Vignana Nauka Ashtakam – vijñānanaukāṣṭakam


tapōyajñadānādibhiśśuddhabuddhi-
rviraktōgrajātiḥ parē tuccha buddhẏā |
parityajya sarvaṁ yadāpnōti tattvaṁ
paraṁ brahma nityaṁ tadēvāhamasmi || 1 ||

dayāluṁ guruṁ brahmaniṣṭhaṁ praśāntaṁ
samārādhya bhaktyā vicārya svarūpam |
yadāpnōti tattvaṁ nididhyasya vidvān
paraṁ brahma nityaṁ tadēvāhamasmi || 2 ||

yadānandarūpaprakāśasvarūpaṁ
nirasta prapañcaṁ paricchēda śūnyaṁ |
ahaṁ brahmavr̥ttaikagamyaṁ turīyaṁ
paraṁ brahma nityaṁ tadēvāhamasmi || 3 ||

yadajñānatō bhāti viśvaṁ samastaṁ
praṇaṣṭaṁ ca sadyō yadātmaprabōdhē |
manōvāgatītaṁ viśuddhaṁ vimuktaṁ
paraṁ brahma nityaṁ tadēvāhamasmi || 4 ||

anantaṁ vibhuṁ nirvikalpaṁ nirīhaṁ
śivaṁ saṅgahīnaṁ yadōṅkāragamyam |
nirākāramatyujjvalaṁ mr̥tyuhīnaṁ
paraṁ brahma nityaṁ tadēvāhamasmi || 5 ||

niṣēdhē kr̥tē nēti nētīti vākyai-
ssamādhisthitānāṁ yadā bhāti pūrṇam |
avasthātrayātītamadvaitamēkaṁ
paraṁ brahma nityaṁ tadēvāhamasmi || 6 ||

yadānandalēśaissadānandi viśvaṁ
yadā bhāti cānyattathā bhāti sarvam |
yadālōcanē hēyamanyatsamastaṁ
paraṁ brahma nityaṁ tadēvāhamasmi || 7 ||

yadānandasindhau nimagnaḥ pumānsyā-
davidyāvilāsassamasta prapañcaḥ |
tadā na sphuratyadbhutaṁ yannimittaṁ
paraṁ brahma nityaṁ tadēvāhamasmi || 8 ||

svarūpānusandhānarūpastutiṁ yaḥ
paṭhēdādarādbhaktibhāvō manuṣyaḥ |
śr̥ṇōtīha vā nityamudyukta cittō
bhavēdviṣṇuratraiva vēda pramāṇāt || 9 ||

vijñānanaukāṁ parigr̥hya kaści-
ttarēdyadajñānamayaṁ bhavābdhim |
jñānāmbhasā yaḥ parihr̥tya tr̥ṣṇāṁ
viṣṇōḥ padaṁ yāti sa ēva dhanyaḥ || 10 ||

iti śrīmatparamahaṁsaparivrājaka śrīmacchaṅkarabhagavatpādācārya viracitaṁ vijñānanaukāṣṭakam ||


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed