Nitya Parayana Slokani – nityapārāyaṇa ślōkāni


(nidralēvagānē)
karāgrē vasatē lakṣmīḥ kara madhyē sarasvatī |
kara mūlē sthitā gaurī prabhātē kara darśanam ||

samudra vasanē dēvi parvata stana maṇḍalē |
viṣṇupatni namastubhyaṁ pādasparśaṁ kṣamasva mē ||

ādityāya ca sōmāya maṅgalāya budhāya ca |
guru śukra śanibhyaśca rāhavē kētavē namaḥ ||

brahmā murāristripurāntakārī |
bhānuśśaśī bhūmisutō budhaśca ||

guruśca śukraḥ śani rāhu kētavaḥ |
kurvantu sarvē mama suprabhātam ||

kr̥ṣṇāya vāsudēvāya harayē paramātmanē |
praṇata klēśanāśāya gōvindāya namō namaḥ ||

(snānaṁ cēyunapuḍu)
gaṅgē ca yamunē kr̥ṣṇē gōdavari sarasvati |
narmadē sindhu kāvēryau jalē:’smin sannidhiṁ kuru ||

gaṅgā gaṅgēti yō brūyāt yōjanānāṁ śatairapi |
mucyatē sarva pāpābhyō viṣṇulōkaṁ sa gacchati ||

amba tvaddarśanānmuktiḥ na jānē snānajaṁ phalam |
svargārōhaṇa sōpānaṁ mahāpuṇya taraṅgiṇīṁ |
vandē kāśīṁ guhāṁ gaṅgāṁ bhavānīṁ maṇikarṇikām ||

gaṅgē māṁ punīhi |

(sūryuni darśiñcunapuḍu)
brahma svarūpamudayē madhyāhnētu mahēśvaram |
sāyaṁ dhyāyētsadā viṣṇuṁ trimūrtiṁ ca divākaram ||

(vidiya [dvitīya] candruni darśiñcunapuḍu)
kṣīrasāgara sampanna lakṣmī priya sahōdara |
hiraṇyamakuṭābhāsvadbālacandra namō:’stu tē ||

(tulasīmātaku namaskaristū)
yanmūlē sarvatīrthāni yanmadhyē sarvadēvatāḥ |
yadagrē sarvavēdāśca tulasi tvāṁ namāmyaham ||

namastulasi kalyāṇi namō viṣṇupriyē śubhē |
namō mōkṣapradē dēvi namaḥ sampatpradāyini ||

(tulasi dalamulu grahiñcunapuḍu)
tulasyamr̥tajanmāsi sadā tvaṁ kēśavapriyē |
kēśavārthaṁ cinōmi tvāṁ kṣamasva harivallabhē

(aśvatthavr̥kṣamunaku namaskariñcunapuḍu)
mūlatō brahmarūpāya madhyatō viṣṇurūpiṇē |
agrataḥ śivarūpāya vr̥kṣarājāya tē namaḥ ||

(bhōjanamunaku mundu)
ahaṁ vaiśvānarōbhūtvā prāṇināṁ dēhamāśritaḥ |
prāṇāpānasamāyuktaḥ pacāmyannaṁ caturvidham ||

brahmārpaṇaṁ brahmahavirbrahmāgnau brahmaṇāhutam |
brahmaiva tēna gantavyaṁ brahmakarmasamādhinā ||

(ēkaślōkī rāmāyaṇaṁ)
ādau rāma tapōvanādi gamanaṁ hatvā mr̥gaṁ kāñcanam |
vaidēhī haraṇaṁ jaṭāyu maraṇaṁ sugrīva sambhāṣaṇam ||

vālī nigrahaṇaṁ samudrataraṇaṁ laṅkāpurīdāhanam |
paścādrāvaṇakumbhakarṇahananaṁ cētaddhi rāmāyaṇam ||

(ēkaślōkī bhāgavataṁ)
ādau dēvakidēvi garbhajananaṁ gōpī gr̥hēvardhanaṁ |
māyāpūtana jīvitāpaharaṇaṁ gōvardhanōddhāraṇam ||

kaṁsacchēdana kauravādi hananaṁ kuntīsutāpālanaṁ |
hyētadbhāgavataṁ purāṇakathitaṁ śrīkr̥ṣṇalīlāmr̥tam ||

(ēkaślōkī bhārataṁ)
ādau pāṇḍavadhārtarāṣṭrajananaṁ lākṣāgr̥hēdāhanaṁ |
dyūtaśrīharaṇaṁ vanē vicaraṇaṁ matsẏālayē vartanam ||

līlāgōgrahaṇaṁ raṇē viharaṇaṁ sandhikriyājr̥ṁbhaṇaṁ |
bhīṣmadrōṇasuyōdhanādimathanaṁ hyētanmahābhāratam ||

(nāgastōtraṁ)
namastē dēva dēvēśa namastē dharaṇīdhara |
namastē sarvanāgēndra ādiśēṣa namō:’stu tē ||

(yajñēśvara prārthana)
namastē yajñabhōktrē ca namastē havyavāhana |
namastē vītihōtrāya saptajihvāya tē namaḥ ||

(auṣadhamunu sēviñcunapuḍu)
acyutānanda gōvinda nāmōcchāraṇa bhēṣajāt |
naśyanti sakalā rōgāḥ satyaṁ satyaṁ vadāmyaham ||

śarīrē jarjarī bhūtē vẏādhigrastē kalēbarē |
auṣadhaṁ jāhnavītōyaṁ vaidyō nārāyaṇō hariḥ ||

(prayāṇamunaku bayaludērunapuḍu)
yaḥ śivō nāma rūpābhyāṁ yā dēvī sarvamaṅgalā |
tayōḥ saṁsmaraṇāt puṁsāṁ sarvatō jaya maṅgalam ||

nārāyaṇa nārāyaṇa nārāyaṇa ||

(dīpaṁ vēligiñcina pidapa)
dīpaṁ jyōtiḥ parambrahma dīpaṁ sarva tamō:’paham |
dīpēna sādhyatē sarvaṁ sandhyā dīpa namō:’stu tē ||

śubhaṁ karōtu kalyāṇaṁ ārōgyaṁ sukha sampadam |
śatrubuddhivināśaṁ ca dīpa jyōtirnamō:’stu tē ||

(nidraku upakramiñcinapuḍu)
rāmaṁ skandaṁ hanūmantaṁ vainatēyaṁ vr̥kōdaram |
śayanē yaḥ smarēnnityaṁ duḥsvapnaṁ tasya naśyati ||

aparādha sahasrāṇi kriyantē:’harniśaṁ mayā |
dāsō:’yamiti māṁ matvā kṣamasva paramēśvara ||

kārpaṇyadōṣōpahatasvabhāvaḥ
pr̥cchāmi tvāṁ dharmasammūḍhacētāḥ |
yacchrēyaḥ syānniścitaṁ brūhi tanmē
śiṣyastē:’haṁ śādhi māṁ tvāṁ prapannam ||

(cēḍu kala vaccinapuḍu)
brahmāṇaṁ śaṅkaraṁ viṣṇuṁ yamaṁ rāmaṁ danuṁ balim |
saptaitān saṁsmarēnnityaṁ duḥsvapnaṁ tasya naśyati ||

(kalidōṣa nivāraṇaṁ)
karkōṭakasya nāgasya damayantyā nalasya ca |
r̥tuparṇasya rājarṣēḥ kīrtanaṁ kali nāśanam ||

(śamī vr̥kṣamunu darśiñcunapuḍu)
śamī śamayatē pāpaṁ śamī śatr̥vināśinī |
arjunasya dhanurdhārī rāmasya priyadarśinī ||

(dāridrya duḥkha nivāraṇaku)
durgē smr̥tā harasi bhītimaśēṣajantōḥ |
svasthaiḥ smr̥tāmatimatīva śubhāṁ dadāsi ||

dāridryaduḥkhabhayahāriṇi kā tvadanyā |
sarvōpakārakaraṇāya sadārdracittā ||

(āpada nivāraṇaku)
āpadāmapahartāraṁ dātāraṁ sarvasampadām |
lōkābhirāmaṁ śrīrāmaṁ bhūyō bhūyō namāmyaham ||

(kalikalmaṣanāśana mahāmantramu)
harē rāma harē rāma rāma rāma harē harē |
harē kr̥ṣṇa harē kr̥ṣṇa kr̥ṣṇa kr̥ṣṇa harē harē ||


See more vividha stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed