Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
1| dhātā –
dhātā kr̥tasthalī hētirvāsukī rathakr̥nmunē |
pulastyastumbururiti madhumāsaṁ nayantyamī ||
dhātā śubhasya mē dātā bhūyō bhūyō:’pi bhūyasaḥ |
raśmijālasamāśliṣṭaḥ tamastōmavināśanaḥ ||
2| aryama –
aryamā pulahō:’thaujāḥ prahēti puñjikasthalī |
nāradaḥ kacchanīraśca nayantyētē sma mādhavam ||
mēruśr̥ṅgāntaracaraḥ kamalākarabāndhavaḥ |
aryamā tu sadā bhūtyai bhūyasyai praṇatasya mē ||
3| mitraḥ –
mitrō:’triḥ pauruṣēyō:’tha takṣakō mēnakā hahaḥ |
rathasvana iti hyētē śukramāsaṁ nayantyamī ||
niśānivāraṇapaṭuḥ udayādrikr̥tāśrayaḥ |
mitrō:’stu mama mōdāya tamastōmavināśanaḥ ||
4| varuṇaḥ –
vasiṣṭhō hyaruṇō rambhā sahajanyastathā huhuḥ |
śukraścitrasvanaścaiva śucimāsaṁ nayantyamī ||
sūryasyandanamārūḍha arcirmālī pratāpavān |
kālabhūtaḥ kāmarūpō hyaruṇaḥ sēvyatē mayā ||
5| indraḥ –
indrō viśvāvasuḥ śrōtā ēlāpatrastathā:’ṅgirāḥ |
pramlōcā rākṣasōvaryō nabhōmāsaṁ nayantyamī ||
sahasraraśmisaṁvītaṁ indraṁ varadamāśrayē |
śirasā praṇamāmyadya śrēyō vr̥ddhipradāyakam ||
6| vivasvān –
vivasvānugrasēnaśca vyāghra āsāraṇō bhr̥guḥ |
anumlōcāḥ śaṅkhapālō nabhasyākhyaṁ nayantyamī ||
jagannirmāṇakartāraṁ sarvadigvyāptatējasam |
nabhōgrahamahādīpaṁ vivasvantaṁ namāmyaham ||
7| tvaṣṭā –
tvaṣṭā r̥cīkatanayaḥ kambalākhyastilōttamā |
brahmāpētō:’tha śatajit dhr̥tarāṣṭra iṣambharā ||
tvaṣṭā śubhāya mē bhūyāt śiṣṭāvaliniṣēvitaḥ |
nānāśilpakarō nānādhāturūpaḥ prabhākaraḥ |
8| viṣṇuḥ –
viṣṇuraśvatarō rambhā sūryavarcāśca satyajit |
viśvāmitrō makhāpēta ūrjamāsaṁ nayantyamī ||
bhānumaṇḍalamadhyasthaṁ vēdatrayaniṣēvitam |
gāyatrīpratipādyaṁ taṁ viṣṇuṁ bhaktyā namāmyaham ||
9| amśuman –
athāmśuḥ kaśyapastār̆kṣya r̥tasēnastathōrvaśī |
vidyucchatrurmahāśaṅkhaḥ sahōmāsaṁ nayantyamī ||
sadā vidrāvaṇaratō jaganmaṅgaladīpakaḥ |
munīndranivahastutyō bhūtidō:’mśurbhavēnmama ||
10| bhagaḥ –
bhagaḥ sphūrjō:’riṣṭanēmiḥ ūrṇa āyuśca pañcamaḥ |
karkōṭakaḥ pūrvacittiḥ pauṣamāsaṁ nayantyamī ||
tithi māsa r̥tūnāṁ ca vatsarā:’yanayōrapi |
ghaṭikānāṁ ca yaḥ kartā bhagō bhāgyapradō:’stu mē ||
11| pūṣa –
pūṣā dhanañjayō vātaḥ suṣēṇaḥ surucistathā |
ghr̥tācī gautamaścēti tapōmāsaṁ nayantyamī |
pūṣā tōṣāya mē bhūyāt sarvapāpā:’panōdanāt |
sahasrakarasaṁvītaḥ samastāśāntarāntaraḥ ||
12| parjanyaḥ –
kraturvārcā bharadvājaḥ parjanyaḥ sēnajit tathā |
viśvaścairāvataścaiva tapasyākhyaṁ nayantyamī ||
prapañcaṁ pratapan bhūyō vr̥ṣṭibhirmādayan punaḥ |
jagadānandajanakaḥ parjanyaḥ pūjyatē mayā ||
dhyāyēssadā savitr̥maṇḍalamadhyavartī
nārāyaṇassarasijāsana sanniviṣṭaḥ|
kēyūravān makarakuṇḍalavān kirīṭī
hārī hiraṇmayavapuḥ dhr̥taśaṅkhacakraḥ ||
See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.