Sri Surya Narayana dandakam – śrī sūryanārāyaṇa daṇḍakam


śrī sūryanārāyaṇā! vēdapārāyaṇā! lōkarakṣāmaṇī! daiva cūḍāmaṇī! ||

ātmarakṣā namaḥ pāpaśikṣā namō viśvakartā namō viśvabhartā namō dēvatā cakravartī parabrahmamūrtī trilōkaikanāthādhināthā mahābhūtaprētaṁbulun nīvayai brōvumellappuḍun bhāskarā:’haskarā ||

padminīvallabhā vallakīgānalōlā trimūrtisvarūpā virūpākṣanētrā mahādivyagātrā aciṁtyāvatārā nirākāra dhīrā parākayya ōyayya durdāṁta nirdhūta tāpatrayābhīla dāvāgni rudrā tanūdbhūta nissāra gaṁbhīra saṁbhāvitānēka kāmādyanīkaṁbulan dāki yēkākinai cikki yēdikkunun gānagā lēka yunnāḍa nī vāḍanō taṁḍrī ||

jēgīyamānā kaṭākṣaṁbunan nan gr̥pādr̥ṣṭi vīkṣiṁci rakṣiṁcu vēgan munīṁdrādivaṁdyā jagannētramūrtī pracaṁḍasvarūpuṁḍavai yuṁḍi caṁḍāṁśu sāradhyaman goṁṭi nākuṁṭi yaśvaṁbu lēḍiṁṭi cakraṁbulun dālci trōlaṁga mārtāṁḍa rūpuṁḍavai ceṁḍavā rākṣasādhīśulan kāṁci karmānusārāgra dōṣaṁbulan druṁci kīrti pratāpaṁbulan miṁci nī dāsulan gāṁci yiṣṭārthamul kūrtuvō ||

dr̥ṣṭivēlpā mahāpāpa karmālakunnālayaṁbaina yī dēhabhāraṁba bhāraṁbugānīka śūrōttamā oppulan tappulan nēramul māni pāliṁpavē sahasrāṁśuṁḍavainaṭṭi nī kīrti kīrtiṁpanē nērtunā dvādaśātmā dayāḷutvamun tattvamun jūpi nā ātma bhēdaṁbulan bāpi pōṣiṁpa nīvaṁtu ninnun braśaṁsiṁpa nā vaṁtu āśēṣabhāṣādhipul gānagā lēru nī divyarūpa prabhāvaṁbu kānaṁga nēnaṁta ellappuḍun svalpajīvuṁḍanaudun mahākaṣṭuḍan niṣṭayun lēdu nī pādapadmaṁbulē sākṣi duściṁtalan bāpi niściṁtugan cēyavē kāmitārthapradā ||

śrīmahādaivarāyā parāvastulainaṭṭi mūḍakṣarālan svarūpaṁbu nī daṁḍakaṁbimmahin vrāya kīrtiṁci vinnan mahājanma janmāṁtara vyādhi dāridryamul pōyi kāmyārthamul koṁgu baṁgāru taṁgēḍu junnai phaliṁcun mahādēva dēvā namastē namastē namastē namaḥ ||


See more śrī sūrya stōtrāṇi for chanting. See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

One thought on “Sri Surya Narayana dandakam – śrī sūryanārāyaṇa daṇḍakam

Leave a Reply

error: Not allowed