Sri Maha Ganapathi Chaturavrutti Tarpanam – श्री महागणपति चतुरावृत्ति तर्पणम्


आचम्य ।
प्राणानायम्य ।
देशकालौ सङ्कीर्त्य ।

सङ्कल्पं –
मम श्रीमहागणपति प्रसाद सिद्ध्यर्थे सर्वविघ्न निवारणार्थं चतुरावृत्ति तर्पणं करिष्ये ।

सूर्याभ्यर्थना –
ब्रह्माण्डोदरतीर्थानि करैः स्पृष्टानि ते रवे ।
तेन सत्येन मे देव तीर्थं देहि दिवाकर ॥

गङ्गा प्रार्थना –
आवाहयामि त्वां देवि तर्पणायेह सुन्दरि ।
एहि गङ्गे नमस्तुभ्यं सर्वतीर्थसमन्विते ॥

ह्वां ह्वीं ह्वूं ह्वैं ह्वौं ह्वः ।

क्रों इत्यङ्कुश मुद्रया गङ्गादि तीर्थान्यावाह्य ।
वं इत्यमृत बीजेन सप्तवारमभिमन्त्र्य ।

(तत्र चतुरस्ताष्टदल षट्कोण त्रिकोणात्मकं महागणपति यन्त्रं विचिन्त्य ।)

ऋष्यादि न्यासः ।
अस्य श्री महागणपति महामन्त्रस्य, गणक ऋषिः, निचृद्गायत्री छन्दः, महागणपतिर्देवता, ग्लां बीजं, ग्लीं शक्तिः, ग्लूं कीलकं, श्री महागणपति चतुरावृत्तितर्पणे विनियोगः ॥

करन्यासः ।
श्रीं ह्रीं क्लीं ओं गां अङ्गुष्ठाभ्यां नमः ।
श्रीं ह्रीं क्लीं श्रीं गीं तर्जनीभ्यां नमः ।
श्रीं ह्रीं क्लीं ह्रीं गूं मध्यमाभ्यां नमः ।
श्रीं ह्रीं क्लीं क्लीं गैं अनामिकाभ्यां नमः ।
श्रीं ह्रीं क्लीं ग्लौं गौं कनिष्ठिकाभ्यां नमः ।
श्रीं ह्रीं क्लीं गं गः करतलकरपृष्ठाभ्यां नमः ।

हृदयादि न्यासः ।
श्रीं ह्रीं क्लीं ओं गां हृदयाय नमः ।
श्रीं ह्रीं क्लीं श्रीं गीं शिरसे स्वाहा ।
श्रीं ह्रीं क्लीं ह्रीं गूं शिखायै वषट् ।
श्रीं ह्रीं क्लीं क्लीं गैं कवचाय हुम् ।
श्रीं ह्रीं क्लीं ग्लौं गौं नेत्रत्रयाय वौषट् ।
श्रीं ह्रीं क्लीं गं गः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्बन्धः ॥

ध्यानम् ।
ध्यायेत् हृदाब्जे शोणाङ्गं वामोत्सङ्ग विभूषया
सिद्धलक्ष्म्याः समाश्लिष्ट पार्श्वमर्धेन्दुशेखरम् ।
वामाधः करतोदक्षाधः करान्तेषु पुष्करे
परिष्कृतं मातुलुङ्गं गदा पुण्ड्रेक्षु कार्मुकैः ॥ १ ॥

शूलेन शङ्ख चक्राभ्यां पाशोत्पलयुगेन च
शालिमञ्जरिकास्वीयदन्तान् जलमणिघटैः ।
स्रवन्मदं च सानन्दं श्रीश्रीपत्यादिसंवृतं
अशेषविघ्नविध्वंस निघ्नं विघ्नेश्वरं भजे ॥ २ ॥

पञ्चोपचार पूजा ।

श्रीं ह्रीं क्लीं महागणपतये लं – पृथिव्यात्मकं गन्धं कल्पयामि नमः ।
श्रीं ह्रीं क्लीं महागणपतये हं – आकाशात्मकं पुष्पं कल्पयामि नमः ।
श्रीं ह्रीं क्लीं महागणपतये यं – वाय्वात्मकं धूपं कल्पयामि नमः ।
श्रीं ह्रीं क्लीं महागणपतये रं – वह्न्यात्मकं दीपं कल्पयामि नमः ।
श्रीं ह्रीं क्लीं महागणपतये वं – अमृतात्मकं नैवेद्यं कल्पयामि नमः ।
श्रीं ह्रीं क्लीं महागणपतये सं – सर्वात्मकं सर्वोपचार पूजां कल्पयामि नमः ।

मूलमन्त्रः ।
ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।

॥ तर्पणम् ॥

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (द्वादशवारं) । १२

ओं श्रीं ह्रीं क्लीं “ओं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १६

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २०

ओं श्रीं ह्रीं क्लीं “श्रीं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २४

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २८

ओं श्रीं ह्रीं क्लीं “ह्रीं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३२

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३६

ओं श्रीं ह्रीं क्लीं “क्लीं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४०

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४४

ओं श्रीं ह्रीं क्लीं “ग्लौं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४८

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ५२

ओं श्रीं ह्रीं क्लीं “गं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ५६

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ६०

ओं श्रीं ह्रीं क्लीं “गं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ६४

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ६८

ओं श्रीं ह्रीं क्लीं “णं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ७२

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ७६

ओं श्रीं ह्रीं क्लीं “पं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ८०

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ८४

ओं श्रीं ह्रीं क्लीं “तं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ८८

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ९२

ओं श्रीं ह्रीं क्लीं “यें” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ९६

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १००

ओं श्रीं ह्रीं क्लीं “वं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १०४

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १०८

ओं श्रीं ह्रीं क्लीं “रं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ११२

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ११६

ओं श्रीं ह्रीं क्लीं “वं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १२०

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १२४

ओं श्रीं ह्रीं क्लीं “रं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १२८

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १३२

ओं श्रीं ह्रीं क्लीं “दं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १३६

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १४०

ओं श्रीं ह्रीं क्लीं “सं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १४४

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १४८

ओं श्रीं ह्रीं क्लीं “र्वं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १५२

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १५६

ओं श्रीं ह्रीं क्लीं “जं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १६०

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १६४

ओं श्रीं ह्रीं क्लीं “नं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १६८

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १७२

ओं श्रीं ह्रीं क्लीं “में” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १७६

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १८०

ओं श्रीं ह्रीं क्लीं “वं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १८४

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १८८

ओं श्रीं ह्रीं क्लीं “शं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १९२

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । १९६

ओं श्रीं ह्रीं क्लीं “मां” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २००

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २०४

ओं श्रीं ह्रीं क्लीं “नं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २०८

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २१२

ओं श्रीं ह्रीं क्लीं “यं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २१६

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २२०

ओं श्रीं ह्रीं क्लीं “स्वां” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २२४

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २२८

ओं श्रीं ह्रीं क्लीं “हां” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २३२

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २३६

ओं श्रीं ह्रीं क्लीं “श्रियं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २४०

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २४४

ओं श्रीं ह्रीं क्लीं “श्रीपतिं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २४८

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २५२

ओं श्रीं ह्रीं क्लीं “गिरिजां” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २५६

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २६०

ओं श्रीं ह्रीं क्लीं “गिरिजापतिं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २६४

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २६८

ओं श्रीं ह्रीं क्लीं “रतिं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २७२

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २७६

ओं श्रीं ह्रीं क्लीं “रतिपतिं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २८०

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २८४

ओं श्रीं ह्रीं क्लीं “महीं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २८८

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २९२

ओं श्रीं ह्रीं क्लीं “महीपतिं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । २९६

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३००

ओं श्रीं ह्रीं क्लीं “महालक्ष्मीं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३०४

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३०८

ओं श्रीं ह्रीं क्लीं “महागणपतिं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३१२

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३१६

ओं श्रीं ह्रीं क्लीं “ऋद्धिं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३२०

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३२४

ओं श्रीं ह्रीं क्लीं “आमोदं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३२८

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३३२

ओं श्रीं ह्रीं क्लीं “समृद्धिं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३३६

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३४०

ओं श्रीं ह्रीं क्लीं “प्रमोदं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३४४

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३४८

ओं श्रीं ह्रीं क्लीं “कान्तिं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३५२

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३५६

ओं श्रीं ह्रीं क्लीं “सुमुखं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३६०

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३६४

ओं श्रीं ह्रीं क्लीं “मदनावतिं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३६८

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३७२

ओं श्रीं ह्रीं क्लीं “दुर्मुखं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३७६

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३८०

ओं श्रीं ह्रीं क्लीं “मदद्रवां” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३८४

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३८८

ओं श्रीं ह्रीं क्लीं “अविघ्नं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३९२

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ३९६

ओं श्रीं ह्रीं क्लीं “द्राविणीं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४००

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४०४

ओं श्रीं ह्रीं क्लीं “विघ्नकर्तारं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४०८

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४१२

ओं श्रीं ह्रीं क्लीं “वसुधारां” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४१६

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४२०

ओं श्रीं ह्रीं क्लीं “शङ्खनिधिं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४२४

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४२८

ओं श्रीं ह्रीं क्लीं “वसुमतीं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४३२

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४३६

ओं श्रीं ह्रीं क्लीं “पद्मनिधिं” स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४४०

ओं श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वरवरद सर्वजनं मे वशमानय स्वाहा ।
श्रीमहागणपतिं तर्पयामि । (चतुर्वारं) । ४४४

करन्यासः ।
श्रीं ह्रीं क्लीं ओं गां अङ्गुष्ठाभ्यां नमः ।
श्रीं ह्रीं क्लीं श्रीं गीं तर्जनीभ्यां नमः ।
श्रीं ह्रीं क्लीं ह्रीं गूं मध्यमाभ्यां नमः ।
श्रीं ह्रीं क्लीं क्लीं गैं अनामिकाभ्यां नमः ।
श्रीं ह्रीं क्लीं ग्लौं गौं कनिष्ठिकाभ्यां नमः ।
श्रीं ह्रीं क्लीं गं गः करतलकरपृष्ठाभ्यां नमः ।

हृदयादि न्यासः ।
श्रीं ह्रीं क्लीं ओं गां हृदयाय नमः ।
श्रीं ह्रीं क्लीं श्रीं गीं शिरसे स्वाहा ।
श्रीं ह्रीं क्लीं ह्रीं गूं शिखायै वषट् ।
श्रीं ह्रीं क्लीं क्लीं गैं कवचाय हुम् ।
श्रीं ह्रीं क्लीं ग्लौं गौं नेत्रत्रयाय वौषट् ।
श्रीं ह्रीं क्लीं गं गः अस्त्राय फट् ।
भूर्भुवस्सुवरोमिति दिग्विमोकः ॥

पञ्चोपचार पूजा ।
श्रीं ह्रीं क्लीं महागणपतये लं – पृथिव्यात्मकं गन्धं कल्पयामि नमः ।
श्रीं ह्रीं क्लीं महागणपतये हं – आकाशात्मकं पुष्पं कल्पयामि नमः ।
श्रीं ह्रीं क्लीं महागणपतये यं – वाय्वात्मकं धूपं कल्पयामि नमः ।
श्रीं ह्रीं क्लीं महागणपतये रं – वह्न्यात्मकं दीपं कल्पयामि नमः ।
श्रीं ह्रीं क्लीं महागणपतये वं – अमृतात्मकं नैवेद्यं कल्पयामि नमः ।
श्रीं ह्रीं क्लीं महागणपतये सं – सर्वात्मकं सर्वोपचार पूजां कल्पयामि नमः ।

समर्पणम् –
गुह्यातिगुह्यगोप्ता त्वं गृहाण कृततर्पणम् ।
सिद्धिर्भवतु मे देव त्वत्प्रसादान्मयि स्थिरा ॥

आयुरारोग्यमैश्वर्यं बलं पुष्टिर्महद्यशः ।
कवित्वं भुक्ति मुक्तिं च चतुरावृत्ति तर्पणात् ॥

अनेन कृत तर्पणेन भगवान् श्रीसिद्धलक्ष्मी सहितः श्रीमहागणपतिः प्रीयताम् ॥

ओं शान्तिः शान्तिः शान्तिः ।


इतर श्री गणेश स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed