Navagraha Mangala Sloka (Navagraha Mangalashtakam) – navagrahamaṅgalaślōkāḥ (navagraha maṅgalāṣṭakaṁ)


bhāsvān kāśyapagōtrajō:’ruṇaruciryaḥ siṁhapō:’rkaḥ sami-
-tṣaṭtristhō:’daśaśōbhanō guruśaśī bhaumāḥ sumitrāḥ sadā |
śukrō mandaripuḥ kaliṅgajanapaścāgnīśvarau dēvatē
madhyēvartulapūrvadigdinakaraḥ kuryātsadā maṅgalam || 1 ||

candraḥ karkaṭakaprabhuḥ sitanibhaścātrēyagōtrōdbhava-
-ścātrēyaścaturaśravāruṇamukhaścāpē umādhīśvaraḥ |
ṣaṭsaptāgni daśaikaśōbhanaphalō nōrirbudhārkaupriyau
svāmī yāmunajaśca parṇasamidhaḥ kuryātsadā maṅgalam || 2 ||

bhaumō dakṣiṇadiktrikōṇayamadigvindhyēśvaraḥ khādiraḥ
svāmī vr̥ścikamēṣayōstu suguruścārkaḥ śaśī sauhr̥daḥ |
jñō:’riḥ ṣaṭtriphalapradaśca vasudhāskandau kramāddēvatē
bhāradvājakulōdvahō:’ruṇaruciḥ kuryātsadā maṅgalam || 3 ||

saumyaḥ pīta udaṅmukhaḥ samidapāmārgō:’trigōtrōdbhavō
bāṇēśānadiśaḥ suhr̥dravisutaḥ śāntaḥ sutaḥ śītagōḥ |
kanyāyugmapatirdaśāṣṭacaturaḥ ṣaṇṇētragaḥ śōbhanō
viṣṇurdēvyadhidēvatē magadhapaḥ kuryātsadā maṅgalam || 4 ||

jīvaścāṅgiragōtrajōttaramukhō dīrghōttarāśāsthitaḥ
pītō:’śvatthasamicca sindhujanitaścāpō:’tha mīnādhipaḥ |
sūryēndukṣitijāḥ priyā budhasitau śatrū samāścāparē
saptadvē navapañcamē śubhakaraḥ kuryātsadā maṅgalam || 5 ||

śukrō bhārgavagōtrajaḥ sitaruciḥ pūrvāmukhaḥ pūrvadik
pāñcālastha vr̥ṣastulādhipamahārāṣṭrādhipaudumbaraḥ |
indrāṇīmaghavā budhaśca ravijō mitrōrka candrāvarī
ṣaṣṭhatrirdaśavarjitē bhr̥gusutaḥ kuryātsadā maṅgalam || 6 ||

mandaḥ kr̥ṣṇanibhaḥ sapaścimamukhaḥ saurāṣṭrapaḥ kāśyapaḥ
svāmī nakrasukumbhayōrbudhasitau mitrau kujēndū dviṣau |
sthānaṁ paścimadik prajāpatiyamau dēvau dhanurdhārakaḥ
ṣaṭtristhaḥ śubhakr̥cchanī ravisutaḥ kuryātsadā maṅgalam || 7 ||

rāhuḥ siṁhaladēśapō:’pi satamaḥ kr̥ṣṇāṅgaśūrpāsanō
yaḥ paiṭhīnasagōtrasambhavasamiddūrvāmukhō dakṣiṇaḥ |
yaḥ sarpaḥ paśudaivatō:’khilagataḥ sūryagrahē chādakaḥ
ṣaṭtristhaḥ śubhakr̥cca siṁhakasutaḥ kuryātsadā maṅgalam || 8 ||

kēturjaiminigōtrajaḥ kuśasamidvāyavyakōṇēsthita-
-ścitrāṅkadhvajalāñchanō hi bhagavān yō dakṣiṇāśāmukhaḥ |
brahmā caiva tu citraguptapatimān prītyādhidēvaḥ sadā
ṣaṭtristhaḥ śubhakr̥cca barbarapatiḥ kuryātsadā maṅgalam || 9 ||

iti navagraha maṅgala stōtram |


See more navagraha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed