Yuddha Kanda Sarga 55 – yuddhakāṇḍa pañcapañcāśaḥ sargaḥ (55)


|| akampanayuddham ||

vajradaṁṣṭraṁ hataṁ śrutvā vāliputrēṇa rāvaṇaḥ |
balādhyakṣamuvācēdaṁ kr̥tāñjalimavasthitam || 1 ||

śīghraṁ niryāntu durdharṣā rākṣasā bhīmavikramāḥ |
akampanaṁ puraskr̥tya sarvaśastrāstrakōvidam || 2 ||

ēṣa śāstā ca gōptā ca nētā ca yudhi sammataḥ |
bhūtikāmaśca mē nityaṁ nityaṁ ca samarapriyaḥ || 3 ||

ēṣa jēṣyati kākutsthau sugrīvaṁ ca mahābalam |
vānarāṁścāparānghōrānhaniṣyati parantapaḥ || 4 ||

parigr̥hya sa tāmājñāṁ rāvaṇasya mahābalaḥ |
balaṁ santvarayāmāsa tadā laghuparākramaḥ || 5 ||

tatō nānāpraharaṇā bhīmākṣā bhīmadarśanāḥ |
niṣpētū rakṣasāṁ mukhyā balādhyakṣapracōditāḥ || 6 ||

rathamāsthāya vipulaṁ taptakāñcanakuṇḍalaḥ |
mēghābhō mēghavarṇaśca mēghasvanamahāsvanaḥ || 7 ||

rākṣasaiḥ saṁvr̥tō bhīmaistadā niryātyakampanaḥ |
na hi kampayituṁ śakyaḥ surairapi mahāmr̥dhē || 8 ||

akampanastatastēṣāmāditya iva tējasā |
tasya nirdhāvamānasya saṁrabdhasya yuyatsayā || 9 ||

akasmāddainyamāgacchaddhayānāṁ rathavāhinām |
vyasphurannayanaṁ cāsya savyaṁ yuddhābhinandinaḥ || 10 ||

vivarṇō mukhavarṇaśca gadgadaścābhavatsvanaḥ |
abhavatsudinē cāpi durdinaṁ rūkṣamārutam || 11 ||

ūcuḥ khagā mr̥gāḥ sarvē vācaḥ krūrā bhayāvahāḥ |
sa siṁhōpacitaskandhaḥ śārdūlasamavikramaḥ || 12 ||

tānutpātānacintyaiva nirjagāma raṇājiram |
tadā nirgacchatastasya rakṣasaḥ saha rākṣasaiḥ || 13 ||

babhūva sumahānnādaḥ kṣōbhayanniva sāgaram |
tēna śabdēna vitrastā vānarāṇāṁ mahācamūḥ || 14 ||

drumaśailapraharaṇā yōddhuṁ samavatiṣṭhata |
tēṣāṁ yuddhaṁ mahāraudraṁ sañjajñē harirakṣasām || 15 ||

rāmarāvaṇayōrarthē samabhityaktajīvinām |
sarvē hyatibalāḥ śūrāḥ sarvē parvatasannibhāḥ || 16 ||

harayō rākṣasāścaiva parasparajighāṁsavaḥ |
tēṣāṁ vinardatāṁ śabdaḥ samyugē:’titarasvinām || 17 ||

śuśruvē sumahān krōdhādanyōnyamabhigarjatām |
rajaścāruṇavarṇābhaṁ subhīmamabhavadbhr̥śam || 18 ||

udbhūtaṁ harirakṣōbhiḥ saṁrurōdha diśō daśa |
anyōnyaṁ rajasā tēna kauśēyōddhūtapāṇḍunā || 19 ||

saṁvr̥tāni ca bhūtāni dadr̥śurna raṇājirē |
na dhvajā na patākā vā varma vā turagō:’pi vā || 20 ||

āyudhaṁ syandanaṁ vā:’pi dadr̥śē tēna rēṇunā |
śabdaśca sumahāṁstēṣāṁ nardatāmabhidhāvatām || 21 ||

śrūyatē tumulē yuddhē na rūpāṇi cakāśirē |
harīnēva susaṅkruddhā harayō jaghnurāhavē || 22 ||

rākṣasāścāpi rakṣāṁsi nijaghnustimirē tadā |
parāṁścaiva vinighnantaḥ svāṁśca vānararākṣasāḥ || 23 ||

rudhirārdrāṁ tadā cakrurmahīṁ paṅkānulēpanām |
tatastu rudhiraughēṇa siktaṁ vyapagataṁ rajaḥ || 24 ||

śarīraśavasaṅkīrṇā babhūva ca vasundharā |
drumaśaktiśilāprāsairgadāparighatōmaraiḥ || 25 ||

harayō rākṣasāścaiva jaghnuranyōnyamōjasā |
bāhubhiḥ parighākārairyudhyantaḥ parvatōpamāḥ || 26 ||

harayō bhīmakarmāṇō rākṣasān jaghnurāhavē |
rākṣasāstvapi saṅkruddhāḥ prāsatōmarapāṇayaḥ || 27 ||

kapīnnijaghnirē tatra śastraiḥ paramadāruṇaiḥ |
akampanaḥ susaṅkruddhō rākṣasānāṁ camūpatiḥ || 28 ||

saṁharṣayati tānsarvānrākṣasānbhīmavikramān |
harayastvapi rakṣāṁsi mahādrumamahāśmabhiḥ || 29 ||

vidārayantyabhikramya śastrāṇyācchidya vīryataḥ |
ētasminnantarē vīrā harayaḥ kumudō nalaḥ || 30 ||

maindaśca dvividaḥ kruddhāścakrurvēgamanuttamam |
tē tu vr̥kṣairmahāvēgā rākṣasānāṁ camūmukhē || 31 ||

kadanaṁ sumahaccakrurlīlayā hariyūthapāḥ |
mamanthū rākṣasānsarvē vānarā gaṇaśō bhr̥śam || 32 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcapañcāśaḥ sargaḥ || 55 ||

yuddhakāṇḍa ṣaṭpañcāśaḥ sargaḥ (56) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed