Sri Datta Manasa Puja – श्री दत्त मानसपूजा


परानन्दमयो विष्णुर्हृत्स्थो वेद्योप्यतीन्द्रियः ।
सदा सम्पूज्यते भक्तैर्भगवान् भक्तिभावनः ॥ १ ॥

अचिन्त्यस्य कुतो ध्यानम् कूटस्थावाहनं कुतः ।
क्वासनं विश्वसंस्थस्य पाद्यं पूतात्मनः कुतः ॥ २ ॥

क्वानर्घोरुक्रमस्यार्घ्यं विष्णोराचमनं कुतः ।
निर्मलस्य कुतः स्नानं क्व निरावरणेम्बरम् ॥ ३ ॥

स्वसूत्रस्य कुतः सूत्रं निर्मलस्य च लेपनम् ।
निस्तृषः सुमनोभिः किं किमक्लेद्यस्य धूपतः ॥ ४ ॥

स्वप्रकाशस्य दीपैः किं किं भक्ष्याद्यैर्जगद्भृतः ।
किं देयं परितृप्तस्य विराजः क्व प्रदक्षिणाः ॥ ५ ॥

किमनन्तस्य नतिभिः स्तौति को वागगोचरम् ।
अन्तर्बहिः प्रपूर्णस्य कथमुद्वासनं भवेत् ॥ ६ ॥

सर्वतोऽपीत्यसम्भाव्यो भाव्यते भक्तिभावनः ।
सेव्यसेवकभावेन भक्तैर्लीलानृविग्रहः ॥ ७ ॥

तवेशातीन्द्रियस्यापि पारम्पर्याश्रुतां तनुम् ।
प्रकल्प्याश्मादावर्चन्ति प्रार्चयेऽर्चां मनोमयीम् ॥ ८ ॥

कलसुश्लोकगीतेन भगवन् दत्त जागृहि ।
भक्तवत्सल सामीप्यं कुरु मे मानसार्चने ॥ ९ ॥

श्रीदत्तं खेचरीमुद्रामुद्रितं योगिसद्गुरुम् ।
सिद्धासनस्थं ध्यायेऽभीवरप्रदकरं हरिम् ॥ १० ॥

दत्तात्रेयाह्वयाम्यत्र परिवारैः सहार्चने ।
श्रद्धाभक्त्येश्वरागच्छ ध्यातधाम्नाञ्जसा विभो ॥ ११ ॥

सौवर्णं रत्नजडितं कल्पितं देवतामयम् ।
रम्यं सिंहासनं दत्त तत्रोपविश यन्त्रिते ॥ १२ ॥

पाद्यं चन्दनकर्पूरसुरभि स्वादु वारि ते ।
गृहाण कल्पितं तेन दत्ताङ्घ्री क्षालयामि ते ॥ १३ ॥

गन्धाब्जतुलसीबिल्वशमीपत्राक्षतान्वितम् ।
साम्ब्वर्घ्यं स्वर्णपात्रेण कल्पितं दत्त गृह्यताम् ॥ १४ ॥

सुस्वाद्वाचमनीयाम्बु हैमपात्रेण कल्पितम् ।
तुभ्यमाचम्यतां दत्त मधुपर्कं गृहाण च ॥ १५ ॥

पुष्पवासितसत्तैलमङ्गेष्वालिप्य दत्त भोः ।
पञ्चामृतैश्च गाङ्गाद्भिः स्नानं ते कल्पयाम्यहम् ॥ १६ ॥

भक्त्या दिगम्बराचान्त जलेदं दत्त कल्पितम् ।
काषायपरिधानं तद्गृहाणैणेयचर्म च ॥ १७ ॥

नानासूत्रधरैते ते ब्रह्मसूत्रे प्रकल्पिते ।
गृहाण दैवतमये श्रीदत्त नवतन्तुके ॥ १८ ॥

भूतिमृत्स्नासुकस्तूरीकेशरान्वितचन्दनम् ।
रत्नाक्षताः कल्पितास्त्वामलङ्कुर्वेऽथ दत्त तैः ॥ १९ ॥

सच्छमीबिल्वतुलसीपत्रैः सौगन्धिकैः सुमैः ।
मनसा कल्पितैर्नानाविधैर्दत्तार्चयाम्यहम् ॥ २० ॥

लाक्षासिताभ्रश्रीवासश्रीखण्डागरुगुग्गुलैः ।
युक्तोऽग्नियोजितो धूपो हृदा स्वीकुरु दत्त तम् ॥ २१ ॥

स्वर्णपात्रे गोघृताक्तवर्तिप्रज्वालितं हृदा ।
दीपं दत्त सकर्पूरं गृहाण स्वप्रकाशक ॥ २२ ॥

सषड्रसं षड्विधान्नं नैवेद्यं गव्यसम्युतम् ।
कल्पितं हैमपात्रे ते भुङ्क्ष्व दत्ताम्ब्वदः पिब ॥ २३ ॥

प्रक्षाल्यास्यं करौ चाद्भिर्दत्ताचम्य प्रगृह्यताम् ।
ताम्बूलं दक्षिणां हैमीं कल्पितानि फलानि च ॥ २४ ॥

नीराज्य रत्नदीपैस्त्वां प्रणम्य मनसा च ते ।
परितस्त्वत्कथोद्घातैः कुर्वे दत्त प्रदक्षिणाः ॥ २५ ॥

मन्त्रवन्निहितो मूर्ध्नि दत्त ते कुसुमाञ्जलिः ।
कल्प्यन्ते मनसा गीतवाद्यनृत्योपचारकाः ॥ २६ ॥

प्रेर्यमाणप्रेरकेण त्वया दत्तेरितेन ते ।
कृतेयं मनसा पूजा श्रीमंस्तुष्टो भवानया ॥ २७ ॥

दत्त मानसतल्पे मे सुखनिद्रां रहः कुरु ।
रम्ये व्यायतभक्त्यामतूलिकाढ्ये सुवीजिते ॥ २८ ॥

इति श्रीवासुदेवानन्दसरस्वती विरचितं श्री दत्त मानसपूजा ।


इतर श्री दत्तात्रेय स्तोत्राणि पश्यतु |


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed