Vishnudatta Kruta Dattatreya Stotram – श्री दत्तात्रेय स्तोत्रम् (विष्णुदत्त कृतम्)


दत्तात्रेयं हरिं कृष्णं उन्मादं प्रणतोऽस्म्यहम् ।
आनन्ददायकं देवं मुनिबालं दिगम्बरम् ॥ १ ॥

पिशाचरूपिणं विष्णुं वन्देऽहं ज्ञानसागरम् ।
योगिनं भोगिनं नग्नं अनसूयात्मजं कविम् ॥ २ ॥

भोगमोक्षप्रदं वन्दे सर्वदेवस्वरूपिणम् ।
उरुक्रमं विशालाक्षं परमानन्दविग्रहम् ॥ ३ ॥

वरदं देवदेवेशं कार्तवीर्यवरप्रदम् ।
नानारूपधरं हृद्यं भक्तचिन्तामणिं गुरुम् ॥ ४ ॥

विश्ववन्द्यपदाम्भोजं योगिहृत्पद्मवासिनम् ।
प्रणतार्तिहरं गूढं कुत्सिताचारचेष्टितम् ॥ ५ ॥

मिताचारं मिताहारं भक्ष्याभक्ष्यविवर्जितम् ।
प्रमाणं प्राणनिलयं सर्वाधारं नतोऽस्म्यहम् ॥ ६ ॥

सिद्धसाधकसंसेव्यं कपिलं कृष्णपिङ्गलम् ।
विप्रवर्यं वेदविदं वेदवेद्यं वियत्समम् ॥ ७ ॥

पराशक्ति पदाश्लिष्टं राजराज्यप्रदं शिवम् ।
शुभदं सुन्दरग्रीवं सुशीलं शान्तविग्रहम् ॥ ८ ॥

योगिनं रामयास्पृष्टं रामारामं रमाप्रियम् ।
प्रणतोऽस्मि महादेवं शरणं भक्तवत्सलम् ॥ ९ ॥

वीरं वरेण्यं वृषभं वृषाचारं वृषप्रियम् ।
अलिप्तमनघं मेध्यं अनादिमगुणं परम् ॥ १० ॥

अनेकमेकमीशानं अनन्तमणिकेतनम् ।
अध्यक्षमसुरारातिं शमं शान्तं सनातनम् ॥ ११ ॥

गुह्यं गभीरं गहनं गुणज्ञं गह्वरप्रियम् ।
श्रीदं श्रीशं श्रीनिवासं श्रीवत्साङ्कं परायणम् ॥ १२ ॥

जपन्तं जपतां वन्द्यं जयन्तं विजयप्रदम् ।
जीवनं जगतस्सेतुं जनानां जातवेदसम् ॥ १३ ॥

यज्ञमिज्यं यज्ञभुजं यज्ञेशं याजकां यजुः ।
यष्टारं फलदं वन्दे साष्टाङ्गं परया मुदा ॥ १४ ॥

इति विष्णुदत्त कृत श्री दत्तात्रेय स्तोत्रम् ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed