Yuddha Kanda Sarga 58 – yuddhakāṇḍa aṣṭapañcāśaḥ sargaḥ (58)


|| prahastavadhaḥ ||

tataḥ prahastaṁ niryāntaṁ dr̥ṣṭvā bhīmaparākramam |
uvāca sasmitaṁ rāmō vibhīṣaṇamarindamaḥ || 1 ||

ka ēṣa sumahākāyō balēna mahatā vr̥taḥ |
[* āgacchati mahāvēgaḥ kiṁrūpabalapauruṣaḥ | *]
ācakṣva mē mahābāhō vīryavantaṁ niśācaram || 2 ||

rāghavasya vacaḥ śrutvā pratyuvāca vibhīṣaṇaḥ |
ēṣa sēnāpatistasya prahastō nāma rākṣasaḥ || 3 ||

laṅkāyāṁ rākṣasēndrasya tribhāgabalasaṁvr̥taḥ |
vīryavānastravicchūraḥ prakhyātaśca parākramē || 4 ||

tataḥ prahastaṁ niryāntaṁ bhīmaṁ bhīmaparākramam |
garjantaṁ sumahākāyaṁ rākṣasairabhisaṁvr̥tam || 5 ||

dadarśa mahatī sēnā vānarāṇāṁ balīyasām |
atisañjātarōṣāṇāṁ prahastamabhigarjatām || 6 ||

khaḍgaśaktyr̥ṣṭibāṇāśca śūlāni musalāni ca |
gadāśca parighāḥ prāsā vividhāśca paraśvadhāḥ || 7 ||

dhanūṁṣi ca vicitrāṇi rākṣasānāṁ jayaiṣiṇām |
pragr̥hītānyaśōbhanta vānarānabhidhāvatām || 8 ||

jagr̥huḥ pādapāṁścāpi puṣpitānvānararṣabhāḥ |
śilāśca vipulā dīrghā yōddhukāmāḥ plavaṅgamāḥ || 9 ||

tēṣāmanyōnyamāsādya saṅgrāmaḥ sumahānabhūt |
bahūnāmaśmavr̥ṣṭiṁ ca śaravr̥ṣṭiṁ ca varṣatām || 10 ||

bahavō rākṣasā yuddhē bahūnvānarayūthapān |
vānarā rākṣasāṁścāpi nijaghnurbahavō bahūn || 11 ||

śūlaiḥ pramathitāḥ kēcitkēcicca paramāyudhaiḥ |
parighairāhatāḥ kēcitkēcicchinnāḥ paraśvadhaiḥ || 12 ||

nirucchvāsāḥ kr̥tāḥ kēcitpatitā dharaṇītalē |
vibhinnahr̥dayāḥ kēcidiṣusandhānasanditāḥ || 13 ||

kēciddvidhā kr̥tāḥ khaḍgaiḥ sphurantaḥ patitā bhuvi |
vānarā rākṣasaiḥ śūlaiḥ pārśvataśca vidāritāḥ || 14 ||

vānaraiścāpi saṅkruddhai rākṣasaughāḥ samantataḥ |
pādapairgiriśr̥ṅgaiśca sampiṣṭā vasudhātalē || 15 ||

vajrasparśatalairhastairmuṣṭibhiśca hatā bhr̥śam |
vēmuḥ śōṇitamāsyēbhyō viśīrṇadaśanēkṣaṇāḥ || 16 ||

ārtasvanaṁ ca svanatāṁ siṁhanādaṁ ca nardatām |
babhūva tumulaḥ śabdō harīṇāṁ rakṣasāṁ yudhi || 17 ||

vānarā rākṣasāḥ kruddhā vīramārgamanuvratāḥ |
vivr̥ttanayanāḥ krūrāścakruḥ karmāṇyabhītavat || 18 ||

narāntakaḥ kumbhahanurmahānādaḥ samunnataḥ |
ētē prahastasacivāḥ sarvē jaghnurvanaukasaḥ || 19 ||

tēṣāmāpatatāṁ śīghraṁ nighnatāṁ cāpi vānarān |
dvividō giriśr̥ṅgēṇa jaghānaikaṁ narāntakam || 20 ||

durmukhaḥ punarutthāya kapiḥ sa vipuladrumam |
rākṣasaṁ kṣiprahastastu samunnatamapōthayat || 21 ||

jāmbavāṁstu susaṅkruddhaḥ pragr̥hya mahatīṁ śilām |
pātayāmāsa tējasvī mahānādasya vakṣasi || 22 ||

atha kumbhahanustatra tārēṇāsādya vīryavān |
vr̥kṣēṇābhihatō mūrdhni prāṇānsantyājayadraṇē || 23 ||

amr̥ṣyamāṇastatkarma prahastō rathamāsthitaḥ |
cakāra kadanaṁ ghōraṁ dhanuṣpāṇirvanaukasām || 24 ||

āvarta iva sañjajñē ubhayōḥ sēnayōstadā |
kṣubhitasyāpramēyasya sāgarasyēva niḥsvanaḥ || 25 ||

mahatā hi śaraughēṇa prahastō yuddhakōvidaḥ |
ardayāmāsa saṅkruddhō vānarānparamāhavē || 26 ||

vānarāṇāṁ śarīraiśca rākṣasānāṁ ca mēdinī |
babhūva nicitā ghōrā patitairiva parvataiḥ || 27 ||

sā mahī rudhiraughēṇa pracchannā samprakāśatē |
sañchannā mādhavē māsi palāśairiva puṣpitaiḥ || 28 ||

hatavīraughavaprāṁ tu bhagnāyudhamahādrumām |
śōṇitaughamahātōyāṁ yamasāgaragāminīm || 29 ||

yakr̥tplīhamahāpaṅkāṁ vinikīrṇāntraśaivalām |
bhinnakāyaśirōmīnāmaṅgāvayavaśādvalām || 30 ||

gr̥dhrahaṁsagaṇākīrṇāṁ kaṅkasārasasēvitām |
mēdaḥphēnasamākīrṇāmārtastanitaniḥsvanām || 31 ||

tāṁ kāpuruṣadustārāṁ yuddhabhūmimayīṁ nadīm |
nadīmiva ghanāpāyē haṁsasārasasēvitām || 32 ||

rākṣasāḥ kapimukhyāśca tērustāṁ dustarāṁ nadīm |
yathā padmarajōdhvastāṁ nalinīṁ gajayūthapāḥ || 33 ||

tataḥ sr̥jantaṁ bāṇaughānprahastaṁ syandanē sthitam |
dadarśa tarasā nīlō vinighnantaṁ plavaṅgamān || 34 ||

uddhūta iva vāyuḥ khē mahadabhrabalaṁ balāt |
samīkṣyābhidrutaṁ yuddhē prahastō vāhinīpatiḥ || 35 ||

rathēnādityavarṇēna nīlamēvābhidudruvē |
sa dhanurdhanvināṁ śrēṣṭhō vikr̥ṣya paramāhavē || 36 ||

nīlāya vyasr̥jadbāṇānprahastō vāhinīpatiḥ |
tē prāpya viśikhā nīlaṁ vinirbhidya samāhitāḥ || 37 ||

mahīṁ jagmurmahāvēgā ruṣitā iva pannagāḥ |
nīlaḥ śarairabhihatō niśitairjvalanōpamaiḥ || 38 ||

sa taṁ paramadurdharṣamāpatantaṁ mahākapiḥ |
prahastaṁ tāḍayāmāsa vr̥kṣamutpāṭya vīryavān || 39 ||

sa tēnābhihataḥ kruddhō nadanrākṣasapuṅgavaḥ |
vavarṣa śaravarṣāṇi plavaṅgānāṁ camūpatau || 40 ||

tasya bāṇagaṇānghōrānrākṣasasya mahābalaḥ |
apārayanvārayituṁ pratyagr̥hṇānnimīlitaḥ || 41 ||

yathaiva gōvr̥ṣō varṣaṁ śāradaṁ śīghramāgatam |
ēvamēva prahastasya śaravarṣaṁ durāsadam || 42 ||

nimīlitākṣaḥ sahasā nīlaḥ sēhē sudāruṇam |
rōṣitaḥ śaravarṣēṇa sālēna mahatā mahān || 43 ||

prajaghāna hayānnīlaḥ prahastasya manōjavān |
tataḥ sa cāpamudgr̥hya prahastasya mahābalaḥ || 44 ||

babhañja tarasā nīlō nanāda ca punaḥ punaḥ |
vidhanustu kr̥tastēna prahastō vāhinīpatiḥ || 45 ||

pragr̥hya musalaṁ ghōraṁ syandanādavapupluvē |
tāvubhau vāhinīmukhyau jātavairau tarasvinau || 46 ||

sthitau kṣatajadigdhāṅgau prabhinnāviva kuñjarau |
ullikhantau sutīkṣṇābhirdaṁṣṭrābhiritarētaram || 47 ||

siṁhaśārdūlasadr̥śau siṁhaśārdūlacēṣṭitau |
vikrāntavijayau vīrau samarēṣvanivartinau || 48 ||

kāṅkṣamāṇau yaśaḥ prāptuṁ vr̥travāsavayōḥ samau |
ājaghāna tadā nīlaṁ lalāṭē musalēna saḥ || 49 ||

prahastaḥ paramāyattastasya susrāva śōṇitam |
tataḥ śōṇitadigdhāṅgaḥ pragr̥hya sumahātarum || 50 ||

prahastasyōrasi kruddhō visasarja mahākapiḥ |
tamacintyaprahāraṁ sa pragr̥hya musalaṁ mahat || 51 ||

abhidudrāva balinaṁ balānnīlaṁ plavaṅgamam |
tamugravēgaṁ saṁrabdhamāpatantaṁ mahākapiḥ || 52 ||

tataḥ samprēkṣya jagrāha mahāvēgō mahāśilām |
tasya yuddhābhikāmasya mr̥dhē musalayōdhinaḥ || 53 ||

prahastasya śilāṁ nīlō mūrdhni tūrṇamapātayat |
sā tēna kapimukhyēna vimuktā mahatī śilā || 54 ||

bibhēda bahudhā ghōrā prahastasya śirastadā |
sa gatāsurgataśrīkō gatasattvō gatēndriyaḥ || 55 ||

papāta sahasā bhūmau chinnamūla iva drumaḥ |
prabhinnaśirasastasya bahu susrāva śōṇitam || 56 ||

śarīrādapi susrāva girēḥ prasravaṇaṁ yathā |
hatē prahastē nīlēna tadakampyaṁ mahadbalam || 57 ||

rākṣasāmaprahr̥ṣṭānāṁ laṅkāmabhijagāma ha |
na śēkuḥ samarē sthātuṁ nihatē vāhinīpatau || 58 ||

sētubandhaṁ samāsādya vikīrṇaṁ salilaṁ yathā |
hatē tasmiṁścamūmukhyē rākṣasāstē nirudyamāḥ || 59 ||

rakṣaḥpatigr̥haṁ gatvā dhyānamūkatvamāsthitāḥ |
prāptāḥ śōkārṇavaṁ tīvraṁ niḥsañjñā iva tē:’bhavan || 60 ||

tatastu nīlō vijayī mahābalaḥ
praśasyamānaḥ svakr̥tēna karmaṇā |
samētya rāmēṇa salakṣmaṇēna ca
prahr̥ṣṭarūpastu babhūva yūthapaḥ || 61 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē aṣṭapañcāśaḥ sargaḥ || 58 ||

yuddhakāṇḍa ēkōnaṣaṣṭitamaḥ sargaḥ (59) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed