Yuddha Kanda Sarga 79 – yuddhakāṇḍa ēkōnāśītitamaḥ sargaḥ (79)


|| makarākṣavadhaḥ ||

nirgataṁ makarākṣaṁ tē dr̥ṣṭvā vānarayūthapāḥ |
āplutya sahasā sarvē yōddhukāmā vyavasthitāḥ || 1 ||

tataḥ pravr̥ttaṁ sumahattadyuddhaṁ rōmaharṣaṇam |
niśācaraiḥ plavaṅgānāṁ dēvānāṁ dānavairiva || 2 ||

vr̥kṣaśūlanipātaiśca śilāparighapātanaiḥ |
anyōnyaṁ mardayanti sma tadā kapiniśācarāḥ || 3 ||

śaktikhaḍgagadākuntaistōmaraiśca niśācarāḥ |
paṭ-ṭiśairbhindipālaiśca nirghātaiśca samantataḥ || 4 ||

pāśamudgaradaṇḍaiśca nikhātaiścāparē tadā |
kadanaṁ kapivīrāṇāṁ cakrustē rajanīcarāḥ || 5 ||

bāṇaughairarditāścāpi kharaputrēṇa vānarāḥ |
sambhrāntamanasaḥ sarvē dudruvurbhayapīḍitāḥ || 6 ||

tān dr̥ṣṭvā rākṣasāḥ sarvē dravamāṇānvalīmukhān |
nēdustē siṁhavaddhr̥ṣṭā rākṣasā jitakāśinaḥ || 7 ||

vidravatsu tadā tēṣu vānarēṣu samantataḥ |
rāmastānvārayāmāsa śaravarṣēṇa rākṣasān || 8 ||

vāritānrākṣasāndr̥ṣṭvā makarākṣō niśācaraḥ |
krōdhānalasamāviṣṭō vacanaṁ cēdamabravīt || 9 ||

tiṣṭha rāma mayā sārdhaṁ dvandvayuddhaṁ dadāmi tē |
tyājayiṣyāmi tē prāṇāndhanurmuktaiḥ śitaiḥ śaraiḥ || 10 ||

yattadā daṇḍakāraṇyē pitaraṁ hatavānmama |
madagrataḥ svakarmasthaṁ dr̥ṣṭvā rōṣō:’bhivardhatē || 11 ||

dahyantē bhr̥śamaṅgāni durātmanmama rāghava |
yanmayāsi na dr̥ṣṭastvaṁ tasminkālē mahāvanē || 12 ||

diṣṭyā:’si darśanaṁ rāma mama tvaṁ prāptavāniha |
kāṅkṣitō:’si kṣudhārtasya siṁhasyēvētarō mr̥gaḥ || 13 ||

adya madbāṇavēgēna prētarāḍviṣayaṁ gataḥ |
yē tvayā nihatā vīrāḥ saha taiśca samēṣyasi || 14 ||

bahunā:’tra kimuktēna śr̥ṇu rāma vacō mama |
paśyantu sakalā lōkāstvāṁ māṁ caiva raṇājirē || 15 ||

astrairvā gadayā vā:’pi bāhubhyāṁ vā mahāhavē |
abhyastaṁ yēna vā rāma tēnaiva yudhi vartatām || 16 ||

makarākṣavacaḥ śrutvā rāmō daśarathātmajaḥ |
abravītprahasanvākyamuttarōttaravādinam || 17 ||

katthasē kiṁ vr̥thā rakṣō bahūnyasadr̥śāni tu |
na raṇē śakyatē jētuṁ vinā yuddhēna vāgbalāt || 18 ||

caturdaśasahasrāṇi rakṣasāṁ tvatpitā ca yaḥ |
triśirā dūṣaṇaścaiva daṇḍakē nihatā mayā || 19 ||

svāśitāstava māṁsēna gr̥dhragōmāyuvāyasāḥ |
bhaviṣyantyadya vai pāpa tīkṣṇatuṇḍanakhāṅkurāḥ || 20 ||

[* adhikaślōkaṁ –
rudhirārdramukhā hr̥ṣṭā raktapakṣāḥ khagāśca yē |
khē gatā vasudhāyāṁ ca bhramiṣyanti samantataḥ ||
*]

rāghavēṇaivamuktastu kharaputrō niśācaraḥ |
bāṇaughānamucattasmai rāghavāya raṇājirē || 21 ||

tān śarān śaravarṣēṇa rāmaścicchēda naikadhā |
nipēturbhuvi tē cchinnā rukmapuṅkhāḥ sahasraśaḥ || 22 ||

tadyuddhamabhavattatra samētyānyōnyamōjasā |
rakṣasaḥ kharaputrasya sūnōrdaśarathasya ca || 23 ||

jīmūtayōrivākāśē śabdō jyātalayōstadā |
dhanurmuktaḥ svanōtkr̥ṣṭaḥ śrūyatē ca raṇājirē || 24 ||

dēvadānavagandharvāḥ kinnarāśca mahōragāḥ |
antarikṣagatāḥ sarvē draṣṭukāmāstadadbhutam || 25 ||

viddhamanyōnyagātrēṣu dviguṇaṁ vardhatē param |
kr̥tapratikr̥tānyōnyaṁ kurutāṁ tau raṇājirē || 26 ||

rāmamuktāṁstu bāṇaughānrākṣasastvacchinadraṇē |
rakṣōmuktāṁstu rāmō vai naikadhā prācchinaccharaiḥ || 27 ||

bāṇaughairvitatāḥ sarvā diśaśca pradiśastathā |
sañchannā vasudhā caiva samantānna prakāśatē || 28 ||

tataḥ kruddhō mahābāhurdhanuścicchēda rakṣasaḥ |
aṣṭābhiratha nārācaiḥ sūtaṁ vivyādha rāghavaḥ || 29 ||

bhittvā śarai rathaṁ rāmō rathāśvānsamapātayat |
virathō vasudhāṁ tiṣṭhanmakarākṣō niśācaraḥ || 30 ||

tattiṣṭhadvasudhāṁ rakṣaḥ śūlaṁ jagrāha pāṇinā |
trāsanaṁ sarvabhūtānāṁ yugāntāgnisamaprabham || 31 ||

vibhrāmya tu mahacchūlaṁ prajvalantaṁ niśācaraḥ |
sa krōdhātprāhiṇōttasmai rāghavāya mahāhavē || 32 ||

tamāpatantaṁ jvalitaṁ kharaputrakarāccyutam |
bāṇaistu tribhirākāśē śūlaṁ cicchēda rāghavaḥ || 34 ||

sa cchinnō naikadhā śūlō divyahāṭakamaṇḍitaḥ |
vyaśīryata mahōlkēva rāmabāṇārditō bhuvi || 35 ||

tacchūlaṁ nihataṁ dr̥ṣṭvā rāmēṇākliṣṭakarmaṇā |
sādhu sādhviti bhūtāni vyāharanti nabhōgatā || 36 ||

taṁ dr̥ṣṭvā nihataṁ śūlaṁ makārākṣō niśācaraḥ |
muṣṭimudyamya kākutsthaṁ tiṣṭha tiṣṭhēti cābravīt || 37 ||

sa taṁ dr̥ṣṭvā patantaṁ vai prahasya raghunandanaḥ |
pāvakāstraṁ tatō rāmaḥ sandadhē tu śarāsanē || 38 ||

tēnāstrēṇa hataṁ rakṣaḥ kākutsthēna tadā raṇē |
sañchinnahr̥dayaṁ tatra papāta ca mamāra ca || 39 ||

dr̥ṣṭvā tē rākṣasāḥ sarvē makarākṣasya pātanam |
laṅkāmēvābhyadhāvanta rāmabāṇārditāstadā || 40 ||

daśarathanr̥paputrabāṇavēgai
rajanicaraṁ nihataṁ kharātmajaṁ tam |
dadr̥śuratha surā bhr̥śaṁ prahr̥ṣṭā
girimiva vajrahataṁ yathā vikīrṇam || 41 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkōnāśītitamaḥ sargaḥ || 79 ||

yuddhakāṇḍa aśītitamaḥ sargaḥ (80) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed