Dvadasa Aditya Dhyana Slokas – dvādaśā:’ditya dhyāna ślōkā


1| dhātā –
dhātā kr̥tasthalī hētirvāsukī rathakr̥nmunē |
pulastyastumbururiti madhumāsaṁ nayantyamī ||

dhātā śubhasya mē dātā bhūyō bhūyō:’pi bhūyasaḥ |
raśmijālasamāśliṣṭaḥ tamastōmavināśanaḥ ||

2| aryama –
aryamā pulahō:’thaujāḥ prahēti puñjikasthalī |
nāradaḥ kacchanīraśca nayantyētē sma mādhavam ||

mēruśr̥ṅgāntaracaraḥ kamalākarabāndhavaḥ |
aryamā tu sadā bhūtyai bhūyasyai praṇatasya mē ||

3| mitraḥ –
mitrō:’triḥ pauruṣēyō:’tha takṣakō mēnakā hahaḥ |
rathasvana iti hyētē śukramāsaṁ nayantyamī ||

niśānivāraṇapaṭuḥ udayādrikr̥tāśrayaḥ |
mitrō:’stu mama mōdāya tamastōmavināśanaḥ ||

4| varuṇaḥ –
vasiṣṭhō hyaruṇō rambhā sahajanyastathā huhuḥ |
śukraścitrasvanaścaiva śucimāsaṁ nayantyamī ||

sūryasyandanamārūḍha arcirmālī pratāpavān |
kālabhūtaḥ kāmarūpō hyaruṇaḥ sēvyatē mayā ||

5| indraḥ –
indrō viśvāvasuḥ śrōtā ēlāpatrastathā:’ṅgirāḥ |
pramlōcā rākṣasōvaryō nabhōmāsaṁ nayantyamī ||

sahasraraśmisaṁvītaṁ indraṁ varadamāśrayē |
śirasā praṇamāmyadya śrēyō vr̥ddhipradāyakam ||

6| vivasvān –
vivasvānugrasēnaśca vyāghra āsāraṇō bhr̥guḥ |
anumlōcāḥ śaṅkhapālō nabhasyākhyaṁ nayantyamī ||

jagannirmāṇakartāraṁ sarvadigvyāptatējasam |
nabhōgrahamahādīpaṁ vivasvantaṁ namāmyaham ||

7| tvaṣṭā –
tvaṣṭā r̥cīkatanayaḥ kambalākhyastilōttamā |
brahmāpētō:’tha śatajit dhr̥tarāṣṭra iṣambharā ||

tvaṣṭā śubhāya mē bhūyāt śiṣṭāvaliniṣēvitaḥ |
nānāśilpakarō nānādhāturūpaḥ prabhākaraḥ |

8| viṣṇuḥ –
viṣṇuraśvatarō rambhā sūryavarcāśca satyajit |
viśvāmitrō makhāpēta ūrjamāsaṁ nayantyamī ||

bhānumaṇḍalamadhyasthaṁ vēdatrayaniṣēvitam |
gāyatrīpratipādyaṁ taṁ viṣṇuṁ bhaktyā namāmyaham ||

9| amśuman –
athāmśuḥ kaśyapastār̆kṣya r̥tasēnastathōrvaśī |
vidyucchatrurmahāśaṅkhaḥ sahōmāsaṁ nayantyamī ||

sadā vidrāvaṇaratō jaganmaṅgaladīpakaḥ |
munīndranivahastutyō bhūtidō:’mśurbhavēnmama ||

10| bhagaḥ –
bhagaḥ sphūrjō:’riṣṭanēmiḥ ūrṇa āyuśca pañcamaḥ |
karkōṭakaḥ pūrvacittiḥ pauṣamāsaṁ nayantyamī ||

tithi māsa r̥tūnāṁ ca vatsarā:’yanayōrapi |
ghaṭikānāṁ ca yaḥ kartā bhagō bhāgyapradō:’stu mē ||

11| pūṣa –
pūṣā dhanañjayō vātaḥ suṣēṇaḥ surucistathā |
ghr̥tācī gautamaścēti tapōmāsaṁ nayantyamī |
pūṣā tōṣāya mē bhūyāt sarvapāpā:’panōdanāt |
sahasrakarasaṁvītaḥ samastāśāntarāntaraḥ ||

12| parjanyaḥ –
kraturvārcā bharadvājaḥ parjanyaḥ sēnajit tathā |
viśvaścairāvataścaiva tapasyākhyaṁ nayantyamī ||

prapañcaṁ pratapan bhūyō vr̥ṣṭibhirmādayan punaḥ |
jagadānandajanakaḥ parjanyaḥ pūjyatē mayā ||

dhyāyēssadā savitr̥maṇḍalamadhyavartī
nārāyaṇassarasijāsana sanniviṣṭaḥ|
kēyūravān makarakuṇḍalavān kirīṭī
hārī hiraṇmayavapuḥ dhr̥taśaṅkhacakraḥ ||


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed