Dvatrimsat Ganapathi Dhyana Slokah – dvātriṁśadgaṇapati dhyāna ślōkāḥ


1| śrī bāla gaṇapatiḥ
karastha kadalīcūtapanasēkṣukamōdakam |
bālasūryanibhaṁ vandē dēvaṁ bālagaṇādhipam || 1 ||

2| śrī taruṇa gaṇapatiḥ
pāśāṅkuśāpūpakapitthajambū-
-svadantaśālīkṣumapi svahastaiḥ |
dhattē sadā yastaruṇāruṇābhaḥ
pāyāt sa yuṣmāṁstaruṇō gaṇēśaḥ || 2 ||

3| śrī bhakta gaṇapatiḥ
nārikēlāmrakadalīguḍapāyasadhāriṇam |
śaraccandrābhavapuṣaṁ bhajē bhaktagaṇādhipam || 3 ||

4| śrī vīra gaṇapatiḥ
vētālaśaktiśarakārmukacakrakhaḍga-
-khaṭvāṅgamudgaragadāṅkuśanāgapāśān |
śūlaṁ ca kuntaparaśuṁ dhvajamudvahantaṁ
vīraṁ gaṇēśamaruṇaṁ satataṁ smarāmi || 4 ||

5| śrī śakti gaṇapatiḥ
āliṅgya dēvīṁ haritāṅgayaṣṭiṁ
parasparāśliṣṭakaṭipradēśam |
sandhyāruṇaṁ pāśasr̥ṇī vahantaṁ
bhayāpahaṁ śaktigaṇēśamīḍē || 5 ||

6| śrī dvija gaṇapatiḥ
yaṁ pustakākṣa guṇadaṇḍakamaṇḍalu śrī-
-vidyōtamānakarabhūṣaṇaminduvarṇam |
stambēramānanacatuṣṭayaśōbhamānaṁ
tvāṁ yaḥ smarēt dvijagaṇādhipatē sa dhanyaḥ || 6 ||

7| śrī siddha gaṇapatiḥ
pakvacūtaphalapuṣpamañjarī-
-rikṣudaṇḍatilamōdakaiḥ saha |
udvahan paraśumastu tē namaḥ
śrīsamr̥ddhiyuta hēmapiṅgala || 7 ||

8| śrī ucchiṣṭa gaṇapatiḥ
nīlābjadāḍimīvīṇāśālīguñjākṣasūtrakam |
dadhaducchiṣṭanāmāyaṁ gaṇēśaḥ pātu mēcakaḥ || 8 ||

9| śrī vighna gaṇapatiḥ
śaṅkhēkṣucāpakusumēṣukuṭhārapāśa-
-cakrasvadantasr̥ṇimañjarikāśarādyaiḥ |
pāṇiśritaiḥ parisamīhitabhūṣaṇaśrī-
-vighnēśvarō vijayatē tapanīyagauraḥ || 9 ||

10| śrī kṣipra gaṇapatiḥ
dantakalpalatāpāśaratnakumbhāṅkuśōjjvalam |
bandhūkakamanīyābhaṁ dhyāyēt kṣipragaṇādhipam || 10 ||

11| śrī hēramba gaṇapatiḥ
abhayavaradahastaḥ pāśadantākṣamālā-
-sr̥ṇiparaśu dadhānō mudgaraṁ mōdakaṁ ca |
phalamadhigatasiṁhaḥ pañcamātaṅgavaktrō
gaṇapatiratigauraḥ pātu hērambanāmā || 11 ||

12| śrī lakṣmī gaṇapatiḥ
bibhrāṇaḥ śukabījapūrakamilanmāṇikyakumbhākuśān
pāśaṁ kalpalatāṁ ca khaḍgavilasajjyōtiḥ sudhānirjharaḥ |
śyāmēnāttasarōruhēṇa sahitaṁ dēvīdvayaṁ cāntikē
gaurāṅgō varadānahastasahitō lakṣmīgaṇēśō:’vatāt || 12 ||

13| śrī mahā gaṇapatiḥ
hastīndrānanaminducūḍamaruṇacchāyaṁ trinētraṁ rasā-
-dāśliṣṭaṁ priyayā sapadmakarayā svāṅkasthayā santatam |
bījāpūragadēkṣukārmukalasaccakrābjapāśōtpala-
-vrīhyagrasvaviṣāṇaratnakalaśān hastairvahantaṁ bhajē || 13 ||

14| śrī vijaya gaṇapatiḥ
pāśāṅkuśasvadantāmraphalavānākhuvāhanaḥ |
vighnaṁ nihantu naḥ sarvaṁ raktavarṇō vināyakaḥ || 14 ||

15| śrī nr̥tta gaṇapatiḥ
pāśāṅkuśāpūpakuṭhāradanta-
-cañcatkarākluptavarāṅgulīkam |
pītaprabhaṁ kalpatarōradhasthaṁ
bhajāmi nr̥ttōpapadaṁ gaṇēśam || 15 ||

16| śrī ūrdhva gaṇapatiḥ
kalhāraśālikamalēkṣukacāpabāṇa-
-dantaprarōhakagadī kanakōjjvalāṅgaḥ |
āliṅganōdyatakarō haritāṅgayaṣṭyā
dēvyā karōtu śubhamūrdhvagaṇādhipō mē || 16 ||

17| śrī ēkākṣara gaṇapatiḥ
raktō raktāṅgarāgāṅkuśakusumayutastundilaścandramauliḥ
nētrairyuktastribhirvāmanakaracaraṇō bījapūraṁ dadhānaḥ |
hastāgrāklupta pāśāṅkuśaradavaradō nāgavaktrō:’hibhūṣō
dēvaḥ padmāsanasthō bhavatu sukhakarō bhūtayē vighnarājaḥ || 17 ||

18| śrī vara gaṇapatiḥ
sindūrābhamibhānanaṁ trinayanaṁ hastē ca pāśāṅkuśau
bibhrāṇaṁ madhumatkapālamaniśaṁ sādhvindumauliṁ bhajē |
puṣṭyāśliṣṭatanuṁ dhvajāgrakarayā padmōllasaddhastayā
tadyōnyāhita pāṇimāttavasumatpātrōllasatpuṣkaram || 18 ||

19| śrī tryakṣara gaṇapatiḥ
gajēndravadanaṁ sākṣāccalatkarṇasucāmaraṁ
hēmavarṇaṁ caturbāhuṁ pāśāṅkuśadharaṁ varam |
svadantaṁ dakṣiṇē hastē savyē tvāmrapalaṁ tathā
puṣkarairmōdakaṁ caiva dhārayantamanusmarēt || 19 ||

20| śrī kṣipraprasāda gaṇapatiḥ
dhr̥tapāśāṅkuśakalpalatā svaradaśca bījapūrayutaḥ
śaśiśakalakalitamaulistrilōcanō:’ruṇaśca gajavadanaḥ |
bhāsurabhūṣaṇadīptō br̥hadudaraḥ padmaviṣṭarōllasitaḥ
vighnapayōdharapavanaḥ karadhr̥takamalaḥ sadāstu mē bhūtyai || 20 ||

21| śrī haridrā gaṇapatiḥ
haridrābhaṁ caturbāhuṁ karīndravadanaṁ prabhum |
pāśāṅkuśadharaṁ dēvaṁ mōdakaṁ dantamēva ca |
bhaktābhayapradātāraṁ vandē vighnavināśanam || 21 ||

22| śrī ēkadanta gaṇapatiḥ
lambōdaraṁ śyāmatanuṁ gaṇēśaṁ
kuṭhāramakṣasrajamūrdhvagātram |
salaḍḍukaṁ dantamadhaḥ karābhyāṁ
vāmētarābhyāṁ ca dadhānamīḍē || 22 ||

23| śrī sr̥ṣṭi gaṇapatiḥ
pāśāṅkuśasvadantāmraphalavānākhuvāhanaḥ |
vighnaṁ nihantu naḥ śōṇaḥ sr̥ṣṭidakṣō vināyakaḥ || 23 ||

24| śrī uddaṇḍa gaṇapatiḥ
kalhārāmbujabījapūrakagadādantēkṣucāpaṁ sumaṁ
bibhrāṇō maṇikumbhaśālikalaśau pāśaṁ sr̥ṇiṁ cābjakam |
gaurāṅgyā rucirāravindakarayā dēvyā samāliṅgataḥ
śōṇāṅgaḥ śubhamātanōtu bhajatāmuddaṇḍavighnēśvaraḥ || 24 ||

25| śrī r̥ṇamōcaka gaṇapatiḥ
pāśāṅkuśau dantajambu dadhānaḥ sphāṭikaprabhaḥ |
raktāṁśukō gaṇapatirmudē syādr̥ṇamōcakaḥ || 25 ||

26| śrī ḍhuṇḍhi gaṇapatiḥ
akṣamālāṁ kuṭhāraṁ ca ratnapātraṁ svadantakam |
dhattē karairvighnarājō ḍhuṇḍhināmā mudē:’stu naḥ || 26 ||

27| śrī dvimukha gaṇapatiḥ
svadantapāśāṅkuśaratnapātraṁ
karairdadhānō harinīlagātraḥ |
raktāṁśukō ratnakirīṭamālī
bhūtyai sadā mē dvimukhō gaṇēśaḥ || 27 ||

28| śrī trimukha gaṇapatiḥ
śrīmattīkṣṇaśikhāṅkuśākṣavaradān dakṣē dadhānaḥ karaiḥ
pāśaṁ cāmr̥tapūrṇakumbhamabhayaṁ vāmē dadhānō mudā |
pīṭhē svarṇamayāravindavilasatsatkarṇikābhāsurē
svāsīnastrimukhaḥ palāśarucirō nāgānanaḥ pātu naḥ || 28 ||

29| śrī siṁha gaṇapatiḥ
vīṇāṁ kalpalatāmariṁ ca varadaṁ dakṣē vidattē karai-
-rvāmē tāmarasaṁ ca ratnakalaśaṁ sanmañjarīṁ cābhayam |
śuṇḍādaṇḍalasanmr̥gēndravadanaḥ śaṅkhēndugauraḥ śubhō
dīvyadratnanibhāṁśukō gaṇapatiḥ pāyādapāyat sa naḥ || 29 ||

30| śrī yōga gaṇapatiḥ
yōgārūḍhō yōgapaṭ-ṭābhirāmō
bālārkābhaścēndranīlāṁśukāḍhyaḥ |
pāśēkṣvakṣān yōgadaṇḍaṁ dadhānō
pāyānnityaṁ yōgavighnēśvarō naḥ || 30 ||

31| śrī durgā gaṇapatiḥ
taptakāñcanasaṅkāśaścāṣṭahastō mahattanuḥ
dīptāṅkuśaṁ śaraṁ cākṣaṁ dantu dakṣē vahan karaiḥ |
vāmē pāśaṁ kārmukaṁ ca latāṁ jambu dadhatkaraiḥ
raktāṁśukaḥ sadā bhūyāddurgāgaṇapatirmudē || 31 ||

32| śrī saṅkaṣṭahara gaṇapatiḥ
bālārkāruṇakāntirvāmē bālāṁ vahannaṅkē
lasadindīvarahastāṁ gaurāṅgīṁ ratnaśōbhāḍhyām |
dakṣē:’ṅkuśavaradānaṁ vāmē pāśaṁ ca pāyasaṁ pātraṁ
nīlāṁśukalasamānaḥ pīṭhē padmāruṇē tiṣṭhan || 32 ||
saṅkaṭaharaṇaḥ pāyāt saṅkaṭapūgādgajānanō nityam |

——

śrī vallabha gaṇapati –
bījāpūra gadēkṣukārmukabhujācakrābja pāśōtpala
vrīhyagrasvaviṣāṇa ratnakalaśa prōdyatkarāmbhōruhaḥ |
dhyēyō vallabhayā ca padmakarayāśliṣṭō jvaladbhūṣayā
viśvōtpattivināśasaṁsthitikarō vighnō viśiṣṭārthadaḥ ||

śrī siddhidēvī –
pītavarṇāṁ dvinētrāṁ tāmēkavaktrāmbujadvayāṁ
navaratnakirīṭāṁ ca pītāmbarasudhāriṇīm |
vāmahastē mahāpadmaṁ dakṣē lambakarānvitāṁ
jājīcampakamālāṁ ca tribhaṅgīṁ lalitāṅgikām ||
gaṇēśadakṣiṇē bhāgē guruḥ siddhiṁ tu bhāvayēt ||

śrī buddhidēvī –
dvihastāṁ ca dvinētrāṁ tāmēkavaktrāṁ tribhaṅgikāṁ
muktāmaṇikirīṭāṁ ca dakṣē hastē mahōtpalam |
vāmē pralambahastāṁ ca divyāmbarasudhāriṇīṁ
śyāmavarṇanibhāṁ bhāsvatsarvābharaṇabhūṣitām ||
pārijātōtpalāmālyāṁ gaṇēśō vāmapārśvakē
dhyātvā buddhiṁ surūpāṁ samarcayēddēśikōttamaḥ ||


See more śrī gaṇēśa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed