Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| akampanavadhaḥ ||
taddr̥ṣṭvā sumahatkarma kr̥taṁ vānarasattamaiḥ |
krōdhamāhārayāmāsa yudhi tīvramakampanaḥ || 1 ||
krōdhamūrchitarūpastu dhūnvanparamakārmukam |
dr̥ṣṭvā tu karma śatrūṇāṁ sārathiṁ vākyamabravīt || 2 ||
tatraiva tāvattvaritaṁ rathaṁ prāpaya sārathē |
yatraitē bahavō ghnanti subahūnrākṣasānraṇē || 3 ||
ētē:’tra balavantō hi bhīmakāyāśca vānarāḥ |
drumaśailapraharaṇāstiṣṭhanti pramukhē mama || 4 ||
ētānnihantumicchāmi samaraślāghinō hyaham |
ētaiḥ pramathitaṁ sarvaṁ dr̥śyatē rākṣasaṁ balam || 5 ||
tataḥ prajavanāśvēna rathēna rathināṁvaraḥ |
harīnabhyahanatkrōdhāccharajālairakampanaḥ || 6 ||
na sthātuṁ vānarāḥ śēkuḥ kiṁ punaryōddhumāhavē |
akampanaśarairbhagnāḥ sarva ēva vidudruvuḥ || 7 ||
tānmr̥tyuvaśamāpannānakampanavaśaṁ gatān |
samīkṣya hanumān jñātīnupatasthē mahābalaḥ || 8 ||
taṁ mahāplavagaṁ dr̥ṣṭvā sarvē plavagayūthapāḥ |
samētya samarē vīrāḥ saṁhr̥ṣṭāḥ paryavārayan || 9 ||
avasthitaṁ hanūmantaṁ tē dr̥ṣṭvā hariyūthapāḥ |
babhūvurbalavantō hi balavantaṁ samāśritāḥ || 10 ||
akampanastu śailābhaṁ hanūmantamavasthitam |
mahēndra iva dhārābhiḥ śarairabhivavarṣa ha || 11 ||
acintayitvā bāṇaughān śarīrē patitān śitān |
akampanavadhārthāya manō dadhrē mahābalaḥ || 12 ||
sa prasahya mahātējā hanūmānmārutātmajaḥ |
abhidudrāva tadrakṣaḥ kampayanniva mēdinīm || 13 ||
tasyābhinardamānasya dīpyamānasya tējasā |
babhūva rūpaṁ durdharṣaṁ dīptasyēva vibhāvasōḥ || 14 ||
ātmānamapraharaṇaṁ jñātvā krōdhasamanvitaḥ |
śailamutpāṭayāmāsa vēgēna haripuṅgavaḥ || 15 ||
taṁ gr̥hītvā mahāśailaṁ pāṇinaikēna mārutiḥ |
sa vinadya mahānādaṁ bhrāmayāmāsa vīryavān || 16 ||
tatastamabhidudrāva rākṣasēndramakampanam |
purā hi namuciṁ saṅkhyē vajrēṇēva purandaraḥ || 17 ||
akampanastu taddr̥ṣṭvā giriśr̥ṅgaṁ samudyatam |
dūrādēva mahābāṇairardhacandrairvyadārayat || 18 ||
tatparvatāgramākāśē rakṣōbāṇavidāritam |
viśīrṇaṁ patitaṁ dr̥ṣṭvā hanumān krōdhamūrchitaḥ || 19 ||
sō:’śvakarṇaṁ samāsādya rōṣadarpānvitō hariḥ |
tūrṇamutpāṭayāmāsa mahāgirimivōcchritam || 20 ||
taṁ gr̥hītvā mahāskandhaṁ sō:’śvakarṇaṁ mahādyutiḥ |
prahasya parayā prītyā bhrāmayāmāsa samyugē || 21 ||
pradhāvannuruvēgēna prabhañjaṁstarasā drumān |
hanumānparamakruddhaścaraṇairdārayakṣitim || 22 ||
gajāṁśca sagajārōhānsarathānrathinastathā |
jaghāna hanumāndhīmānrākṣasāṁśca padātigān || 23 ||
tamantakamiva kruddhaṁ samarē prāṇahāriṇam |
hanumantamabhiprēkṣya rākṣasā vipradudruvuḥ || 24 ||
tamāpatantaṁ saṅkruddhaṁ rākṣasānāṁ bhayāvaham |
dadarśākampanō vīraścukrōdha ca nanāda ca || 25 ||
sa caturdaśabhirbāṇaiḥ śitairdēhavidāraṇaiḥ |
nirbibhēda hanūmantaṁ mahāvīryamakampanaḥ || 26 ||
sa tadā pratividdhastu bahvībhiḥ śaravr̥ṣṭibhiḥ |
hanumāndadr̥śē vīraḥ prarūḍha iva sānumān || 27 ||
virarāja mahākāyō mahāvīryō mahāmanāḥ |
puṣpitāśōkasaṅkāśō vidhūma iva pāvakaḥ || 28 ||
tatō:’nyaṁ vr̥kṣamutpāṭya kr̥tvā vēgamanuttamam |
śirasyabhijaghānāśu rākṣasēndramakampanam || 29 ||
sa vr̥kṣēṇa hatastēna sakrōdhēna mahātmanā |
rākṣasō vānarēndrēṇa papāta ca mamāra ca || 30 ||
taṁ dr̥ṣṭvā nihataṁ bhūmau rākṣasēndramakampanam |
vyathitā rākṣasāḥ sarvē kṣitikampa iva drumāḥ || 31 ||
tyaktapraharaṇāḥ sarvē rākṣasāstē parājitāḥ |
laṅkāmabhiyayustrastā vānaraistairabhidrutāḥ || 32 ||
tē muktakēśāḥ sambhrāntā bhagnamānāḥ parājitāḥ |
sravacchramajalairaṅgaiḥ śvasantō vipradudruvuḥ || 33 ||
anyōnyaṁ pramamanthustē viviśurnagaraṁ bhayāt |
pr̥ṣṭhatastē hanūmantaṁ prēkṣamāṇā muhurmuhuḥ || 34 || [susammūḍhāḥ]
tēṣu laṅkāṁ praviṣṭēṣu rākṣasēṣu mahābalāḥ |
samētya harayaḥ sarvē hanumantamapūjayan || 35 ||
sō:’pi prahr̥ṣṭastānsarvānharīnpratyabhyapūjayat |
hanumānsattvasampannō yathārhamanukūlataḥ || 36 ||
vinēduśca yathāprāṇaṁ harayō jitakāśinaḥ |
cakarṣuśca punastatra saprāṇānapi rākṣasān || 37 ||
sa vīraśōbhāmabhajanmahākapiḥ
samētya rakṣāṁsi nihatya mārutiḥ |
mahāsuraṁ bhīmamamitranāśanaṁ
yathaiva viṣṇurbalinaṁ camūmukhē || 38 ||
apūjayandēvagaṇāstadā kapiṁ
svayaṁ ca rāmō:’tibalaśca lakṣmaṇaḥ |
tathaiva sugrīvamukhāḥ plavaṅgamā
vibhīṣaṇaścaiva mahābalastathā || 39 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣaṭpañcāśaḥ sargaḥ || 56 ||
yuddhakāṇḍa saptapañcāśaḥ sargaḥ (57) >>
See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.