Yuddha Kanda Sarga 57 – yuddhakāṇḍa saptapañcāśaḥ sargaḥ (57)


|| prahastayuddham ||

akampanavadhaṁ śrutvā kruddhō vai rākṣasēśvaraḥ |
kiñciddīnamukhaścāpi sacivāṁstānudaikṣataḥ || 1 ||

sa tu dhyātvā muhūrtaṁ tu mantribhiḥ saṁvicārya ca |
tatastu rāvaṇaḥ pūrvadivasē rākṣasādhipaḥ || 2 ||

purīṁ pariyayau laṅkāṁ sarvāngulmānavēkṣitum |
tāṁ rākṣasagaṇairguptāṁ gulmairbahubhirāvr̥tām || 3 ||

dadarśa nagarīṁ laṅkāṁ patākādhvajamālinīm |
ruddhāṁ tu nagarīṁ dr̥ṣṭvā rāvaṇō rākṣasēśvaraḥ || 4 ||

uvācāmarṣataḥ kālē prahastaṁ yuddhakōvidam |
purasyōpaniviṣṭasya sahasā pīḍitasya vā || 5 ||

nānyaṁ yuddhātprapaśyāmi mōkṣaṁ yuddhaviśārada |
ahaṁ vā kumbhakarṇō vā tvaṁ vā sēnāpatirmama || 6 ||

indrajidvā nikumbhō vā vahēyurbhāramīdr̥śam |
sa tvaṁ balamataḥ śīghramādāya parigr̥hya ca || 7 ||

vijayāyābhiniryāhi yatra sarvē vanaukasaḥ |
niryāṇādēva tē nūnaṁ capalā harivāhinī || 8 ||

nardatāṁ rākṣasēndrāṇāṁ śrutvā nādaṁ draviṣyati |
capalā hyavinītāśca calacittāśca vānarāḥ || 9 ||

na sahiṣyanti tē nādaṁ siṁhanādamiva dvipāḥ |
vidrutē ca balē tasminrāmaḥ saumitriṇā saha || 10 ||

avaśastē nirālambaḥ prahasta vaśamēṣyati |
āpatsaṁśayitā śrēyō na tu niḥsaṁśayīkr̥tā || 11 ||

pratilōmānulōmaṁ vā yadvā nō manyasē hitam |
rāvaṇēnaivamuktastu prahastō vāhinīpatiḥ || 12 ||

rākṣasēndramuvācēdamasurēndramivōśanā |
rājanmantritapūrvaṁ naḥ kuśalaiḥ saha mantribhiḥ || 13 ||

vivādaścāpi nō vr̥ttaḥ samavēkṣya parasparam |
pradānēna tu sītāyāḥ śrēyō vyavasitaṁ mayā || 14 ||

apradānē punaryuddhaṁ dr̥ṣṭamētattathaiva naḥ |
sō:’haṁ dānaiśca mānaiśca satataṁ pūjitastvayā || 15 ||

sāntvaiśca vividhaiḥ kālē kiṁ na kuryāṁ priyaṁ tava |
na hi mē jīvitaṁ rakṣyaṁ putradāradhanāni vā || 16 ||

tvaṁ paśya māṁ juhūṣantaṁ tvadarthaṁ jīvitaṁ yudhi |
ēvamuktvā tu bhartāraṁ rāvaṇaṁ vāhinīpatiḥ || 17 ||

uvācēdaṁ balādhyakṣānprahastaḥ purataḥ sthitān |
samānayata mē śīghraṁ rākṣasānāṁ mahadbalam || 18 ||

madbāṇāśanivēgēna hatānāṁ ca raṇājirē |
adya tr̥pyantu māṁsādāḥ pakṣiṇaḥ kānanaukasām || 19 ||

ityuktāstē prahastēna balādhyakṣāḥ kr̥tatvarāḥ |
balamudyōjayāmāsustasminrākṣasamandirē || 20 ||

sā babhūva muhūrtēna tigmanānāvidhāyudhaiḥ |
laṅkā rākṣasavīraistairgajairiva samākulā || 21 ||

hutāśanaṁ tarpayatāṁ brāhmaṇāṁśca namasyatām |
ājyagandhaprativahaḥ surabhirmārutō vavau || 22 ||

srajaśca vividhākārā jagr̥hustvabhimantritāḥ |
saṅgrāmasajjāḥ saṁhr̥ṣṭā dhārayanrākṣasāstadā || 23 ||

sadhanuṣkāḥ kavacinō vēgādāplutya rākṣasāḥ |
rāvaṇaṁ prēkṣya rājānaṁ prahastaṁ paryavārayan || 24 ||

athāmantrya ca rājānaṁ bhērīmāhatya bhairavām |
ārurōha rathaṁ divyaṁ prahastaḥ sajjakalpitam || 25 ||

hayairmahājavairyuktaṁ samyaksūtasusamyatam |
mahājaladanirghōṣaṁ sākṣāccandrārkabhāsvaram || 26 ||

uragadhvajadurdharṣaṁ suvarūthaṁ svavaskaram |
suvarṇajālasamyuktaṁ prahasantamiva śriyā || 27 ||

tatastaṁ rathamāsthāya rāvaṇārpitaśāsanaḥ |
laṅkāyā niryayau tūrṇaṁ balēna mahatā:’:’vr̥taḥ || 28 ||

tatō dundubhinirghōṣaḥ parjanyaninadōpamaḥ |
vāditrāṇāṁ ca ninadaḥ pūrayanniva sāgaram || 29 ||

śuśruvē śaṅkhaśabdaśca prayātē vāhinīpatau |
ninadantaḥ svarānghōrānrākṣasā jagmuragrataḥ || 30 ||

bhīmarūpā mahākāyāḥ prahastasya puraḥsarāḥ |
narāntakaḥ kumbhahanurmahānādaḥ samunnataḥ || 31 ||

prahastasacivā hyētē niryayuḥ parivārya tam |
vyūḍhēnaiva sughōrēṇa pūrvadvārātsa niryayau || 32 ||

gajayūthanikāśēna balēna mahatā vr̥taḥ |
sāgarapratimaughēna vr̥tastēna balēna saḥ || 33 ||

prahastō niryayau tūrṇaṁ kālāntakayamōpamaḥ |
tasya niryāṇaghōṣēṇa rākṣasānāṁ ca nardatām || 34 ||

laṅkāyāṁ sarvabhūtāni vinēdurvikr̥taiḥ svaraiḥ |
vyabhramākāśamāviśya māṁsaśōṇitabhōjanāḥ || 35 ||

maṇḍalānyapasavyāni khagāścakrū rathaṁ prati |
vamantyaḥ pāvakajvālāḥ śivā ghōraṁ vavāśirē || 36 ||

antarikṣātpapātōlkā vāyuśca paruṣō vavau |
anyōnyamabhisaṁrabdhā grahāśca na cakāśirē || 37 ||

mēghāśca kharanirghōṣā rathasyōpari rakṣasaḥ |
vavr̥ṣū rudhiraṁ cāsya siṣicuśca puraḥsarān || 38 ||

kētumūrdhani gr̥dhrō:’sya nilīnō dakṣiṇāmukhaḥ |
tudannubhayataḥ pārśvaṁ samagrāmaharatprabhām || 39 ||

sārathērbahuśaścāsya saṅgrāmamavagāhataḥ |
pratōdō nyapataddhastātsūtasya hayasādinaḥ || 40 ||

niryāṇaśrīśca yāsyāsīdbhāsvarā vasudurlabhā |
sā nanāśa muhūrtēna samē ca skhalitā hayāḥ || 41 ||

prahastaṁ tvabhiniryāntaṁ prakhyātabalapauruṣam |
yudhi nānāpraharaṇā kapisēnā:’bhyavartata || 42 ||

atha ghōṣaḥ sutumulō harīṇāṁ samajāyata |
vr̥kṣānārujatāṁ caiva gurvīrāgr̥hṇatāṁ śilāḥ || 43 ||

nadatāṁ rākṣasānāṁ ca vānarāṇāṁ ca garjatām |
ubhē pramuditē sainyē rakṣōgaṇavanaukasām || 44 ||

vēgitānāṁ samarthānāmanyōnyavadhakāṅkṣiṇām |
parasparaṁ cāhvayatāṁ ninādaḥ śrūyatē mahān || 45 ||

tataḥ prahastaḥ kapirājavāhinīṁ
abhipratasthē vijayāya durmatiḥ |
vivr̥ddhavēgāṁ ca vivēśa tāṁ camūṁ
yathā mumūrṣuḥ śalabhō vibhāvasum || 46 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē saptapañcāśaḥ sargaḥ || 57 ||

yuddhakāṇḍa aṣṭapañcāśaḥ sargaḥ (58) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed