Sri Saubhagya Lakshmi Ashtottara Shatanamavali – śrī saubhāgyalakṣmī aṣṭōttaraśatanāmāvalī


ōṁ śuddha lakṣmai namaḥ |
ōṁ buddhi lakṣmai namaḥ |
ōṁ vara lakṣmai namaḥ |
ōṁ saubhāgya lakṣmai namaḥ |
ōṁ vaśō lakṣmai namaḥ |
ōṁ kāvya lakṣmai namaḥ |
ōṁ gāna lakṣmai namaḥ |
ōṁ śr̥ṅgāra lakṣmai namaḥ |
ōṁ dhana lakṣmai namaḥ | 9

ōṁ dhānya lakṣmai namaḥ |
ōṁ dharā lakṣmai namaḥ |
ōṁ aṣṭaiśvarya lakṣmai namaḥ |
ōṁ gr̥ha lakṣmai namaḥ |
ōṁ grāma lakṣmai namaḥ |
ōṁ rājya lakṣmai namaḥ |
ōṁ sāmrājya lakṣmai namaḥ |
ōṁ śānti lakṣmai namaḥ |
ōṁ dānti lakṣmai namaḥ | 18

ōṁ kṣānti lakṣmai namaḥ |
ōṁ ātmānanda lakṣmai namaḥ |
ōṁ satya lakṣmai namaḥ |
ōṁ dayā lakṣmai namaḥ |
ōṁ saukhya lakṣmai namaḥ |
ōṁ pātivratya lakṣmai namaḥ |
ōṁ gaja lakṣmai namaḥ |
ōṁ rāja lakṣmai namaḥ |
ōṁ tējō lakṣmai namaḥ | 27

ōṁ sarvōtkarṣa lakṣmai namaḥ |
ōṁ sattva lakṣmai namaḥ |
ōṁ tattva lakṣmai namaḥ |
ōṁ bōdha lakṣmai namaḥ |
ōṁ vijñāna lakṣmai namaḥ |
ōṁ sthairya lakṣmai namaḥ |
ōṁ vīrya lakṣmai namaḥ |
ōṁ dhairya lakṣmai namaḥ |
ōṁ audārya lakṣmai namaḥ | 36

ōṁ siddhi lakṣmai namaḥ |
ōṁ r̥ddhi lakṣmai namaḥ |
ōṁ vidyā lakṣmai namaḥ |
ōṁ kalyāṇa lakṣmai namaḥ |
ōṁ kīrti lakṣmai namaḥ |
ōṁ mūrti lakṣmai namaḥ |
ōṁ varchō lakṣmai namaḥ |
ōṁ ananta lakṣmai namaḥ |
ōṁ japa lakṣmai namaḥ | 45

ōṁ tapō lakṣmai namaḥ |
ōṁ vrata lakṣmai namaḥ |
ōṁ vairāgya lakṣmai namaḥ |
ōṁ mantra lakṣmai namaḥ |
ōṁ tantra lakṣmai namaḥ |
ōṁ yantra lakṣmai namaḥ |
ōṁ gurukr̥pā lakṣmai namaḥ |
ōṁ sabhā lakṣmai namaḥ |
ōṁ prabhā lakṣmai namaḥ | 54

ōṁ kalā lakṣmai namaḥ |
ōṁ lāvaṇya lakṣmai namaḥ |
ōṁ vēda lakṣmai namaḥ |
ōṁ nāda lakṣmai namaḥ |
ōṁ śāstra lakṣmai namaḥ |
ōṁ vēdānta lakṣmai namaḥ |
ōṁ kṣētra lakṣmai namaḥ |
ōṁ tīrtha lakṣmai namaḥ |
ōṁ vēdi lakṣmai namaḥ | 63

ōṁ santāna lakṣmai namaḥ |
ōṁ yōga lakṣmai namaḥ |
ōṁ bhōga lakṣmai namaḥ |
ōṁ yajña lakṣmai namaḥ |
ōṁ kṣīrārṇava lakṣmai namaḥ |
ōṁ puṇya lakṣmai namaḥ |
ōṁ anna lakṣmai namaḥ |
ōṁ manō lakṣmai namaḥ |
ōṁ prajñā lakṣmai namaḥ | 72

ōṁ viṣṇuvakṣōbhūṣa lakṣmai namaḥ |
ōṁ dharma lakṣmai namaḥ |
ōṁ artha lakṣmai namaḥ |
ōṁ kāma lakṣmai namaḥ |
ōṁ nirvāṇa lakṣmai namaḥ |
ōṁ puṇya lakṣmai namaḥ |
ōṁ kṣēma lakṣmai namaḥ |
ōṁ śraddhā lakṣmai namaḥ |
ōṁ caitanya lakṣmai namaḥ | 81

ōṁ bhū lakṣmai namaḥ |
ōṁ bhuvarlakṣmai namaḥ |
ōṁ suvarlakṣmai namaḥ |
ōṁ trailōkya lakṣmai namaḥ |
ōṁ mahā lakṣmai namaḥ |
ōṁ jana lakṣmai namaḥ |
ōṁ tapō lakṣmai namaḥ |
ōṁ satyalōka lakṣmai namaḥ |
ōṁ bhāva lakṣmai namaḥ | 90

ōṁ vr̥ddhi lakṣmai namaḥ |
ōṁ bhavya lakṣmai namaḥ |
ōṁ vaikuṇṭha lakṣmai namaḥ |
ōṁ nitya lakṣmai namaḥ |
ōṁ satya lakṣmai namaḥ |
ōṁ vamśa lakṣmai namaḥ |
ōṁ kailāsa lakṣmai namaḥ |
ōṁ prakr̥ti lakṣmai namaḥ |
ōṁ śrī lakṣmai namaḥ |
ōṁ svasti lakṣmai namaḥ | 100

ōṁ gōlōka lakṣmai namaḥ |
ōṁ śakti lakṣmai namaḥ |
ōṁ bhakti lakṣmai namaḥ |
ōṁ mukti lakṣmai namaḥ |
ōṁ trimūrti lakṣmai namaḥ |
ōṁ cakrarāja lakṣmai namaḥ |
ōṁ ādi lakṣmai namaḥ |
ōṁ brahmānanda lakṣmai namaḥ | 108
ōṁ śrī mahā lakṣmai namaḥ |


See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed