Yuddha Kanda Sarga 54 – yuddhakāṇḍa catuḥpañcāśaḥ sargaḥ (54)


|| vajradaṁṣṭravadhaḥ ||

balasya ca nighātēna aṅgadasya jayēna ca |
rākṣasaḥ krōdhamāviṣṭō vajradaṁṣṭrō mahābalaḥ || 1 ||

sa visphārya dhanurghōraṁ śakrāśanisamasvanam |
vānarāṇāmanīkāni prākiraccharavr̥ṣṭibhiḥ || 2 ||

rākṣasāścāpi mukhyāstē rathēṣu samavasthitāḥ |
nānāpraharaṇāḥ śūrāḥ prāyudhyanta tadā raṇē || 3 ||

vānarāṇāṁ tu śūrā yē sarvē tē plavagarṣabhāḥ |
āyudhyanta śilāhastāḥ samavētāḥ samantataḥ || 4 ||

tatrāyudhasahasrāṇi tasminnāyōdhanē bhr̥śam |
rākṣasā kapimukhyēṣu pātayāṁścakrirē tadā || 5 ||

vānarāścāpi rakṣassu girīnvr̥kṣānmahāśilāḥ |
pravīrāḥ pātayāmāsurmattavāraṇasannibhāḥ || 6 ||

śūrāṇāṁ yudhyamānānāṁ samarēṣvanivartinām |
tadrākṣasagaṇānāṁ ca suyuddhaṁ samavartata || 7 ||

prabhinnaśirasaḥ kēcidbhinnaiḥ pādaiśca bāhubhiḥ |
śastrairarpitadēhāstu rudhirēṇa samukṣitāḥ || 8 ||

harayō rākṣasāścaiva śēratē gāṁ samāśritāḥ |
kaṅkagr̥dhrabalairāḍhyā gōmāyugaṇasaṅkulāḥ || 9 ||

kabandhāni samutpēturbhīrūṇāṁ bhīṣaṇāni vai |
bhujapāṇiśiraśchinnāśchinnakāyāśca bhūtalē || 10 ||

vānarā rākṣasāścāpi nipētustatra vai raṇē |
tatō vānarasainyēna hanyamānaṁ niśācaram || 11 ||

prābhajyata balaṁ sarvaṁ vajradaṁṣṭrasya paśyataḥ |
rākṣasānbhayavitrastānhanyamānān plavaṅgamaiḥ || 12 ||

dr̥ṣṭvā sa rōṣatāmrākṣō vajradaṁṣṭraḥ pratāpavān |
pravivēśa dhanuṣpāṇistrāsayanharivāhinīm || 13 ||

śarairvidārayāmāsa kaṅkapatrairajihmagaiḥ |
bibhēda vānarāṁstatra saptāṣṭau nava pañca ca || 14 ||

vivyādha paramakruddhō vajradaṁṣṭraḥ pratāpavān |
trastāḥ sarvē harigaṇāḥ śaraiḥ saṅkr̥ttadēhinaḥ || 15 || [kandharāḥ]

aṅgadaṁ sampradhāvanti prajāpatimiva prajāḥ |
tatō harigaṇānbhagnāndr̥ṣṭvā vālisutastadā || 16 ||

krōdhēna vajradaṁṣṭraṁ tamudīkṣantamudaikṣata |
vajradaṁṣṭrōṅgadaścōbhau saṅgatau harirākṣasau || 17 ||

cēratuḥ paramakruddhau harimattagajāviva |
tataḥ śarasahasrēṇa vāliputraṁ mahābalaḥ || 18 ||

jaghāna marmadēśēṣu mātaṅgamiva tōmaraiḥ |
rudhirōkṣitasarvāṅgō vālisūnurmahābalaḥ || 19 ||

cikṣēpa vajradaṁṣṭrāya vr̥kṣaṁ bhīmaparākramaḥ |
dr̥ṣṭvā patantaṁ taṁ vr̥kṣamasambhrāntaśca rākṣasaḥ || 20 ||

