Sri Datta Ashtakam 1 – śrī dattāṣṭakaṁ 1


gurumūrtiṁ cidākāśaṁ saccidānandavigraham |
nirvikalpaṁ nirābādhaṁ dattamānandamāśrayē || 1 ||

yōgātītaṁ guṇātītaṁ sarvarakṣākaraṁ vibhum |
sarvaduḥkhaharaṁ dēvaṁ dattamānandamāśrayē || 2 ||

avadhūtaṁ sadādhyānam audumbarasuśōbhitam |
anaghāpriya vibhuṁ dēvaṁ dattamānandamāśrayē || 3 ||

nirākāraṁ nirābhāsaṁ brahmaviṣṇuśivātmakam |
nirguṇaṁ niṣkalaṁ śāntaṁ dattamānandamāśrayē || 4 ||

anasūyāsutaṁ dēvaṁ atrivaṁśakulōdbhavam |
digambaraṁ mahātējaṁ dattamānandamāśrayē || 5 ||

sahyādrivāsinaṁ dattaṁ ātmajñānapradāyakam |
akhaṇḍamaṇḍalākāraṁ dattamānandamāśrayē || 6 ||

pañcayajñapriyaṁ dēvaṁ pañcarūpasuśōbhitam |
guruparamparaṁ vandē dattamānandamāśrayē || 7 ||

dattamānandāṣṭakaṁ yaḥ paṭhēt sarvavidyā jayaṁ labhēt |
dattānugrahaphalaṁ prāptaṁ dattamānandamāśrayē || 8 ||

ēkakālaṁ dvikālaṁ vā trikālaṁ yaḥ paṭhēnnaraḥ |
sarvasiddhimavāpnōti śrīdattaḥ śaraṇaṁ mama ||

iti śrī dattāṣṭakam ||


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed