Yuddha Kanda Sarga 60 – yuddhakāṇḍa ṣaṣṭitamaḥ sargaḥ (60)


|| kumbhakarṇaprabōdhaḥ ||

sa praviśya purīṁ laṅkāṁ rāmabāṇabhayārditaḥ |
bhagnadarpastadā rājā babhūva vyathitēndriyaḥ || 1 ||

mātaṅga iva siṁhēna garuḍēnēva pannagaḥ |
abhibhūtō:’bhavadrājā rāghavēṇa mahātmanā || 2 ||

brahmadaṇḍaprakāśānāṁ vidyutsadr̥śavarcasām |
smaranrāghavabāṇānāṁ vivyathē rākṣasēśvaraḥ || 3 ||

sa kāñcanamayaṁ divyamāśritya paramāsanam |
viprēkṣamāṇō rakṣāṁsi rāvaṇō vākyamabravīt || 4 ||

sarvaṁ tatkhalu mē mōghaṁ yattaptaṁ paramaṁ tapaḥ |
yatsamānō mahēndrēṇa mānuṣēṇāsmi nirjitaḥ || 5 ||

idaṁ tadbrahmaṇō ghōraṁ vākyaṁ māmabhyupasthitam |
mānuṣēbhyō vijānīhi bhayaṁ tvamiti tattathā || 6 ||

dēvadānavagandharvairyakṣarākṣasapannagaiḥ |
avadhyatvaṁ mayā prāptaṁ mānuṣēbhyō na yācitam || 7 ||

tamimaṁ mānuṣaṁ manyē rāmaṁ daśarathātmajam | [viditaṁ]
ikṣvākukulanāthēna anaraṇyēna yatpurā || 8 ||

utpatsyatē hi madvaṁśē puruṣō rākṣasādhama |
yastvāṁ saputraṁ sāmātyaṁ sabalaṁ sāśvasārathim || 9 ||

nihaniṣyati saṅgrāmē tvāṁ kulādhama durmatē |
śaptō:’haṁ vēdavatyā ca yadā sā dharṣitā purā || 10 ||

sēyaṁ sītā mahābhāgā jātā janakanandinī |
umā nandīśvaraścāpi rambhā varuṇakanyakā || 11 ||

yathōktāstapasā prāptaṁ na mithyā r̥ṣibhāṣitam |
ētadēvābhyupāgamya yatnaṁ kartumihārhatha || 12 ||

rākṣasāścāpi tiṣṭhantu caryāgōpuramūrdhasu |
sa cāpratimagambhīrō dēvadānavadarpahā || 13 ||

brahmaśāpābhibhūtastu kumbhakarṇō vibōdhyatām |
sa parājitamātmānaṁ prahastaṁ ca niṣūditam || 14 ||

jñātvā rakṣōbalaṁ bhīmamādidēśa mahābalaḥ |
dvārēṣu yatnaḥ kriyatāṁ prākāraścādhiruhyatām || 15 ||

nidrāvaśasamāviṣṭaḥ kumbhakarṇō vibōdhyatām |
sukhaṁ svapiti niścintaḥ kālōpahatacētanaḥ || 16 ||

nava ṣaṭ sapta cāṣṭau ca māsān svapiti rākṣasaḥ |
mantrayitvā prasuptō:’yamitastu navamē:’hani || 17 ||

taṁ tu bōdhayata kṣipraṁ kumbhakarṇaṁ mahābalam |
sa tu saṅkhyē mahābāhuḥ kakudaḥ sarvarakṣasām || 18 ||

vānarānrājaputrau ca kṣipramēva vadhiṣyati |
ēṣa kētuḥ paraḥ saṅkhyē mukhyō vai sarvarakṣasām || 19 ||

kumbhakarṇaḥ sadā śētē mūḍhō grāmyasukhē rataḥ |
rāmēṇa hi nirastasya saṅgrāmēsminsudāruṇē || 20 ||

bhaviṣyati na mē śōkaḥ kumbhakarṇē vibōdhitē |
kiṁ kariṣyāmyahaṁ tēna śakratulyabalēna hi || 21 ||

īdr̥śē vyasanē prāptē yō na sāhyāya kalpatē |
tē tu tadvacanaṁ śrutvā rākṣasēndrasya rākṣasāḥ || 22 ||

jagmuḥ paramasambhrāntāḥ kumbhakarṇanivēśanam |
tē rāvaṇa samādiṣṭā māṁsaśōṇitabhōjanāḥ || 23 ||

gandhamālyāṁstathā bhakṣyānādāya sahasā yayuḥ |
tāṁ praviśya mahādvārāṁ sarvatō yōjanāyatām || 24 ||

kumbhakarṇaguhāṁ ramyāṁ sarvagandhapravāhinīm |
kumbhakarṇasya niḥśvāsādavadhūtā mahābalāḥ || 25 ||

pratiṣṭhamānaḥ kr̥cchrēṇa yatnātpraviviśurguhām |
tāṁ praviśya guhāṁ ramyāṁ śubhāṁ kāñcanakuṭ-ṭimām || 26 ||

dadr̥śurnairr̥tavyāghraṁ śayānaṁ bhīmadarśanam |
tē tu taṁ vikr̥taṁ suptaṁ vikīrṇamiva parvatam || 27 ||

kumbhakarṇaṁ mahānidraṁ sahitāḥ pratyabōdhayan |
ūrdhvarōmāñcitatanuṁ śvasantamiva pannagam || 28 ||

trāsayantaṁ mahāśvāsaiḥ śayānaṁ bhīmadarśanam |
bhīmanāsāpuṭaṁ taṁ tu pātālavipulānanam || 29 ||

śayyāyāṁ nyastasarvāṅgaṁ mēdōrudhiragandhinam |
kāñcanāṅgadanaddhāṅgaṁ kirīṭinamarindamam || 30 ||

dadr̥śurnairr̥tavyāghraṁ kumbhakarṇaṁ mahābalam |
tataścakrurmahātmānaḥ kumbhakarṇāgratastadā || 31 ||

māṁsānāṁ mērusaṅkāśaṁ rāśiṁ paramatarpaṇam |
mr̥gāṇāṁ mahiṣāṇāṁ ca varāhāṇāṁ ca sañcayān || 32 ||

cakrurnairr̥taśārdūlā rāśimannasya cādbhutam |
tataḥ śōṇitakumbhāṁśca madyāni vividhāni ca || 33 ||

purastātkumbhakarṇasya cakrustridaśaśatravaḥ |
lilipuśca parārdhyēna candanēna parantapam || 34 ||

divyairācchādayāmāsurmālyairgandhaiḥ sugandhibhiḥ |
dhūpaṁ sugandhaṁ sasr̥justuṣṭuvuśca parantapam || 35 ||

jaladā iva cōnnēduryātudhānāstatastataḥ |
śaṅkhānāpūrayāmāsuḥ śaśāṅkasadr̥śaprabhān || 36 ||

tumulaṁ yugapaccāpi vinēduścāpyamarṣitāḥ |
nēdurāsphōṭayāmāsuścikṣipustē niśācarāḥ |
kumbhakarṇavibōdhārthaṁ cakrustē vipulaṁ svanam || 37 ||

saśaṅkhabhērīpaṇavapraṇāda-
-māsphōṭitakṣvēlitasiṁhanādam |
diśō dravantastridivaṁ kirantaḥ
śrutvā vihaṅgāḥ sahasā nipētuḥ || 38 ||

yadā bhr̥śaṁ tairninadairmahātmā
na kumbhakarṇō bubudhē prasuptaḥ |
tatō musuṇṭhīrmusalāni sarvē
rakṣōgaṇāstē jagr̥hurgadāśca || 39 ||

taṁ śailaśr̥ṅgairmusalairgadābhi-
-rvr̥kṣaistalairmudgaramuṣṭibhiśca |
sukhaprasuptaṁ bhuvi kumbhakarṇaṁ
rakṣāṁsyudagrāṇi tadā nijaghnuḥ || 40 ||

tasya niḥśvāsavātēna kumbhakarṇasya rakṣasaḥ |
rākṣasā balavantō:’pi sthātuṁ nāśaknuvanpuraḥ || 41 ||

tataḥ parihitā gāḍhaṁ rākṣasā bhīmavikramāḥ |
mr̥daṅgapaṇavānbhērīḥ śaṅkhakumbhagaṇāṁstadā || 42 ||

daśarākṣasasāhasrā yugapatparyavādayan |
nīlāñjanacayākārāstē tu taṁ pratyabōdhayan || 43 ||

abhighnantō nadantaśca naiva saṁvividē tu saḥ |
yadā cainaṁ na śēkustē pratibōdhayituṁ tadā || 44 ||

tatō gurutaraṁ yatnaṁ dāruṇaṁ samupākraman |
aśvānuṣṭrānkharānnāgān jaghnurdaṇḍakaśāṅkuśaiḥ || 45 ||

bhērīśaṅkhamr̥daṅgāṁśca sarvaprāṇairavādayan |
nijaghnuścāsya gātrāṇi mahākāṣṭhakaṭaṅkaraiḥ || 46 ||

mudgarairmusalaiścaiva sarvaprāṇasamudyataiḥ |
tēna śabdēna mahatā laṅkā samabhipūritā || 47 ||

saparvatavanā sarvā sō:’pi naiva prabudhyatē |
tataḥ sahasraṁ bhērīṇāṁ yugapatsamahanyata || 48 ||

mr̥ṣṭakāñcanakōṇānāmāsaktānāṁ samantataḥ |
ēvamapyatinidrastu yadā naiva prabudhyatē || 49 ||

śāpasya vaśamāpannastataḥ kruddhā niśācarāḥ |
mahākrōdhasamāviṣṭāḥ sarvē bhīmaparākramāḥ || 50 ||

tadrakṣō bōdhayiṣyantaścakruranyē parākramam |
anyē bhērīḥ samājaghnuranyē cakrurmahāsvanam || 51 ||

kēśānanyē pralulupuḥ karṇāvanyē daśanti ca |
udakumbhaśatānyanyē samasiñcanta karṇayōḥ || 52 ||

na kumbhakarṇaḥ paspandē mahānidrāvaśaṁ gataḥ |
anyē ca balinastasya kūṭamudgarapāṇayaḥ || 53 ||

mūrdhni vakṣasi gātrēṣu pātayankūṭamudgarān |
rajjubandhanabaddhābhiḥ śataghnībhiśca sarvataḥ || 54 ||

vadhyamānō mahākāyō na prābudhyata rākṣasaḥ |
vāraṇānāṁ sahasraṁ tu śarīrē:’sya pradhāvitam |
kumbhakarṇastatō buddhaḥ sparśaṁ paramabudhyata || 55 ||

sa pātyamānairgiriśr̥ṅgavr̥kṣai-
-racintayaṁstānvipulānprahārān |
nidrākṣayāt kṣudbhayapīḍitaśca
vijr̥mbhamāṇaḥ sahasōtpapāta || 56 ||

sa nāgabhōgācalaśr̥ṅgakalpau
vikṣipya bāhū giriśr̥ṅgasārau |
vivr̥tya vaktraṁ baḍabāmukhābhaṁ
niśācarō:’sau vikr̥taṁ jajr̥mbhē || 57 ||

tasya jājr̥mbhamāṇasya vaktraṁ pātālasannibham |
dadr̥śē mēruśr̥ṅgāgrē divākara ivōditaḥ || 58 ||

sa jr̥mbhamāṇō:’tibalaḥ pratibuddhō niśācaraḥ |
niḥśvāsaścāsya sañjajñē parvatādiva mārutaḥ || 59 ||

rūpamuttiṣṭhatastasya kumbhakarṇasya tadbabhau |
tapāntē sabalākasya mēghasyēva vivarṣataḥ || 60 ||

tasya dīptāgnisadr̥śē vidyutsadr̥śavarcasī |
dadr̥śātē mahānētrē dīptāviva mahāgrahau || 61 ||

tatastvadarśayansarvānbhakṣyāṁśca vividhānbahūn |
varāhānmahiṣāṁścaiva sa babhakṣa mahābalaḥ || 62 ||

adanbubhukṣitō māṁsaṁ śōṇitaṁ tr̥ṣitaḥ piban |
mēdaḥ kumbhāṁśca madyaṁ ca papau śakraripustadā || 63 ||

tatastr̥pta iti jñātvā samutpēturniśācarāḥ |
śirōbhiśca praṇamyainaṁ sarvataḥ paryavārayan || 64 ||

nidrāviśadanētrastu kaluṣīkr̥talōcanaḥ |
cārayansarvatō dr̥ṣṭiṁ tāndadarśa niśācarān || 65 ||

sa sarvānsāntvayāmāsa nairr̥tānnairr̥tarṣabhaḥ |
bōdhanādvismitaścāpi rākṣasānidamabravīt || 66 ||

kimarthamahamādr̥tya bhavadbhiḥ pratibōdhitaḥ |
kaccitsukuśalaṁ rājñō bhayavānēṣa vā na kim || 67 ||

athavā dhruvamanyēbhyō bhayaṁ paramupasthitam |
yadarthamēvaṁ tvaritairbhavadbhiḥ pratibōdhitaḥ || 68 ||

adya rākṣasarājasya bhayamutpāṭayāmyaham |
pātayiṣyē mahēndraṁ vā śātayiṣyē tathā:’nalam || 69 ||

na hyalpakāraṇē suptaṁ bōdhayiṣyati māṁ guruḥ |
tadākhyātārthatattvēna matprabōdhanakāraṇam || 70 ||

ēvaṁ bruvāṇaṁ saṁrabdhaṁ kumbhakarṇaṁ mahābalam |
yūpākṣaḥ sacivō rājñaḥ kr̥tāñjaliruvāca ha || 71 ||

na nō daivakr̥taṁ kiñcidbhayamasti kadācana |
mānuṣānnō bhayaṁ rājaṁstumulaṁ samprabādhatē || 72 ||

na daityadānavēbhyō vā bhayamasti hi tādr̥śam |
yādr̥śaṁ mānuṣaṁ rājanbhayamasmānupasthitam || 73 ||

vānaraiḥ parvatākārairlaṅkēyaṁ parivāritā |
sītāharaṇasantaptādrāmānnastumulaṁ bhayam || 74 ||

ēkēna vānarēṇēyaṁ pūrvaṁ dagdhā mahāpurī |
kumārō nihataścākṣaḥ sānuyātraḥ sakuñjaraḥ || 75 ||

svayaṁ rakṣōdhipaścāpi paulastyō dēvakaṇṭakaḥ |
mr̥tēti samyugē muktō rāmēṇādityatējasā || 76 ||

yanna dēvaiḥ kr̥tō rājā nāpi daityairna dānavaiḥ |
kr̥taḥ sa iha rāmēṇa vimuktaḥ prāṇasaṁśayāt || 77 ||

sa yūpākṣavacaḥ śrutvā bhrāturyudhi parājayam |
kumbhakarṇō vivr̥ttākṣō yūpākṣamidamabravīt || 78 ||

sarvamadyaiva yūpākṣa harisainyaṁ salakṣmaṇam |
rāghavaṁ ca raṇē hatvā paścāddrakṣyāmi rāvaṇam || 79 ||

rākṣasāṁstarpayiṣyāmi harīṇāṁ māṁsaśōṇitaiḥ |
rāmalakṣmaṇayōścāpi svayaṁ pāsyāmi śōṇitam || 80 ||

tattasya vākyaṁ bruvatō niśamya
sagarvitaṁ rōṣavivr̥ddhadōṣam |
mahōdarō nairr̥tayōdhamukhyaḥ
kr̥tāñjalirvākyamidaṁ babhāṣē || 81 ||

rāvaṇasya vacaḥ śrutvā guṇadōṣau vimr̥śya ca |
paścādapi mahābāhō śatrūnyudhi vijēṣyasi || 82 ||

mahōdaravacaḥ śrutvā rākṣasaiḥ parivāritaḥ |
kumbhakarṇō mahātējāḥ sampratasthē mahābalaḥ || 83 ||

taṁ samutthāpya bhīmākṣaṁ bhīmarūpaparākramam |
rākṣasāstvaritā jagmurdaśagrīvanivēśanam || 84 ||

tatō gatvā daśagrīvamāsīnaṁ paramāsanē |
ūcurbaddhāñjalipuṭāḥ sarva ēva niśācarāḥ || 85 ||

prabuddhaḥ kumbhakarṇō:’yaṁ bhrātā tē rākṣasarṣabha |
kathaṁ tatraiva niryātu drakṣyasyēnamihāgatam || 86 ||

rāvaṇastvabravīddhr̥ṣṭō rākṣasāṁstānupasthitān |
draṣṭumēnamihēcchāmi yathānyāyaṁ ca pūjyatām || 87 ||

tathētyuktvā tu tē sarvē punarāgamya rākṣasāḥ |
kumbhakarṇamidaṁ vākyamūcū rāvaṇacōditāḥ || 88 ||

draṣṭuṁ tvāṁ kāṅkṣatē rājā sarvarākṣasapuṅgavaḥ |
gamanē kriyatāṁ buddhirbhrātaraṁ sampraharṣaya || 89 ||

kumbhakarṇastu durdharṣō bhrāturājñāya śāsanam |
tathētyuktvā mahābāhuḥ śayanādutpapāta ha || 90 ||

prakṣālya vadanaṁ hr̥ṣṭaḥ snātaḥ paramabhūṣitaḥ |
pipāsustvarayāmāsa pānaṁ balasamīraṇam || 91 ||

tatastē tvaritāstasya rākṣasā rāvaṇājñayā |
madyakumbhāṁśca vividhān kṣipramēvōpahārayan || 92 ||

pītvā ghaṭasahasrē dvē gamanāyōpacakramē |
īṣatsamutkaṭō mattastējōbalasamanvitaḥ || 93 ||

kumbhakarṇō babhau hr̥ṣṭaḥ kālāntakayamōpamaḥ |
bhrātuḥ sa bhavanaṁ gacchanrakṣōgaṇasamanvitaḥ |
kumbhakarṇaḥ padanyāsairakampayata mēdinīm || 94 ||

sa rājamārgaṁ vapuṣā prakāśayan
sahasraraśmirdharaṇīmivāṁśubhiḥ |
jagāma tatrāñjalimālayā vr̥taḥ
śatakraturgēhamiva svayambhuvaḥ || 95 ||

taṁ rājamārgasthamamitraghātinaṁ
vanaukasastē sahasā bahiḥ sthitāḥ |
dr̥ṣṭvāpramēyaṁ giriśr̥ṅgakalpaṁ
vitatrasustē hariyūthapālāḥ || 96 ||

kēciccharaṇyaṁ śaraṇaṁ sma rāmaṁ
vrajanti kēcidvyathitāḥ patanti |
kēciddiśaḥ sma vyathitāḥ prayānti
kēcidbhayārtā bhuvi śēratē sma || 97 ||

tamadriśr̥ṅgapratimaṁ kirīṭinaṁ
spr̥śantamādityamivātmatējasā |
vanaukasaḥ prēkṣya vivr̥ddhamadbhutaṁ
bhayārditā dudruvirē tatastataḥ || 98 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣaṣṭitamaḥ sargaḥ || 60 ||

yuddhakāṇḍa ēkaṣaṣṭitamaḥ sargaḥ (61) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed