Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| prahastavadhaḥ ||
tataḥ prahastaṁ niryāntaṁ dr̥ṣṭvā bhīmaparākramam |
uvāca sasmitaṁ rāmō vibhīṣaṇamarindamaḥ || 1 ||
ka ēṣa sumahākāyō balēna mahatā vr̥taḥ |
[* āgacchati mahāvēgaḥ kiṁrūpabalapauruṣaḥ | *]
ācakṣva mē mahābāhō vīryavantaṁ niśācaram || 2 ||
rāghavasya vacaḥ śrutvā pratyuvāca vibhīṣaṇaḥ |
ēṣa sēnāpatistasya prahastō nāma rākṣasaḥ || 3 ||
laṅkāyāṁ rākṣasēndrasya tribhāgabalasaṁvr̥taḥ |
vīryavānastravicchūraḥ prakhyātaśca parākramē || 4 ||
tataḥ prahastaṁ niryāntaṁ bhīmaṁ bhīmaparākramam |
garjantaṁ sumahākāyaṁ rākṣasairabhisaṁvr̥tam || 5 ||
dadarśa mahatī sēnā vānarāṇāṁ balīyasām |
atisañjātarōṣāṇāṁ prahastamabhigarjatām || 6 ||
khaḍgaśaktyr̥ṣṭibāṇāśca śūlāni musalāni ca |
gadāśca parighāḥ prāsā vividhāśca paraśvadhāḥ || 7 ||
dhanūṁṣi ca vicitrāṇi rākṣasānāṁ jayaiṣiṇām |
pragr̥hītānyaśōbhanta vānarānabhidhāvatām || 8 ||
jagr̥huḥ pādapāṁścāpi puṣpitānvānararṣabhāḥ |
śilāśca vipulā dīrghā yōddhukāmāḥ plavaṅgamāḥ || 9 ||
tēṣāmanyōnyamāsādya saṅgrāmaḥ sumahānabhūt |
bahūnāmaśmavr̥ṣṭiṁ ca śaravr̥ṣṭiṁ ca varṣatām || 10 ||
bahavō rākṣasā yuddhē bahūnvānarayūthapān |
vānarā rākṣasāṁścāpi nijaghnurbahavō bahūn || 11 ||
śūlaiḥ pramathitāḥ kēcitkēcicca paramāyudhaiḥ |
parighairāhatāḥ kēcitkēcicchinnāḥ paraśvadhaiḥ || 12 ||
nirucchvāsāḥ kr̥tāḥ kēcitpatitā dharaṇītalē |
vibhinnahr̥dayāḥ kēcidiṣusandhānasanditāḥ || 13 ||
kēciddvidhā kr̥tāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi |
vānarā rākṣasaiḥ śūlaiḥ pārśvataśca vidāritāḥ || 14 ||
vānaraiścāpi saṅkruddhai rākṣasaughāḥ samantataḥ |
pādapairgiriśr̥ṅgaiśca sampiṣṭā vasudhātalē || 15 ||
vajrasparśatalairhastairmuṣṭibhiśca hatā bhr̥śam |
vēmuḥ śōṇitamāsyēbhyō viśīrṇadaśanēkṣaṇāḥ || 16 ||
ārtasvanaṁ ca svanatāṁ siṁhanādaṁ ca nardatām |
babhūva tumulaḥ śabdō harīṇāṁ rakṣasāṁ yudhi || 17 ||
vānarā rākṣasāḥ kruddhā vīramārgamanuvratāḥ |
vivr̥ttanayanāḥ krūrāścakruḥ karmāṇyabhītavat || 18 ||
narāntakaḥ kumbhahanurmahānādaḥ samunnataḥ |
ētē prahastasacivāḥ sarvē jaghnurvanaukasaḥ || 19 ||
tēṣāmāpatatāṁ śīghraṁ nighnatāṁ cāpi vānarān |
dvividō giriśr̥ṅgēṇa jaghānaikaṁ narāntakam || 20 ||
durmukhaḥ punarutthāya kapiḥ sa vipuladrumam |
rākṣasaṁ kṣiprahastastu samunnatamapōthayat || 21 ||
jāmbavāṁstu susaṅkruddhaḥ pragr̥hya mahatīṁ śilām |
pātayāmāsa tējasvī mahānādasya vakṣasi || 22 ||
atha kumbhahanustatra tārēṇāsādya vīryavān |
vr̥kṣēṇābhihatō mūrdhni prāṇānsantyājayadraṇē || 23 ||
amr̥ṣyamāṇastatkarma prahastō rathamāsthitaḥ |
cakāra kadanaṁ ghōraṁ dhanuṣpāṇirvanaukasām || 24 ||
āvarta iva sañjajñē ubhayōḥ sēnayōstadā |
kṣubhitasyāpramēyasya sāgarasyēva niḥsvanaḥ || 25 ||
mahatā hi śaraughēṇa prahastō yuddhakōvidaḥ |
ardayāmāsa saṅkruddhō vānarānparamāhavē || 26 ||
vānarāṇāṁ śarīraiśca rākṣasānāṁ ca mēdinī |
babhūva nicitā ghōrā patitairiva parvataiḥ || 27 ||
sā mahī rudhiraughēṇa pracchannā samprakāśatē |
sañchannā mādhavē māsi palāśairiva puṣpitaiḥ || 28 ||
hatavīraughavaprāṁ tu bhagnāyudhamahādrumām |
śōṇitaughamahātōyāṁ yamasāgaragāminīm || 29 ||
yakr̥tplīhamahāpaṅkāṁ vinikīrṇāntraśaivalām |
bhinnakāyaśirōmīnāmaṅgāvayavaśādvalām || 30 ||
gr̥dhrahaṁsagaṇākīrṇāṁ kaṅkasārasasēvitām |
mēdaḥphēnasamākīrṇāmārtastanitaniḥsvanām || 31 ||
tāṁ kāpuruṣadustārāṁ yuddhabhūmimayīṁ nadīm |
nadīmiva ghanāpāyē haṁsasārasasēvitām || 32 ||
rākṣasāḥ kapimukhyāśca tērustāṁ dustarāṁ nadīm |
yathā padmarajōdhvastāṁ nalinīṁ gajayūthapāḥ || 33 ||
tataḥ sr̥jantaṁ bāṇaughānprahastaṁ syandanē sthitam |
dadarśa tarasā nīlō vinighnantaṁ plavaṅgamān || 34 ||
uddhūta iva vāyuḥ khē mahadabhrabalaṁ balāt |
samīkṣyābhidrutaṁ yuddhē prahastō vāhinīpatiḥ || 35 ||
rathēnādityavarṇēna nīlamēvābhidudruvē |
sa dhanurdhanvināṁ śrēṣṭhō vikr̥ṣya paramāhavē || 36 ||
nīlāya vyasr̥jadbāṇānprahastō vāhinīpatiḥ |
tē prāpya viśikhā nīlaṁ vinirbhidya samāhitāḥ || 37 ||
mahīṁ jagmurmahāvēgā ruṣitā iva pannagāḥ |
nīlaḥ śarairabhihatō niśitairjvalanōpamaiḥ || 38 ||
sa taṁ paramadurdharṣamāpatantaṁ mahākapiḥ |
prahastaṁ tāḍayāmāsa vr̥kṣamutpāṭya vīryavān || 39 ||
sa tēnābhihataḥ kruddhō nadanrākṣasapuṅgavaḥ |
vavarṣa śaravarṣāṇi plavaṅgānāṁ camūpatau || 40 ||
tasya bāṇagaṇānghōrānrākṣasasya mahābalaḥ |
apārayanvārayituṁ pratyagr̥hṇānnimīlitaḥ || 41 ||
yathaiva gōvr̥ṣō varṣaṁ śāradaṁ śīghramāgatam |
ēvamēva prahastasya śaravarṣaṁ durāsadam || 42 ||
nimīlitākṣaḥ sahasā nīlaḥ sēhē sudāruṇam |
rōṣitaḥ śaravarṣēṇa sālēna mahatā mahān || 43 ||
prajaghāna hayānnīlaḥ prahastasya manōjavān |
tataḥ sa cāpamudgr̥hya prahastasya mahābalaḥ || 44 ||
babhañja tarasā nīlō nanāda ca punaḥ punaḥ |
vidhanustu kr̥tastēna prahastō vāhinīpatiḥ || 45 ||
pragr̥hya musalaṁ ghōraṁ syandanādavapupluvē |
tāvubhau vāhinīmukhyau jātavairau tarasvinau || 46 ||
sthitau kṣatajadigdhāṅgau prabhinnāviva kuñjarau |
ullikhantau sutīkṣṇābhirdaṁṣṭrābhiritarētaram || 47 ||
siṁhaśārdūlasadr̥śau siṁhaśārdūlacēṣṭitau |
vikrāntavijayau vīrau samarēṣvanivartinau || 48 ||
kāṅkṣamāṇau yaśaḥ prāptuṁ vr̥travāsavayōḥ samau |
ājaghāna tadā nīlaṁ lalāṭē musalēna saḥ || 49 ||
prahastaḥ paramāyattastasya susrāva śōṇitam |
tataḥ śōṇitadigdhāṅgaḥ pragr̥hya sumahātarum || 50 ||
prahastasyōrasi kruddhō visasarja mahākapiḥ |
tamacintyaprahāraṁ sa pragr̥hya musalaṁ mahat || 51 ||
abhidudrāva balinaṁ balānnīlaṁ plavaṅgamam |
tamugravēgaṁ saṁrabdhamāpatantaṁ mahākapiḥ || 52 ||
tataḥ samprēkṣya jagrāha mahāvēgō mahāśilām |
tasya yuddhābhikāmasya mr̥dhē musalayōdhinaḥ || 53 ||
prahastasya śilāṁ nīlō mūrdhni tūrṇamapātayat |
sā tēna kapimukhyēna vimuktā mahatī śilā || 54 ||
bibhēda bahudhā ghōrā prahastasya śirastadā |
sa gatāsurgataśrīkō gatasattvō gatēndriyaḥ || 55 ||
papāta sahasā bhūmau chinnamūla iva drumaḥ |
prabhinnaśirasastasya bahu susrāva śōṇitam || 56 ||
śarīrādapi susrāva girēḥ prasravaṇaṁ yathā |
hatē prahastē nīlēna tadakampyaṁ mahadbalam || 57 ||
rākṣasāmaprahr̥ṣṭānāṁ laṅkāmabhijagāma ha |
na śēkuḥ samarē sthātuṁ nihatē vāhinīpatau || 58 ||
sētubandhaṁ samāsādya vikīrṇaṁ salilaṁ yathā |
hatē tasmiṁścamūmukhyē rākṣasāstē nirudyamāḥ || 59 ||
rakṣaḥpatigr̥haṁ gatvā dhyānamūkatvamāsthitāḥ |
prāptāḥ śōkārṇavaṁ tīvraṁ niḥsañjñā iva tē:’bhavan || 60 ||
tatastu nīlō vijayī mahābalaḥ
praśasyamānaḥ svakr̥tēna karmaṇā |
samētya rāmēṇa salakṣmaṇēna ca
prahr̥ṣṭarūpastu babhūva yūthapaḥ || 61 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭapañcāśaḥ sargaḥ || 58 ||
yuddhakāṇḍa ēkōnaṣaṣṭitamaḥ sargaḥ (59) >>
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: :"శ్రీ నరసింహ స్తోత్రనిధి" పుస్తకము అందుబాటులో ఉంది. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.