cicchēda bahudhā sō:’pi nikr̥ttaḥ patitō bhuvi |
taṁ dr̥ṣṭvā vajradaṁṣṭrasya vikramaṁ plavagarṣabhaḥ || 21 ||

pragr̥hya vipulaṁ śailaṁ cikṣēpa ca nanāda ca |
samāpatantaṁ taṁ dr̥ṣṭvā rathādāplutya vīryavān || 22 ||

gadāpāṇirasambhrāntaḥ pr̥thivyāṁ samatiṣṭhata |
sāṅgadēna gadā:’:’kṣiptā gatvā tu raṇamūrdhani || 23 ||

sa cakrakūbaraṁ sāśvaṁ pramamātha rathaṁ tadā |
tatō:’nyaṁ girimākṣipya vipulaṁ drumabhūṣitam || 24 ||

vajradaṁṣṭrasya śirasi pātayāmāsa sōṅgadaḥ |
abhavacchōṇitōdgārī vajradaṁṣṭraḥ sa mūrchitaḥ || 25 ||

muhūrtamabhavanmūḍhō gadāmāliṅgya niḥśvasan |
sa labdhasañjñō gadayā vāliputramavasthitam || 26 ||

jaghāna paramakruddhō vakṣōdēśē niśācaraḥ |
gadāṁ tyaktvā tatastatra muṣṭiyuddhamavartata || 27 ||

anyōnyaṁ jaghnatustatra tāvubhau harirākṣasau |
rudhirōdgāriṇau tau tu praharairjanitaśramau || 28 ||

babhūvatuḥ suvikrāntāvaṅgārakabudhāviva |
tataḥ paramatējasvī aṅgadaḥ kapikuñjaraḥ || 29 ||

utpāṭya vr̥kṣaṁ sthitavānbahupuṣpaphalānvitam |
jagrāha cārṣabhaṁ carma khaḍgaṁ ca vipulaṁ śubham || 30 ||

kiṅkiṇījālasañchannaṁ carmaṇā ca pariṣkr̥tam |
[* vajradaṁṣṭrō:’tha jagrāha sōṅgadō:’pyasi carmaṇī | *]
vicitrāṁścēraturmārgānruṣitau kapirākṣasau || 31 ||

jaghnatuśca tadā:’nyōnyaṁ nirdayaṁ jayakāṅkṣiṇau |
vraṇaiḥ sāsrairaśōbhētāṁ puṣpitāviva kiṁśukau || 32 ||

yudhyamānau pariśrāntau jānubhyāmavanīṁ gatau |
nimēṣāntaramātrēṇa aṅgadaḥ kapikuñjaraḥ || 33 ||

udatiṣṭhata dīptākṣō daṇḍāhata ivōragaḥ |
nirmalēna sudhautēna khaḍgēnāsya mahacchiraḥ || 34 ||

jaghāna vajradaṁṣṭrasya vālisūnurmahābalaḥ |
rudhirōkṣitagātrasya babhūva patitaṁ dvidhā || 35 ||

sa rōṣaparivr̥ttākṣaṁ śubhaṁ khaḍgahataṁ śiraḥ |
vajradaṁṣṭraṁ hataṁ dr̥ṣṭvā rākṣasā bhayamōhitāḥ || 36 ||

trastāḥ pratyapatam̐llaṅkāṁ vadhyamānāḥ plavaṅgamaiḥ |
viṣaṇṇavadanā dīnā hriyā kiñcidavāṅmukhāḥ || 37 ||

nihatya taṁ vajradharaprabhāvaḥ
sa vālisūnuḥ kapisainyamadhyē |
jagāma harṣaṁ mahitō mahābalaḥ
sahasranētrastridaśairivāvr̥taḥ || 38 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē catuḥpañcāśaḥ sargaḥ || 54 ||

yuddhakāṇḍa pañcapañcāśaḥ sargaḥ (55) >>


See vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed