Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
grahāṇāmādirādityō lōkarakṣaṇakārakaḥ |
viṣamasthānasambhūtāṁ pīḍāṁ haratu mē raviḥ || 1 ||
rōhiṇīśaḥ sudhāmūrtiḥ sudhāgātraḥ sudhāśanaḥ |
viṣamasthānasambhūtāṁ pīḍāṁ haratu mē vidhuḥ || 2 ||
bhūmiputrō mahātējā jagatāṁ bhayakr̥t sadā |
vr̥ṣṭikr̥dvr̥ṣṭihartā ca pīḍāṁ haratu mē kujaḥ || 3 ||
utpātarūpō jagatāṁ candraputrō mahādyutiḥ |
sūryapriyakarō vidvān pīḍāṁ haratu mē budhaḥ || 4 ||
dēvamantrī viśālākṣaḥ sadā lōkahitē rataḥ |
anēkaśiṣyasampūrṇaḥ pīḍāṁ haratu mē guruḥ || 5 ||
daityamantrī gurustēṣāṁ prāṇadaśca mahāmatiḥ |
prabhustārāgrahāṇāṁ ca pīḍāṁ haratu mē bhr̥guḥ || 6 ||
sūryaputrō dīrghadēhō viśālākṣaḥ śivapriyaḥ |
mandacāraḥ prasannātmā pīḍāṁ haratu mē śaniḥ || 7 ||
mahāśirā mahāvaktrō dīrghadaṁṣṭrō mahābalaḥ |
atanuścōrdhvakēśaśca pīḍāṁ haratu mē śikhī || 8 ||
anēkarūpavarṇaiśca śataśō:’tha sahasraśaḥ |
utpātarūpō jagatāṁ pīḍāṁ haratu mē tamaḥ || 9 ||
iti navagraha pīḍāhara stōtram ||
See more navagraha stōtrāṇi for chanting.
గమనిక: ఇటివలి ప్రచురణలు "శ్రీ కృష్ణ స్తోత్రనిధి" మరియు "శ్రీ ఆంజనేయ స్తోత్రనిధి"
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.