Sri Datta Manasa Puja – śrī datta mānasapūjā


parānandamayō viṣṇurhr̥tsthō vēdyōpyatīndriyaḥ |
sadā sampūjyatē bhaktairbhagavān bhaktibhāvanaḥ || 1 ||

acintyasya kutō dhyānam kūṭasthāvāhanaṁ kutaḥ |
kvāsanaṁ viśvasaṁsthasya pādyaṁ pūtātmanaḥ kutaḥ || 2 ||

kvānarghōrukramasyārghyaṁ viṣṇōrācamanaṁ kutaḥ |
nirmalasya kutaḥ snānaṁ kva nirāvaraṇēmbaram || 3 ||

svasūtrasya kutaḥ sūtraṁ nirmalasya ca lēpanam |
nistr̥ṣaḥ sumanōbhiḥ kiṁ kimaklēdyasya dhūpataḥ || 4 ||

svaprakāśasya dīpaiḥ kiṁ kiṁ bhakṣyādyairjagadbhr̥taḥ |
kiṁ dēyaṁ paritr̥ptasya virājaḥ kva pradakṣiṇāḥ || 5 ||

kimanantasya natibhiḥ stauti kō vāgagōcaram |
antarbahiḥ prapūrṇasya kathamudvāsanaṁ bhavēt || 6 ||

sarvatō:’pītyasambhāvyō bhāvyatē bhaktibhāvanaḥ |
sēvyasēvakabhāvēna bhaktairlīlānr̥vigrahaḥ || 7 ||

tavēśātīndriyasyāpi pāramparyāśrutāṁ tanum |
prakalpyāśmādāvarcanti prārcayē:’rcāṁ manōmayīm || 8 ||

kalasuślōkagītēna bhagavan datta jāgr̥hi |
bhaktavatsala sāmīpyaṁ kuru mē mānasārcanē || 9 ||

śrīdattaṁ khēcarīmudrāmudritaṁ yōgisadgurum |
siddhāsanasthaṁ dhyāyē:’bhīvarapradakaraṁ harim || 10 ||

dattātrēyāhvayāmyatra parivāraiḥ sahārcanē |
śraddhābhaktyēśvarāgaccha dhyātadhāmnāñjasā vibhō || 11 ||

sauvarṇaṁ ratnajaḍitaṁ kalpitaṁ dēvatāmayam |
ramyaṁ siṁhāsanaṁ datta tatrōpaviśa yantritē || 12 ||

pādyaṁ candanakarpūrasurabhi svādu vāri tē |
gr̥hāṇa kalpitaṁ tēna dattāṅghrī kṣālayāmi tē || 13 ||

gandhābjatulasībilvaśamīpatrākṣatānvitam |
sāmbvarghyaṁ svarṇapātrēṇa kalpitaṁ datta gr̥hyatām || 14 ||

susvādvācamanīyāmbu haimapātrēṇa kalpitam |
tubhyamācamyatāṁ datta madhuparkaṁ gr̥hāṇa ca || 15 ||

puṣpavāsitasattailamaṅgēṣvālipya datta bhōḥ |
pañcāmr̥taiśca gāṅgādbhiḥ snānaṁ tē kalpayāmyaham || 16 ||

bhaktyā digambarācānta jalēdaṁ datta kalpitam |
kāṣāyaparidhānaṁ tadgr̥hāṇaiṇēyacarma ca || 17 ||

nānāsūtradharaitē tē brahmasūtrē prakalpitē |
gr̥hāṇa daivatamayē śrīdatta navatantukē || 18 ||

bhūtimr̥tsnāsukastūrīkēśarānvitacandanam |
ratnākṣatāḥ kalpitāstvāmalaṅkurvē:’tha datta taiḥ || 19 ||

sacchamībilvatulasīpatraiḥ saugandhikaiḥ sumaiḥ |
manasā kalpitairnānāvidhairdattārcayāmyaham || 20 ||

lākṣāsitābhraśrīvāsaśrīkhaṇḍāgaruguggulaiḥ |
yuktō:’gniyōjitō dhūpō hr̥dā svīkuru datta tam || 21 ||

svarṇapātrē gōghr̥tāktavartiprajvālitaṁ hr̥dā |
dīpaṁ datta sakarpūraṁ gr̥hāṇa svaprakāśaka || 22 ||

saṣaḍrasaṁ ṣaḍvidhānnaṁ naivēdyaṁ gavyasamyutam |
kalpitaṁ haimapātrē tē bhuṅkṣva dattāmbvadaḥ piba || 23 ||

prakṣālyāsyaṁ karau cādbhirdattācamya pragr̥hyatām |
tāmbūlaṁ dakṣiṇāṁ haimīṁ kalpitāni phalāni ca || 24 ||

nīrājya ratnadīpaistvāṁ praṇamya manasā ca tē |
paritastvatkathōdghātaiḥ kurvē datta pradakṣiṇāḥ || 25 ||

mantravannihitō mūrdhni datta tē kusumāñjaliḥ |
kalpyantē manasā gītavādyanr̥tyōpacārakāḥ || 26 ||

prēryamāṇaprērakēṇa tvayā dattēritēna tē |
kr̥tēyaṁ manasā pūjā śrīmaṁstuṣṭō bhavānayā || 27 ||

datta mānasatalpē mē sukhanidrāṁ rahaḥ kuru |
ramyē vyāyatabhaktyāmatūlikāḍhyē suvījitē || 28 ||

iti śrīvāsudēvānandasarasvatī viracitaṁ śrī datta mānasapūjā |


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed