Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
kr̥pāsamudraṁ sumukhaṁ trinētraṁ
jaṭādharaṁ pārvatīvāmabhāgam |
sadāśivaṁ rudramanantarūpaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 1 ||
vācāmatītaṁ phaṇibhūṣaṇāṅgaṁ
gaṇēśatātaṁ dhanadasya mitram |
kandarpanāśaṁ kamalōtpalākṣaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 2 ||
ramēśavandyaṁ rajatādrināthaṁ
śrīvāmadēvaṁ bhavaduḥkhanāśam |
rakṣākaraṁ rākṣasapīḍitānāṁ
cidambarēśaṁ hr̥di bhāvayāmi || 3 ||
dēvādidēvaṁ jagadēkanāthaṁ
dēvēśavandyaṁ śaśikhaṇḍacūḍam |
gaurīsamētaṁ kr̥tavighnadakṣaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 4 ||
vēdāntavēdyaṁ suravairivighnaṁ
śubhapradaṁ bhaktimadantarāṇām |
kālāntakaṁ śrīkaruṇākaṭākṣaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 5 ||
hēmādricāpaṁ triguṇātmabhāvaṁ
guhātmajaṁ vyāghrapurīśamādyam |
śmaśānavāsaṁ vr̥ṣavāhanasthaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 6 ||
ādyantaśūnyaṁ tripurārimīśaṁ
nandīśamukhyastutavaibhavāḍhyam |
samastadēvaiḥ paripūjitāṅghriṁ
cidambarēśaṁ hr̥di bhāvayāmi || 7 ||
tamēva bhāntaṁ hyanubhātisarva-
-manēkarūpaṁ paramārthamēkam |
pinākapāṇiṁ bhavanāśahētuṁ
cidambarēśaṁ hr̥di bhāvayāmi || 8 ||
viśvēśvaraṁ nityamanantamādyaṁ
trilōcanaṁ candrakalāvataṁsam |
patiṁ paśūnāṁ hr̥di sanniviṣṭaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 9 ||
viśvādhikaṁ viṣṇumukhairupāsyaṁ
trilōcanaṁ pañcamukhaṁ prasannam |
umāpatiṁ pāpaharaṁ praśāntaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 10 ||
karpūragātraṁ kamanīyanētraṁ
kaṁsārimitraṁ kamalēnduvaktram |
kandarpagātraṁ kamalēśamitraṁ
cidambarēśaṁ hr̥di bhāvayāmi || 11 ||
viśālanētraṁ paripūrṇagātraṁ
gaurīkalatraṁ haridambarēśam |
kubēramitraṁ jagataḥ pavitraṁ
cidambarēśaṁ hr̥di bhāvayāmi || 12 ||
kalyāṇamūrtiṁ kanakādricāpaṁ
kāntāsamākrāntanijārdhadēham |
kapardinaṁ kāmaripuṁ purāriṁ
cidambarēśaṁ hr̥di bhāvayāmi || 13 ||
kalpāntakālāhitacaṇḍanr̥ttaṁ
samastavēdāntavacōnigūḍham |
ayugmanētraṁ girijāsahāyaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 14 ||
digambaraṁ śaṅkhasitālpahāsaṁ
kapālinaṁ śūlinamaprayēm |
nāgātmajāvaktrapayōjasūryaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 15 ||
sadāśivaṁ satpuruṣairanēkaiḥ
sadārcitaṁ sāmaśiraḥ sugītam |
vaiyyāghracarmāmbaramugramīśaṁ
cidambarēśaṁ hr̥di bhāvayāmi || 16 ||
cidambarasya stavanaṁ paṭhēdyaḥ
pradōṣakālēṣu pumān sa dhanyaḥ |
bhōgānaśēṣānanubhūya bhūyaḥ
sāyujyamapyēti cidambarasya || 17 ||
iti śrīcidambarēśvara stōtraṁ sampūrṇam |
See more śrī śiva stotras for chanting. See more śrī naṭarāja stōtrāṇi for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.