Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
atibhīṣaṇakaṭubhāṣaṇayamakiṅkirapaṭalī-
-kr̥tatāḍanaparipīḍanamaraṇāgamasamayē |
umayā saha mama cētasi yamaśāsana nivasan
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 1 ||
asadindriyaviṣayōdayasukhasātkr̥tasukr̥tēḥ
paradūṣaṇaparimōkṣaṇa kr̥tapātakavikr̥tēḥ |
śamanānanabhavakānananiratērbhava śaraṇaṁ
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 2 ||
viṣayābhidhabaḍiśāyudhapiśitāyitasukhatō
makarāyitagatisaṁsr̥tikr̥tasāhasavipadam |
paramālaya paripālaya paritāpitamaniśaṁ
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 3 ||
dayitā mama duhitā mama jananī mama janakō
mama kalpitamatisantatimarubhūmiṣu niratam |
girijāsakha janitāsukhavasatiṁ kuru sukhinaṁ
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 4 ||
janināśana mr̥timōcana śivapūjananiratēḥ
abhitō:’dr̥śamidamīdr̥śamahamāvaha iti hā |
gajakacchapajanitaśrama vimalīkuru sumatiṁ
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 5 ||
tvayi tiṣṭhati sakalasthitikaruṇātmani hr̥dayē
vasumārgaṇakr̥paṇēkṣaṇamanasā śivavimukham |
akr̥tāhnikamasupōṣakamavatādgirisutayā
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 6 ||
pitarāviti sukhadāviti śiśunā kr̥tahr̥dayau
śivayā hr̥tabhayakē hr̥di janitaṁ tava sukr̥tam |
iti mē śiva hr̥dayaṁ bhava bhavatāttava dayayā
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 7 ||
śaraṇāgatabharaṇāśrita karuṇāmr̥tajaladhē
śaraṇaṁ tava caraṇau śiva mama saṁsr̥tivasatēḥ |
paricinmaya jagadāmayabhiṣajē natiravatāt
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 8 ||
vividhādhibhiratibhītibhirakr̥tādhikasukr̥taṁ
śatakōṭiṣu narakādiṣu hatapātakavivaśam |
mr̥ḍa māmava sukr̥tībhava śivayā saha kr̥payā
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 9 ||
kalināśana garalāśana kamalāsanavinuta
kamalāpatinayanārcita karuṇākr̥ticaraṇa |
karuṇākara munisēvita bhavasāgaraharaṇa
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 10 ||
vijitēndriyavibudhārcita vimalāmbujacaraṇa
bhavanāśana bhayanāśana bhajitāṅgitahr̥daya |
phaṇibhūṣaṇa munivēṣaṇa madanāntaka śaraṇaṁ
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 11 ||
tripurāntaka tridaśēśvara triguṇātmaka śambhō
vr̥ṣavāhana viṣadūṣaṇa patitōddhara śaraṇam |
kanakāsana kanakāmbara kalināśana śaraṇaṁ
śivaśaṅkara śivaśaṅkara hara mē hara duritam || 12 ||
iti śrīśivaśaṅkarastōtram ||
See more śrī śiva stotras for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.