Yuddha Kanda Sarga 56 – yuddhakāṇḍa ṣaṭpañcāśaḥ sargaḥ (56)


|| akampanavadhaḥ ||

taddr̥ṣṭvā sumahatkarma kr̥taṁ vānarasattamaiḥ |
krōdhamāhārayāmāsa yudhi tīvramakampanaḥ || 1 ||

krōdhamūrchitarūpastu dhūnvanparamakārmukam |
dr̥ṣṭvā tu karma śatrūṇāṁ sārathiṁ vākyamabravīt || 2 ||

tatraiva tāvattvaritaṁ rathaṁ prāpaya sārathē |
yatraitē bahavō ghnanti subahūnrākṣasānraṇē || 3 ||

ētē:’tra balavantō hi bhīmakāyāśca vānarāḥ |
drumaśailapraharaṇāstiṣṭhanti pramukhē mama || 4 ||

ētānnihantumicchāmi samaraślāghinō hyaham |
ētaiḥ pramathitaṁ sarvaṁ dr̥śyatē rākṣasaṁ balam || 5 ||

tataḥ prajavanāśvēna rathēna rathināṁvaraḥ |
harīnabhyahanatkrōdhāccharajālairakampanaḥ || 6 ||

na sthātuṁ vānarāḥ śēkuḥ kiṁ punaryōddhumāhavē |
akampanaśarairbhagnāḥ sarva ēva vidudruvuḥ || 7 ||

tānmr̥tyuvaśamāpannānakampanavaśaṁ gatān |
samīkṣya hanumān jñātīnupatasthē mahābalaḥ || 8 ||

taṁ mahāplavagaṁ dr̥ṣṭvā sarvē plavagayūthapāḥ |
samētya samarē vīrāḥ saṁhr̥ṣṭāḥ paryavārayan || 9 ||

avasthitaṁ hanūmantaṁ tē dr̥ṣṭvā hariyūthapāḥ |
babhūvurbalavantō hi balavantaṁ samāśritāḥ || 10 ||

akampanastu śailābhaṁ hanūmantamavasthitam |
mahēndra iva dhārābhiḥ śarairabhivavarṣa ha || 11 ||

acintayitvā bāṇaughān śarīrē patitān śitān |
akampanavadhārthāya manō dadhrē mahābalaḥ || 12 ||

sa prasahya mahātējā hanūmānmārutātmajaḥ |
abhidudrāva tadrakṣaḥ kampayanniva mēdinīm || 13 ||

tasyābhinardamānasya dīpyamānasya tējasā |
babhūva rūpaṁ durdharṣaṁ dīptasyēva vibhāvasōḥ || 14 ||

ātmānamapraharaṇaṁ jñātvā krōdhasamanvitaḥ |
śailamutpāṭayāmāsa vēgēna haripuṅgavaḥ || 15 ||

taṁ gr̥hītvā mahāśailaṁ pāṇinaikēna mārutiḥ |
sa vinadya mahānādaṁ bhrāmayāmāsa vīryavān || 16 ||

tatastamabhidudrāva rākṣasēndramakampanam |
purā hi namuciṁ saṅkhyē vajrēṇēva purandaraḥ || 17 ||

akampanastu taddr̥ṣṭvā giriśr̥ṅgaṁ samudyatam |
dūrādēva mahābāṇairardhacandrairvyadārayat || 18 ||

tatparvatāgramākāśē rakṣōbāṇavidāritam |
viśīrṇaṁ patitaṁ dr̥ṣṭvā hanumān krōdhamūrchitaḥ || 19 ||

sō:’śvakarṇaṁ samāsādya rōṣadarpānvitō hariḥ |
tūrṇamutpāṭayāmāsa mahāgirimivōcchritam || 20 ||

taṁ gr̥hītvā mahāskandhaṁ sō:’śvakarṇaṁ mahādyutiḥ |
prahasya parayā prītyā bhrāmayāmāsa samyugē || 21 ||

pradhāvannuruvēgēna prabhañjaṁstarasā drumān |
hanumānparamakruddhaścaraṇairdārayakṣitim || 22 ||

gajāṁśca sagajārōhānsarathānrathinastathā |
jaghāna hanumāndhīmānrākṣasāṁśca padātigān || 23 ||

tamantakamiva kruddhaṁ samarē prāṇahāriṇam |
hanumantamabhiprēkṣya rākṣasā vipradudruvuḥ || 24 ||

tamāpatantaṁ saṅkruddhaṁ rākṣasānāṁ bhayāvaham |
dadarśākampanō vīraścukrōdha ca nanāda ca || 25 ||

sa caturdaśabhirbāṇaiḥ śitairdēhavidāraṇaiḥ |
nirbibhēda hanūmantaṁ mahāvīryamakampanaḥ || 26 ||

sa tadā pratividdhastu bahvībhiḥ śaravr̥ṣṭibhiḥ |
hanumāndadr̥śē vīraḥ prarūḍha iva sānumān || 27 ||

virarāja mahākāyō mahāvīryō mahāmanāḥ |
puṣpitāśōkasaṅkāśō vidhūma iva pāvakaḥ || 28 ||

tatō:’nyaṁ vr̥kṣamutpāṭya kr̥tvā vēgamanuttamam |
śirasyabhijaghānāśu rākṣasēndramakampanam || 29 ||

sa vr̥kṣēṇa hatastēna sakrōdhēna mahātmanā |
rākṣasō vānarēndrēṇa papāta ca mamāra ca || 30 ||

taṁ dr̥ṣṭvā nihataṁ bhūmau rākṣasēndramakampanam |
vyathitā rākṣasāḥ sarvē kṣitikampa iva drumāḥ || 31 ||

tyaktapraharaṇāḥ sarvē rākṣasāstē parājitāḥ |
laṅkāmabhiyayustrastā vānaraistairabhidrutāḥ || 32 ||

tē muktakēśāḥ sambhrāntā bhagnamānāḥ parājitāḥ |
sravacchramajalairaṅgaiḥ śvasantō vipradudruvuḥ || 33 ||

anyōnyaṁ pramamanthustē viviśurnagaraṁ bhayāt |
pr̥ṣṭhatastē hanūmantaṁ prēkṣamāṇā muhurmuhuḥ || 34 || [susammūḍhāḥ]

tēṣu laṅkāṁ praviṣṭēṣu rākṣasēṣu mahābalāḥ |
samētya harayaḥ sarvē hanumantamapūjayan || 35 ||

sō:’pi prahr̥ṣṭastānsarvānharīnpratyabhyapūjayat |
hanumānsattvasampannō yathārhamanukūlataḥ || 36 ||

vinēduśca yathāprāṇaṁ harayō jitakāśinaḥ |
cakarṣuśca punastatra saprāṇānapi rākṣasān || 37 ||

sa vīraśōbhāmabhajanmahākapiḥ
samētya rakṣāṁsi nihatya mārutiḥ |
mahāsuraṁ bhīmamamitranāśanaṁ
yathaiva viṣṇurbalinaṁ camūmukhē || 38 ||

apūjayandēvagaṇāstadā kapiṁ
svayaṁ ca rāmō:’tibalaśca lakṣmaṇaḥ |
tathaiva sugrīvamukhāḥ plavaṅgamā
vibhīṣaṇaścaiva mahābalastathā || 39 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣaṭpañcāśaḥ sargaḥ || 56 ||

yuddhakāṇḍa saptapañcāśaḥ sargaḥ (57) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed