Ashtalakshmi Dhyana Shlokah – aṣṭalakṣmī dhyāna ślōkāḥ


śrī ādi lakṣmīḥ –
dvibhujāṁ ca dvinētrāṁ ca sā:’bhayāṁ varadānvitām |
puṣpamālādharāṁ dēvīṁ ambujāsana saṁsthitām ||
puṣpatōraṇasamyuktāṁ prabhāmaṇḍalamaṇḍitām |
sarvalakṣaṇasamyuktāṁ sarvābharaṇabhūṣitām ||
pītāmbaradharāṁ dēvīṁ makuṭīcārubandhanām |
saundaryanilayāṁ śaktiṁ ādilakṣmīmahaṁ bhajē ||

śrī santāna lakṣmīḥ –
jaṭāmakuṭasamyuktāṁ sthirāsana samanvitām |
abhayaṁ kaṭakaṁ caiva pūrṇakumbhaṁ karadvayē ||
kañcukaṁ sannavītaṁ ca mauktikaṁ cā:’pi dhāriṇīm |
dīpa cāmara hastābhiḥ sēvitāṁ pārśvayōrdvayōḥ ||
bālasēnāni saṅkāśāṁ karuṇāpūritānanām |
mahārājñīṁ ca santānalakṣmīmiṣṭārthasiddhayē ||

śrī gaja lakṣmīḥ –
caturbhujāṁ mahālakṣmīṁ gajayugmasupūjitām |
padmapatrābhanayanāṁ varābhayakarōjjvalām ||
ūrdhvaṁ karadvayē cābjaṁ dadhatīṁ śuklavastrakam |
padmāsanē sukhāsīnāṁ gajalakṣmīmahaṁ bhajē ||

śrī dhana lakṣmīḥ –
kirīṭamukuṭōpētāṁ svarṇavarṇa samanvitām |
sarvābharaṇasamyuktāṁ sukhāsana samanvitām ||
paripūrṇaṁ ca kumbhaṁ ca dakṣiṇēna karēṇa tu |
cakraṁ bāṇaṁ ca tāmbūlaṁ tadā vāmakarēṇa tu ||
śaṅkhaṁ padmaṁ ca cāpaṁ ca kuṇḍikāmapi dhāriṇīm |
sakañcukastanīṁ dhyāyēddhanalakṣmīṁ manōharām ||

śrī dhānya lakṣmīḥ –
varadā:’bhayasamyuktāṁ kirīṭamakuṭōjjvalām |
ambujaṁ cēkṣuśāliṁ ca kadambaphaladrōṇikām ||
paṅkajaṁ cāṣṭahastēṣu dadhānāṁ śuklarūpiṇīm |
kr̥pāmūrtiṁ jaṭājūṭāṁ sukhāsana samanvitām ||
sarvālaṅkārasamyuktāṁ sarvābharaṇabhūṣitām |
madamattāṁ manōhārirūpāṁ dhānyaśriyaṁ bhajē ||

śrī vijaya lakṣmīḥ –
aṣṭabāhuyutāṁ dēvīṁ siṁhāsanavarasthitām |
sukhāsanāṁ sukēśīṁ ca kirīṭamakuṭōjjvalām ||
śyāmāṅgīṁ kōmalākārāṁ sarvābharaṇabhūṣitām |
khaḍgaṁ pāśaṁ tadā cakramabhayaṁ savyahastakē ||
khēṭakaṁ cāṅkuśaṁ śaṅkhaṁ varadaṁ vāmahastakē |
rājarūpadharāṁ śaktiṁ prabhāsaundaryaśōbhitām ||
haṁsārūḍhāṁ smarēddēvīṁ vijayāṁ vijayapradē ||

śrī dhairya lakṣmīḥ –
aṣṭabāhuyutāṁ lakṣmīṁ siṁhāsanavarasthitām |
taptakāñcanasaṅkāśāṁ kirīṭamakuṭōjjvalām ||
svarṇakañcukasamyuktāṁ sannavītatarāṁ śubhām |
abhayaṁ varadaṁ caiva bhujayōḥ savyavāmayōḥ ||
cakraṁ śūlaṁ ca bāṇaṁ ca śaṅkhaṁ cāpaṁ kapālakam |
dadhatīṁ dhairyalakṣmīṁ ca navatālātmikāṁ bhajē ||

śrī aiśvarya lakṣmīḥ –
caturbhujāṁ dvinētrāṁ ca varābhayakarānvitām |
abjadvayakarāmbhōjāṁ ambujāsanasaṁsthitām ||
sasuvarṇaghaṭōrābhyāṁ plāvyamānāṁ mahāśriyam |
sarvābharaṇaśōbhāḍhyāṁ śubhravastrōttarīyakām ||
cāmaragrahanārībhiḥ sēvitāṁ pārśvayōrdvayōḥ |
āpādalambivasanāṁ karaṇḍamakuṭāṁ bhajē ||


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed