Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| tirōhitarāvaṇiyuddham ||
makarākṣaṁ hataṁ śrutvā rāvaṇaḥ samitiñjayaḥ |
krōdhēna mahatā:’:’viṣṭō dantānkaṭakaṭāpayan || 1 ||
kupitaśca tadā tatra kiṁ kāryamiti cintayan |
ādidēśātha saṅkruddhō raṇāyēndrajitaṁ sutam || 2 ||
jahi vīra mahāvīryau bhrātarau rāmalakṣmaṇau |
adr̥śyō dr̥śyamānō vā sarvathā tvaṁ balādhikaḥ || 3 ||
tvamapratimakarmāṇamindraṁ jayasi samyugē |
kiṁ punarmānuṣau dr̥ṣṭvā na vadhiṣyasi samyugē || 4 ||
tathōktō rākṣasēndrēṇa pratigr̥hya piturvacaḥ |
yajñabhūmau sa vidhivatpāvakaṁ juhavēndrajit || 5 ||
juhvataścāpi tatrāgniṁ raktōṣṇīṣadharāḥ striyaḥ |
ājagmustatra sambhrāntā rākṣasyō yatra rāvaṇiḥ || 6 ||
śastrāṇi śarapatrāṇi samidhō:’tha vibhītakāḥ |
lōhitāni ca vāsāṁsi sruvaṁ kārṣṇāyasaṁ tathā || 7 ||
sarvatō:’gniṁ samāstīrya śarapatraiḥ satōmaraiḥ |
chāgasya kr̥ṣṇavarṇasya galaṁ jagrāha jīvataḥ || 8 ||
sakr̥dēva samiddhasya vidhūmasya mahārciṣaḥ |
babhūvustāni liṅgāni vijayaṁ darśayanti ca || 9 ||
pradakṣiṇāvartaśikhastaptahāṭakasannibhaḥ |
havistatpratijagrāha pāvakaḥ svayamutthitaḥ || 10 ||
hutvā:’gniṁ tarpayitvā ca dēvadānavarākṣasān |
ārurōha rathaśrēṣṭhamantardhānagataṁ śubham || 11 ||
sa vājibhiścaturbhiśca bāṇaiśca niśitairyutaḥ |
ārōpitamahācāpaḥ śuśubhē syandanōttamaḥ || 12 ||
jājvalyamānō vapuṣā tapanīyaparicchadaḥ |
mr̥gaiścandrārdhacandraiśca sarathaḥ samalaṅkr̥taḥ || 13 ||
jāmbūnadamahākamburdīptapāvakasannibhaḥ |
babhūvēndrajitaḥ kēturvaiḍūryasamalaṅkr̥taḥ || 14 ||
tēna cādityakalpēna brahmāstrēṇa ca pālitaḥ |
sa babhūva durādharṣō rāvaṇiḥ sumahābalaḥ || 15 ||
sō:’bhiniryāya nagarādindrajitsamitiñjayaḥ |
hutvā:’gniṁ rākṣasairmantrairantardhānagatō:’bravīt || 16 ||
adya hatvā raṇē yau tau mithyā pravrājitau vanē |
jayaṁ pitrē pradāsyāmi rāvaṇāya raṇārjitam || 17 ||
adya nirvānarāmurvīṁ hatvā rāmaṁ salakṣmaṇam |
kariṣyē paramaprītimityuktvā:’ntaradhīyata || 18 ||
āpapātātha saṅkruddhō daśagrīvēṇa cōditaḥ |
tīkṣṇakārmukanārācaistīkṣṇastvindraripū raṇē || 19 ||
sa dadarśa mahāvīryau nāgau triśirasāviva |
sr̥jantāviṣujālāni vīrau vānaramadhyagau || 20 ||
imau tāviti sañcintya sajyaṁ kr̥tvā ca kārmukam |
santatānēṣudhārābhiḥ parjanya iva vr̥ṣṭimān || 21 ||
sa tu vaihāyasaṁ prāpya sarathō rāmalakṣmaṇau |
acakṣurviṣayē tiṣṭhanvivyādha niśitaiḥ śaraiḥ || 22 ||
tau tasya śaravēgēna parītau rāmalakṣmaṇau |
dhanuṣī saśarē kr̥tvā divyamastraṁ pracakratuḥ || 23 ||
pracchādayantau gaganaṁ śarajālairmahābalau |
tamastraiḥ sūryasaṅkāśairnaiva paspr̥śatuḥ śaraiḥ || 24 ||
sa hi dhūmāndhakāraṁ ca cakrē pracchādayannabhaḥ |
diśaścāntardadhē śrīmānnīhāratamasā vr̥tāḥ || 25 ||
naiva jyātalanirghōṣō na ca nēmikhurasvanaḥ |
śuśruvē caratastasya na ca rūpaṁ prakāśatē || 26 ||
ghanāndhakārē timirē śaravarṣamivādbhutam |
sa vavarṣa mahābāhurnārācaśaravr̥ṣṭibhiḥ || 27 ||
sa rāmaṁ sūryasaṅkāśaiḥ śarairdattavarō bhr̥śam |
vivyādha samarē kruddhaḥ sarvagātrēṣu rāvaṇiḥ || 28 ||
tau hanyamānau nārācairdhārābhiriva parvatau |
hēmapuṅkhānnaravyāghrau tigmānmumucatuḥ śarān || 29 ||
antarikṣē samāsādya rāvaṇiṁ kaṅkapatriṇaḥ |
nikr̥tya patagā bhūmau pētustē śōṇitōkṣitāḥ || 30 ||
atimātraṁ śaraughēṇa pīḍyamānau narōttamau |
tāniṣūnpatatō bhallēranēkairnicakr̥ntatuḥ || 31 ||
yatō hi dadr̥śātē tau śarānnipatataḥ śitān |
tatastu tau dāśarathī sasr̥jātē:’stramuttamam || 32 ||
rāvaṇistu diśaḥ sarvā rathēnātirathaḥ patan |
vivyādha tau dāśarathī laghvastrō niśitaiḥ śaraiḥ || 33 ||
tēnātividdhau tau vīrau rukmapuṅkhaiḥ susaṁhitaiḥ |
babhūvaturdāśarathī puṣpitāviva kiṁśukau || 34 ||
nāsya vēda gatiṁ kaścinna ca rūpaṁ dhanuḥ śarān |
na cānyadviditaṁ kiñcitsūryasyēvābhrasamplavē || 35 ||
tēna viddhāśca harayō nihatāśca gatāsavaḥ |
babhūvuḥ śataśastatra patitā dharaṇītalē || 36 ||
lakṣmaṇastu susaṅkruddhō bhrātaraṁ vākyamabravīt |
brāhmamastraṁ prayōkṣyāmi vadhārthaṁ sarvarakṣasām || 37 ||
tamuvāca tatō rāmō lakṣmaṇaṁ śubhalakṣaṇam |
naikasya hētō rakṣāṁsi pr̥thivyāṁ hantumarhasi || 38 ||
ayudhyamānaṁ pracchannaṁ prāñjaliṁ śaraṇāgatam |
palāyantaṁ pramattaṁ vā na tvaṁ hantumihārhasi || 39 ||
asyaiva tu vadhē yatnaṁ kariṣyāvō mahābala |
ādēkṣyāvō mahāvēgānastrānāśīviṣōpamān || 40 ||
tamēnaṁ māyinaṁ kṣudramantarhitarathaṁ balāt |
rākṣasaṁ nihaniṣyanti dr̥ṣṭvā vānarayūthapāḥ || 41 ||
yadyēṣa bhūmiṁ viśatē divaṁ vā
rasātalaṁ vā:’pi nabhaḥsthalaṁ vā |
ēvaṁ nigūḍhō:’pi mamāstradagdhaḥ
patiṣyatē bhūmitalē gatāsuḥ || 42 ||
ityēvamuktvā vacanaṁ mahātmā
raghupravīraḥ plavagarṣabhairvr̥taḥ |
vadhāya raudrasya nr̥śaṁsakarmaṇa-
-stadā mahātmā tvaritaṁ nirīkṣatē || 43 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aśītitamaḥ sargaḥ || 80 ||
yuddhakāṇḍa ēkāśītitamaḥ sargaḥ (81) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.