Yuddha Kanda Sarga 59 – yuddhakāṇḍa ēkōnaṣaṣṭitamaḥ sargaḥ (59)


|| rāvaṇābhiṣēṇanam ||

tasminhatē rākṣasasainyapālē
plavaṅgamānāmr̥ṣabhēṇa yuddhē |
bhīmāyudhaṁ sāgaratulyavēgaṁ
vidudruvē rākṣasarājasainyam || 1 ||

gatvā:’tha rakṣōdhipatēḥ śaśaṁsuḥ
sēnāpatiṁ pāvakasūnuśastam |
taccāpi tēṣāṁ vacanaṁ niśamya
rakṣōdhipaḥ krōdhavaśaṁ jagāma || 2 ||

saṅkhyē prahastaṁ nihataṁ niśamya
śōkārditaḥ krōdhaparītacētāḥ |
uvāca tānnairr̥tayōdhamukhyā-
-nindrō yathā cāmarayōdhamukhyān || 3 ||

nāvajñā ripavē kāryā yairindrabalasūdanaḥ |
sūditaḥ sainyapālō mē sānuyātraḥ sakuñjaraḥ || 4 ||

sō:’haṁ ripuvināśāya vijayāyāvicārayan |
svayamēva gamiṣyāmi raṇaśīrṣaṁ tadadbhutam || 5 ||

adya tadvānarānīkaṁ rāmaṁ ca sahalakṣmaṇam |
nirdahiṣyāmi bāṇaughairvanaṁ dīptairivāgnibhiḥ || 6 ||

adya santarpayiṣyāmi pr̥thivīṁ kapiśōṇitaiḥ |
rāmaṁ ca lakṣmaṇaṁ caiva prēṣayiṣyē yamakṣayam || 7 ||

sa ēvamuktvā jvalanaprakāśaṁ
rathaṁ turaṅgōttamarājayuktam |
prakāśamānaṁ vapuṣā jvalantaṁ
samārurōhāmararājaśatruḥ || 8 ||

sa śaṅkhabhērīpaṇavapraṇādai-
-rāsphōṭitakṣvēlitasiṁhanādaiḥ |
puṇyaiḥ stavaiścāpyabhipūjyamāna-
-stadā yayau rākṣasarājamukhyaḥ || 9 ||

sa śailajīmūtanikāśarūpai-
-rmāṁsādanaiḥ pāvakadīptanētraiḥ |
babhau vr̥tō rākṣasarājamukhyō
bhūtairvr̥tō rudra ivāsurēśaḥ || 10 ||

tatō nagaryāḥ sahasā mahaujā
niṣkramya tadvānarasainyamugram |
mahārṇavābhrastanitaṁ dadarśa
samudyataṁ pādapaśailahastam || 11 ||

tadrākṣasānīkamatipracaṇḍa-
-mālōkya rāmō bhujagēndrabāhuḥ |
vibhīṣaṇaṁ śastrabhr̥tāṁ variṣṭha-
-muvāca sēnānugataḥ pr̥thuśrīḥ || 12 ||

nānāpatākādhvajaśastrajuṣṭaṁ
prāsāsiśūlāyudhaśastrajuṣṭam |
sainyaṁ gajēndrōpamanāgajuṣṭaṁ
kasyēdamakṣōbhyamabhīrujuṣṭam || 13 ||

tatastu rāmasya niśamya vākyaṁ
vibhīṣaṇaḥ śakrasamānavīryaḥ |
śaśaṁsa rāmasya balapravēkaṁ
mahātmanāṁ rākṣasapuṅgavānām || 14 ||

yō:’sau gajaskandhagatō mahātmā
navōditārkōpamatāmravaktraḥ |
prakampayannāgaśirō:’bhyupaiti
hyakampanaṁ tvēnamavēhi rājan || 15 ||

yō:’sau rathasthō mr̥garājakētu-
-rdhūnvandhanuḥ śakradhanuḥprakāśam |
karīva bhātyugravivr̥ttadaṁṣṭraḥ
sa indrajinnāma varapradhānaḥ || 16 ||

yaścaiṣa vindhyāstamahēndrakalpō
dhanvī rathasthō:’tirathō:’tivīraḥ |
visphārayaṁścāpamatulyamānaṁ
nāmnātikāyō:’tivivr̥ddhakāyaḥ || 17 ||

yō:’sau navārkōditatāmracakṣu-
-rāruhya ghaṇṭāninadapraṇādam |
gajaṁ kharaṁ garjati vai mahātmā
mahōdarō nāma sa ēṣa vīraḥ || 18 ||

yō:’sau hayaṁ kāñcanacitrabhāṇḍa-
-māruhya sandhyābhragiriprakāśam |
prāsaṁ samudyamya marīcinaddhaṁ
piśāca ēṣō:’śanitulyavēgaḥ || 19 ||

yaścaiṣa śūlaṁ niśitaṁ pragr̥hya
vidyutprabhaṁ kiṅkaravajravēgam |
vr̥ṣēndramāsthāya giriprakāśa-
-māyāti yō:’sau triśirā yaśasvī || 20 ||

asau ca jīmūtanikāśarūpaḥ
kumbhaḥ pr̥thuvyūḍhasujātavakṣāḥ |
samāhitaḥ pannagarājakētu-
-rvisphārayanbhāti dhanurvidhūnvan || 21 ||

yaścaiṣa jāmbūnadavajrajuṣṭaṁ
dīptaṁ sadhūmaṁ parighaṁ pragr̥hya |
āyāti rakṣōbalakētubhūta-
-stvasau nikumbhō:’dbhutaghōrakarmā || 22 ||

yaścaiṣa cāpāsiśaraughajuṣṭaṁ
patākinaṁ pāvakadīptarūpam |
rathaṁ samāsthāya vibhātyudagrō
narāntakō:’sau nagaśr̥ṅgayōdhī || 23 ||

yaścaiṣa nānāvidhaghōrarūpai-
-rvyāghrōṣṭranāgēndramr̥gāśvavaktraiḥ |
bhūtairvr̥tō bhāti vivr̥ttanētraiḥ
sō:’sau surāṇāmapi darpahantā || 24 ||

yatraitadindrapratimaṁ vibhāti
chatraṁ sitaṁ sūkṣmaśalākamagryam |
atraiṣa rakṣō:’dhipatirmahātmā
bhūtairvr̥tō rudra ivāvabhāti || 25 ||

asau kirīṭī calakuṇḍalāsyō
nagēndravindhyōpamabhīmakāyaḥ |
mahēndravaivasvatadarpahantā
rakṣōdhipaḥ sūrya ivāvabhāti || 26 ||

pratyuvāca tatō rāmō vibhīṣaṇamarindamam |
ahō dīptō mahātējā rāvaṇō rākṣasēśvaraḥ || 27 ||

āditya iva duṣprēkṣō raśmibhirbhāti rāvaṇaḥ |
suvyaktaṁ lakṣayē hyasya rūpaṁ tējaḥ samāvr̥tam || 28 ||

dēvadānavavīrāṇāṁ vapurnaivaṁvidhaṁ bhavēt |
yādr̥śaṁ rākṣasēndrasya vapurētatprakāśatē || 29 ||

sarvē parvatasaṅkāśāḥ sarvē parvatayōdhinaḥ |
sarvē dīptāyudhadharā yōdhāścāsya mahaujasaḥ || 30 ||

bhāti rākṣasarājō:’sau pradīptairbhīmavikramaiḥ |
bhūtaiḥ parivr̥tastīkṣṇairdēhavadbhirivāntakaḥ || 31 ||

diṣṭyā:’yamadya pāpātmā mama dr̥ṣṭipathaṁ gataḥ |
adya krōdhaṁ vimōkṣyāmi sītāharaṇasambhavam || 32 ||

ēvamuktvā tatō rāmō dhanurādāya vīryavān |
lakṣmaṇānucarastasthau samuddhr̥tya śarōttamam || 33 ||

tataḥ sa rakṣō:’dhipatirmahātmā
rakṣāṁsi tānyāha mahābalāni |
dvārēṣu caryāgr̥hagōpurēṣu
sunirvr̥tāstiṣṭhata nirviśaṅkāḥ || 34 ||

ihāgataṁ māṁ sahitaṁ bhavadbhi-
-rvanaukasaśchidramidaṁ viditvā |
śūnyāṁ purīṁ duṣprasahāṁ pramathya
pradharṣayēyuḥ sahasā samētāḥ || 35 ||

visarjayitvā sahitāṁstatastān
gatēṣu rakṣaḥsu yathāniyōgam |
vyadārayadvānarasāgaraughaṁ
mahājhaṣaḥ pūrṇamivārṇavaugham || 36 ||

tamāpatantaṁ sahasā samīkṣya
dīptēṣucāpaṁ yudhi rākṣasēndram |
mahatsamutpāṭya mahīdharāgraṁ
dudrāva rakṣō:’dhipatiṁ harīśaḥ || 37 ||

tacchailaśr̥ṅgaṁ bahuvr̥kṣasānuṁ
pragr̥hya cikṣēpa niśācarāya |
tamāpatantaṁ sahasā samīkṣya
bibhēda bāṇaistapanīyapuṅkhaiḥ || 38 ||

tasminpravr̥ddhōttamasānuvr̥kṣē
śr̥ṅgē vikīrṇē patitē pr̥thivyām |
mahāhikalpaṁ śaramantakābhaṁ
samādadē rākṣasalōkanāthaḥ || 39 ||

sa taṁ gr̥hītvā:’nilatulyavēgaṁ
savisphuliṅgajvalanaprakāśam |
bāṇaṁ mahēndrāśanitulyavēgaṁ
cikṣēpa sugrīvavadhāya ruṣṭaḥ || 40 ||

sa sāyakō rāvaṇabāhumuktaḥ
śakrāśaniprakhyavapuḥ śitāgraḥ |
sugrīvamāsādya bibhēda vēgāt
guhēritā krauñcamivōgraśaktiḥ || 41 ||

sa sāyakārtō viparītacētāḥ
kūjanpr̥thivyāṁ nipapāta vīraḥ |
taṁ prēkṣyabhūmau patitaṁ visañjñaṁ
nēduḥ prahr̥ṣṭā yudhi yātudhānāḥ || 42 ||

tatō gavākṣō gavayaḥ sudaṁṣṭra-
-statharṣabhō jyōtimukhō nabhaśca |
śailān samudyamya vivr̥ddhakāyāḥ
pradudruvustaṁ prati rākṣasēndram || 43 ||

tēṣāṁ prahārānsa cakāra mōghā-
-nrakṣōdhipō bāṇagaṇaiḥ śitāgraiḥ |
tānvānarēndrānapi bāṇajālai-
-rbibhēda jāmbūnadacitrapuṅkhaiḥ || 44 ||

tē vānarēndrāstridaśāribāṇai-
-rbhinnā nipēturbhuvi bhīmakāyāḥ |
tatastu tadvānarasainyamugraṁ
pracchādayāmāsa sa bāṇajālaiḥ || 45 ||

tē vadhyamānāḥ patitāḥ pravīrā
nānadyamānā bhayaśalyaviddhāḥ |
śākhāmr̥gā rāvaṇasāyakārtā
jagmuḥ śaraṇyaṁ śaraṇaṁ sma rāmam || 46 ||

tatō mahātmā sa dhanurdhanuṣmā-
-nādāya rāmaḥ sahasā jagāma |
taṁ lakṣmaṇaḥ prāñjalirabhyupētya
uvāca vākyaṁ paramārthayuktam || 47 ||

kāmamāryaḥ suparyāptō vadhāyāsya durātmanaḥ |
vidhamiṣyāmyahaṁ nīcamanujānīhi māṁ prabhō || 48 ||

tamabravīnmahatējā rāmaḥ satyaparākramaḥ |
gaccha yatnaparaścāpi bhava lakṣmaṇa samyugē || 49 ||

rāvaṇō hi mahāvīryō raṇē:’dbhutaparākramaḥ |
trailōkyēnāpi saṅkruddhō duṣprasahyō na saṁśayaḥ || 50 ||

tasya cchidrāṇi mārgasva svacchidrāṇi ca lakṣaya |
cakṣuṣā dhanuṣā yatnādrakṣātmānaṁ samāhitaḥ || 51 ||

rāghavasya vacaḥ śrutvā pariṣvajyābhipūjya ca |
abhivādya tatō rāmaṁ yayau saumitrirāhavam || 52 ||

sa rāvaṇaṁ vāraṇahastabāhu-
-rdadarśa dīptōdyatabhīmacāpam |
pracchādayantaṁ śaravr̥ṣṭijālai-
-stānvānarānbhinnavikīrṇadēhān || 53 ||

tamālōkya mahātējā hanumānmārutātmajaḥ |
nivārya śarajālāni pradudrāva sa rāvaṇam || 54 ||

rathaṁ tasya samāsādya bhujamudyamya dakṣiṇam |
trāsayanrāvaṇaṁ dhīmānhanumānvākyamabravīt || 55 ||

dēvadānavagandharvairyakṣaiśca saha rākṣasaiḥ |
avadhyatvaṁ tvayā prāptaṁ vānarēbhyastu tē bhayam || 56 ||

ēṣa mē dakṣiṇō bāhuḥ pañcaśākhaḥ samudyataḥ |
vidhamiṣyati tē dēhādbhūtātmānaṁ cirōṣitam || 57 ||

śrutvā hanumatō vākyaṁ rāvaṇō bhīmavikramaḥ |
saṁraktanayanaḥ krōdhādidaṁ vacanamabravīt || 58 ||

kṣipraṁ prahara niḥśaṅkaṁ sthirāṁ kīrtimavāpnuhi |
tatastvāṁ jñātavikrāntaṁ nāśayiṣyāmi vānara || 59 ||

rāvaṇasya vacaḥ śrutvā vāyusūnurvacō:’bravīt |
prahr̥taṁ hi mayā pūrvamakṣaṁ smara sutaṁ tava || 60 ||

ēvamuktō mahātējā rāvaṇō rākṣasēśvaraḥ |
ājaghānānilasutaṁ talēnōrasi vīryavān || 61 ||

sa talābhihatastēna cacāla ca muhurmuhuḥ |
sthitvā muhūrtaṁ tējasvī sthairyaṁ kr̥tvā mahāmatiḥ || 62 ||

ājaghānābhisaṅkruddhastalēnaivāmaradviṣam |
tatastalēnābhihatō vānarēṇa mahātmanā || 63 ||

daśagrīvaḥ samādhūtō yathā bhūmicalē:’calaḥ |
saṅgrāmē taṁ tathā dr̥ṣṭvā rāvaṇaṁ talatāḍitam || 64 ||

r̥ṣayō vānarāḥ siddhā nēdurdēvāḥ sahāsuraiḥ |
athāśvāsya mahātējā rāvaṇō vākyamabravīt || 65 ||

sādhu vānara vīryēṇa ślāghanīyō:’si mē ripuḥ |
rāvaṇēnaivamuktastu mārutirvākyamabravīt || 66 ||

dhigastu mama vīryēṇa yastvaṁ jīvasi rāvaṇa |
sakr̥ttu praharēdānīṁ durbuddhē kiṁ vikatthasē || 67 ||

tatastvāṁ māmikā muṣṭirnayiṣyati yamakṣayam |
tatō mārutivākyēna krōdhastasya tadājvalat || 68 ||

saṁraktanayanō yatnānmuṣṭimudyamya dakṣiṇam |
pātayāmāsa vēgēna vānarōrasi vīryavān || 69 ||

hanumānvakṣasi vyūḍhē sañcacāla punaḥ punaḥ |
vihvalaṁ tu tadā dr̥ṣṭvā hanumantaṁ mahābalam || 70 ||

rathēnātirathaḥ śīghraṁ nīlaṁ prati samabhyagāt |
rākṣasānāmadhipatirdaśagrīvaḥ pratāpavān || 71 ||

pannagapratimairbhīmaiḥ paramarmātibhēdibhiḥ |
śarairādīpayāmāsa nīlaṁ haricamūpatim || 72 ||

sa śaraughasamāyastō nīlaḥ kapicamūpatiḥ |
karēṇaikēna śēlāgraṁ rakṣōdhipatayē:’sr̥jat || 73 ||

hanumānapi tējasvī samāśvastō mahāmanāḥ |
viprēkṣamāṇō yuddhēpsuḥ sarōṣamidamabravīt || 74 ||

nīlēna saha samyuktaṁ rāvaṇaṁ rākṣasēśvaram |
anyēna yudhyamānasya na yuktamabhidhāvanam || 75 ||

rāvaṇō:’pi mahātējāstacchr̥ṅgaṁ saptabhiḥ śaraiḥ |
ājaghāna sutīkṣṇāgraistadvikīrṇaṁ papāta ha || 76 ||

tadvikīrṇaṁ girēḥ śr̥ṅgaṁ dr̥ṣṭvā haricamūpatiḥ |
kālāgniriva jajvāla krōdhēna paravīrahā || 77 ||

sō:’śvakarṇāndhavānsālāṁścūtāṁścāpi supuṣpitān |
anyāṁśca vividhānvr̥kṣānnīlaścikṣēpa samyugē || 78 ||

sa tānvr̥kṣānsamāsādya praticicchēda rāvaṇaḥ |
abhyavarṣatsughōrēṇa śaravarṣēṇa pāvakim || 79 ||

abhivr̥ṣṭaḥ śaraughēṇa mēghēnēva mahācalaḥ |
hrasvaṁ kr̥tvā tadā rūpaṁ dhvajāgrē nipapāta ha || 80 ||

pāvakātmajamālōkya dhvajāgrē samupasthitam |
jajvāla rāvaṇaḥ krōdhāttatō nīlō nanāda ca || 81 ||

dhvajāgrē dhanuṣaścāgrē kirīṭāgrē ca taṁ harim |
lakṣmaṇō:’tha hanūmāṁśca dr̥ṣṭvā rāmaśca vismitāḥ || 82 ||

rāvaṇō:’pi mahātējāḥ kapilāghavavismitaḥ |
astramāhārayāmāsa dīptamāgnēyamadbhutam || 83 ||

tatastē cukruśurhr̥ṣṭā labdhalakṣāḥ plavaṅgamāḥ |
nīlalāghavasambhrāntaṁ dr̥ṣṭvā rāvaṇamāhavē || 84 ||

vānarāṇāṁ ca nādēna saṁrabdhō rāvaṇastadā |
sambhramāviṣṭahr̥dayō na kiñcitpratyapadyata || 85 ||

āgnēyēnātha samyuktaṁ gr̥hītvā rāvaṇaḥ śaram |
dhvajaśīrṣasthitaṁ nīlamudaikṣata niśācaraḥ || 86 ||

tatō:’bravīnmahātējā rāvaṇō rākṣasēśvaraḥ |
kapē lāghavayuktō:’si māyayā parayā:’nayā || 87 ||

jīvitaṁ khalu rakṣasva yadi śaktō:’si vānara |
tāni tānyātmarūpāṇi sr̥jasi tvamanēkaśaḥ || 88 ||

tathāpi tvāṁ mayā yuktaḥ sāyakō:’straprayōjitaḥ |
jīvataṁ parirakṣantaṁ jīvitādbhraṁśayiṣyati || 89 ||

ēvamuktvā mahābāhū rāvaṇō rākṣasēśvaraḥ |
sandhāya bāṇamastrēṇa camūpatimatāḍayat || 90 ||

sō:’strayuktēna bāṇēna nīlō vakṣasi tāḍitaḥ |
nirdahyamānaḥ sahasā nipapāta mahītalē || 91 ||

pitr̥māhātmyasamyōgādātmanaścāpi tējasā |
jānubhyāmapatadbhūmau na ca prāṇairvyayujyata || 92 ||

visañjñaṁ vānaraṁ dr̥ṣṭvā daśagrīvō raṇōtsukaḥ |
rathēnāmbudanādēna saumitrimabhidudruvē || 93 ||

āsādya raṇamadhyē tu vārayitvā sthitō jvalan |
dhanurvisphārayāmāsa kampayanniva mēdinīm || 94 ||

tamāha saumitriradīnasattvō
visphārayantaṁ dhanurapramēyam |
abhyēhi māmēva niśācarēndra
na vānarāṁstvaṁ pratiyōddhumarhaḥ || 95 ||

sa tasya vākyaṁ pratipūrṇaghōṣaṁ
jyāśabdamugraṁ ca niśamya rājā |
āsādya saumitrimavasthitaṁ taṁ
kōpānvitō vākyamuvāca rakṣaḥ || 96 ||

diṣṭyāsi mē rāghava dr̥ṣṭimārgaṁ
prāptōntagāmī viparītabuddhiḥ |
asmin kṣaṇē yāsyasi mr̥tyudēśaṁ
saṁsādyamānō mama bāṇajālaiḥ || 97 ||

tamāha saumitriravismayānō
garjantamudvr̥ttaśitāgradaṁṣṭram |
rājanna garjanti mahāprabhāvā
vikatthasē pāpakr̥tāṁ variṣṭha || 98 ||

jānāmi vīryaṁ tava rākṣasēndra
balaṁ pratāpaṁ ca parākramaṁ ca |
avasthitō:’haṁ śaracāpapāṇi-
-rāgaccha kiṁ mōghavikatthanēna || 99 ||

sa ēvamuktaḥ kupitaḥ sasarja
rakṣō:’dhipaḥ sapta śarānsupuṅkhān |
tām̐llakṣmaṇaḥ kāñcanacitrapuṅkhai-
-ścicchēda bāṇairniśitāgradhāraiḥ || 100 ||

tānprēkṣamāṇaḥ sahasā nikr̥ttā-
-nnikr̥ttabhōgāniva pannagēndrān |
laṅkēśvaraḥ krōdhavaśaṁ jagāma
sasarja cānyānniśitānpr̥ṣatkān || 101 ||

sa bāṇavarṣaṁ tu vavarṣa tīvraṁ
rāmānujaḥ kārmukasamprayuktam |
kṣurārdhacandrōttamakarṇibhallaiḥ
śarāṁśca cicchēda na cukṣubhē ca || 102 ||

sa bāṇajālānyatha tāni tāni
mōghāni paśyaṁstridaśārirājaḥ |
visiṣmiyē lakṣmaṇalāghavēna
punaśca bāṇānniśitānmumōca || 103 ||

sa lakṣmaṇaścāśu śarān śitāgrān
mahēndravajrāśanitulyavēgān |
sandhāya cāpē jvalanaprakāśān
sasarja rakṣōdhipatērvadhāya || 104 ||

sa tānpracicchēda hi rākṣasēndra-
-śchittvā ca tām̐llakṣmaṇamājaghāna |
śarēṇa kālāgnisamaprabhēṇa
svayambhudattēna lalāṭadēśē || 105 ||

sa lakṣmaṇō rāvaṇasāyakārta-
-ścacāla cāpaṁ śithilaṁ pragr̥hya |
punaśca sañjñāṁ pratilabhya kr̥cchrā-
-ccicchēda cāpaṁ tridaśēndraśatrōḥ || 106 ||

nikr̥ttacāpaṁ tribhirājaghāna
bāṇaistadā dāśarathiḥ śitāgraiḥ |
sa sāyakārtō vicacāla rājā
kr̥cchrācca sañjñāṁ punarāsasāda || 107 ||

sa kr̥ttacāpaḥ śaratāḍitaśca
mēdārdragātrō rudhirāvasiktaḥ |
jagrāha śaktiṁ samudagraśaktiḥ
svayambhudattāṁ yudhi dēvaśatruḥ || 108 ||

sa tāṁ vidhūmānalasannikāśāṁ
vitrāsinīṁ vānaravāhinīnām |
cikṣēpa śaktiṁ tarasā jvalantīṁ
saumitrayē rākṣasarāṣṭranāthaḥ || 109 ||

tāmāpatantīṁ bharatānujō:’straiḥ
jaghāna bāṇaiśca hutāgnikalpaiḥ |
tathāpi sā tasya vivēśa śaktiḥ
bāhvantaraṁ dāśarathērviśālam || 110 ||

sa śaktimān śaktisamāhataḥ san
muhuḥ prajajvāla raghupravīraḥ |
taṁ vihvalantaṁ sahasābhyupētya
jagrāha rājā tarasā bhujābhyām || 111 ||

himavānmandarō mērustrailōkyaṁ vā sahāmaraiḥ |
śakyaṁ bhujābhyāmuddhartuṁ na saṅkhyē bharatānujaḥ || 112 ||

śaktyā brāhmyāpi saumitristāḍitastu stanāntarē |
viṣṇōracintyaṁ svaṁ bhāgamātmānaṁ pratyanusmaran || 113 ||

tatō dānavadarpaghnaṁ saumitriṁ dēvakaṇṭakaḥ |
taṁ pīḍayitvā bāhubhyāmaprabhurlaṅghanē:’bhavat || 114 ||

athaivaṁ vaiṣṇavaṁ bhāgaṁ mānuṣaṁ dēhamāsthitam |
atha vāyusutaḥ kruddhō rāvaṇaṁ samabhidravat || 115 ||

ājaghānōrasi kruddhō vajrakalpēna muṣṭinā |
tēna muṣṭiprahārēṇa rāvaṇō rākṣasēśvaraḥ || 116 ||

jānubhyāmapatadbhūmau cacāla ca papāta ca |
āsyaiḥ sanētraśravaṇairvavāma rudhiraṁ bahu || 117 ||

vighūrṇamānō niścēṣṭō rathōpastha upāviśat |
visañjñō mūrchitaścāsīnna ca sthānaṁ samālabhat || 118 ||

visañjñaṁ rāvaṇaṁ dr̥ṣṭvā samarē bhīmavikramam |
r̥ṣayō vānarāḥ sarvē nēdurdēvāḥ savāsavāḥ || 119 ||

hanumānapi tējasvī lakṣmaṇaṁ rāvaṇārditam |
anayadrāghavābhyāśaṁ bāhubhyāṁ parigr̥hya tam || 120 ||

vāyusūnōḥ suhr̥ttvēna bhaktyā paramayā ca saḥ |
śatrūṇāmaprakampyō:’pi laghutvamagamatkapēḥ || 121 ||

taṁ samutsr̥jya sā śaktiḥ saumitriṁ yudhi durjayam |
rāvaṇasya rathē tasmin sthānaṁ punarupāgatā || 122 ||

āśvastaśca viśalyaśca lakṣmaṇaḥ śatrusūdanaḥ |
viṣṇōrbhāgamamīmāṁsyamātmānaṁ pratyanusmaran || 123 ||

rāvaṇō:’pi mahātējāḥ prāpya sañjñāṁ mahāhavē |
ādadē niśitānbāṇān jagrāha ca mahaddhanuḥ || 124 ||

nipātitamahāvīrāṁ dravantīṁ vānarīṁ camūm |
rāghavastu raṇē dr̥ṣṭvā rāvaṇaṁ samabhidravat || 125 ||

athainamupasaṅgamya hanumānvākyamabravīt |
mama pr̥ṣṭhaṁ samāruhya rākṣasaṁ śāstumarhasi || 126 ||

viṣṇuryathā garutmantaṁ balavantaṁ samāhitaḥ |
tacchrutvā rāghavō vākyaṁ vāyuputrēṇa bhāṣitam || 127 ||

ārurōha mahāśūrō balavantaṁ mahākapim |
rathasthaṁ rāvaṇaṁ saṅkhyē dadarśa manujādhipaḥ || 128 ||

tamālōkya mahatējāḥ pradudrāva sa rāghavaḥ |
vairōcanimiva kruddhō viṣṇurabhyudyatāyudhaḥ || 129 ||

jyāśabdamakarōttīvraṁ vajraniṣpēṣaniḥsvanam |
girā gambhīrayā rāmō rākṣasēndramuvāca ha || 130 ||

tiṣṭha tiṣṭha mama tvaṁ hi kr̥tvā vipriyamīdr̥śam |
kva nu rākṣasaśārdūla gatō mōkṣamavāpsyasi || 131 ||

yadīndravaivasvatabhāskarānvā
svayambhuvaiśvānaraśaṅkarānvā |
gamiṣyasi tvaṁ daśa vā diśō:’thavā
tathāpi mē nādya gatō vimōkṣyasē || 132 ||

yaścaiva śaktyābhihatastvayā:’dya
icchanviṣādaṁ sahasābhyupētaḥ |
sa ēva rakṣōgaṇarāja mr̥tyuḥ
saputrapautrasya tavādya yuddhē || 133 || [dārasya]

ētēna cāpyadbhutadarśanāni
śarairjanasthānakr̥tālayāni |
caturdaśānyāttavarāyudhāni
rakṣaḥsahasrāṇi niṣūditāni || 134 ||

rāghavasya vacaḥ śrutvā rākṣasēndrō mahākapim |
vāyuputraṁ mahāvīryaṁ vahantaṁ rāghavaṁ raṇē || 135 ||

rōṣēṇa mahatāviṣṭaḥ pūrvavairamanusmaran |
ājaghāna śaraistīkṣṇaiḥ kālānalaśikhōpamaiḥ || 136 ||

rākṣasēnāhavē tasya tāḍitasyāpi sāyakaiḥ |
svabhāvatējōyuktasya bhūyastējō:’bhyavardhata || 137 ||

tatō rāmō mahātējā rāvaṇēna kr̥tavraṇam |
dr̥ṣṭvā plavagaśārdūlaṁ kōpasya vaśamēyivān || 138 ||

tasyābhicaṅkramya rathaṁ sacakraṁ
sāśvadhvajacchatramahāpatākam |
sasārathiṁ sāśaniśūlakhaḍgaṁ
rāmaḥ pracicchēda śaraiḥ supuṅkhaiḥ || 139 ||

athēndraśatruṁ tarasā jaghāna
bāṇēna vajrāśanisannibhēna |
bhujāntarē vyūḍhasujātarūpē
vajrēṇa mēruṁ bhagavānivēndraḥ || 140 ||

yō vajrapātāśanisannipātā-
-nna cukṣubhē nāpi cacāla rājā |
sa rāmabāṇābhihatō bhr̥śārta-
-ścacāla cāpaṁ ca mumōca vīraḥ || 141 ||

taṁ vihvalantaṁ prasamīkṣya rāmaḥ
samādadē dīptamathārdhacandram |
tēnārkavarṇaṁ sahasā kirīṭaṁ
cicchēda rakṣōdhipatērmahātmā || 142 ||

taṁ nirviṣāśīviṣasannikāśaṁ
śāntārciṣaṁ sūryamivāprakāśam |
gataśriyaṁ kr̥ttakirīṭakūṭaṁ
uvāca rāmō yudhi rākṣasēndram || 143 ||

kr̥taṁ tvayā karma mahatsubhīmaṁ
hatapravīraśca kr̥tastvayāham |
tasmātpariśrānta iva vyavasya
na tvāṁ śarairmr̥tyuvaśaṁ nayāmi || 144 ||

gacchānujānāmi raṇārditastvaṁ
praviśya rātriñcararāja laṅkām |
āśvāsya niryāhi rathī ca dhanvī
tadā balaṁ drakṣyasi mē rathasthaḥ || 145 ||

sa ēvamuktō hatadarpaharṣō
nikr̥ttacāpaḥ sa hatāśvasūtaḥ |
śarārditaḥ kr̥ttamahākirīṭō
vivēśa laṅkāṁ sahasā sa rājā || 146 ||

tasminpraviṣṭē rajanīcarēndrē
mahābalē dānavadēvaśatrau |
harīnviśalyānsaha lakṣmaṇēna
cakāra rāmaḥ paramāhavāgrē || 147 ||

tasminprabhinnē tridaśēndraśatrau
surāsurā bhūtagaṇā diśaśca |
sasāgarāḥ sarṣimahōrāgāśca
tathaiva bhūmyambucarāśca hr̥ṣṭāḥ || 148 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ēkōnaṣaṣṭitamaḥ sargaḥ || 59 ||

yuddhakāṇḍa ṣaṣṭitamaḥ sargaḥ (60) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed