Sri Varahi Dhyana Slokah – śrī vārāhī svarūpa dhyāna ślōkāḥ


1) vārtālī –
raktāmbhōruhakarṇikōparigatē śāvāsanē saṁsthitāṁ
muṇḍasrakparirājamānahr̥dayāṁ nīlāśmasadrōciṣam |
hastābjairmusalaṁhalā:’bhayavarān sambibhratīṁ satkucāṁ
vārtālīmaruṇāmbarāṁ trinayanāṁ vandē varāhānanām ||
vārtālī vārāhī dēvyai namaḥ |

2) aśvārūḍhā –
raktāmaśvādhirūḍhāṁ śaśidharaśakalābaddhamauliṁ trinētrāṁ
pāśēnābadhya sādhyāṁ smaraśaravivaśāṁ dakṣiṇēnānayantīm |
hastēnānyēna vētraṁ varakanakamayaṁ dhārayantīṁ manōjñāṁ
dēvīṁ dhyāyēdajasraṁ kucabharanamitāṁ divyahārābhirāmām ||
aśvārūḍhā vārāhī dēvyai namaḥ |

3) dhūmra vārāhī –
vārāhī dhūmravarṇā ca bhakṣayantī ripūn sadā |
paśurūpān munisurairvanditāṁ dhūmrarūpiṇīm ||
dhūmra vārāhī dēvyai namaḥ |

4) astra vārāhī –
namastē astravārāhi vairiprāṇāpahāriṇi |
gōkaṇṭhamiva śārdūlō gajakaṇṭhaṁ yathā hariḥ ||
śatrurūpapaśūn hatvā āśu māṁsaṁ ca bhakṣaya |
vārāhi tvāṁ sadā vandē vandyē cāstrasvarūpiṇī ||
astra vārāhī dēvyai namaḥ |

5) sumukhī vārāhī –
guñjānirmitahārabhūṣitakucāṁ sadyauvanōllāsinīṁ
hastābhyāṁ nr̥kapālakhaḍgalatikē ramyē mudā bibhratīm |
raktālaṅkr̥tivastralēpanalasaddēhaprabhāṁ dhyāyatāṁ
nr̥̄ṇāṁ śrīsumukhīṁ śavāsanagatāṁ syuḥ sarvadā sampadaḥ ||
sumukhī vārāhī dēvyai namaḥ |

6) nigraha vārāhī –
vidyudrōcirhastapadmairdadhānā
pāśaṁ śaktiṁ mudgaraṁ cāṅkuśaṁ ca |
nētrōdbhūtairvītihōtraistrinētrā
vārāhī naḥ śatruvargaṁ kṣiṇōtu ||
nigraha vārāhī dēvyai namaḥ |

7) svapna vārāhī –
mēghaśyāmaruciṁ manōharakucāṁ nētratrayōdbhāsitāṁ
kōlāsyāṁ śaśiśēkharāmacalayā daṁṣṭrātalē śōbhinīm |
bibhrāṇāṁ svakarāmbujairasilatāṁ carmāsi pāśaṁ sr̥ṇiṁ
vārāhīmanucintayēddhayavarārūḍhāṁ śubhālaṅkr̥tim ||
svapna vārāhī dēvyai namaḥ |

8) vaśya vārāhī –
tārē tāriṇi dēvi viśvajananī prauḍhapratāpānvitē
tārē dikṣu vipakṣapakṣadalini vācācalā vāruṇī |
lakṣmīkāriṇī kīrtidhāriṇi mahāsaubhāgyasandhāyini
rūpaṁ dēhi yaśaśca satataṁ vaśyaṁ jagatyāvr̥tam ||
vaśya vārāhī dēvyai namaḥ |

9) kirāta vārāhī –
ghōṇī gharghara nisvanāñcitamukhāṁ kauṭilya cintāṁ parāṁ
ugrāṁ kālimakālamēghapaṭalacchannōru tējasvinīm |
krūrāṁ dīrghavinīla rōmapaṭalāmaśrūyatāmīśvarīṁ
dhyāyētkrōḍamukhīṁ trilōkajananīmugrāsi daṇḍānvitā ||
kirāta vārāhī dēvyai namaḥ |

10) laghu vārāhī –
mahārṇavē nipatitāṁ uddharantīṁ vasundharām |
mahādaṁṣṭrāṁ mahākāyāṁ namāmyunmattabhairavīm ||
musalāsilasadghaṇṭāhalōdyatkara paṅkajām |
gadāvaradasamyuktāṁ vārāhīṁ nīradaprabhām ||
laghu vārāhī dēvatāyai namaḥ |

11) br̥hadvārāhī –
raktāmbujē prētavarāsanasthāmarthōrukāmārbhaṭikāsanasthām |
daṁṣṭrōllasatpōtrimukhāravindāṁ kōṭīrasañcchinna himāṁśurēkhām |
halaṁ kapālaṁ dadhatīṁ karābhyāṁ vāmētarābhyāṁ musalēṣṭadau ca |
raktāmbarāṁ raktapaṭōttarīyāṁ pravālakarṇābharaṇāṁ trinētrām |
śyāmāṁ samastābharaṇaṁ sr̥gāḍhyāṁ vārāhi sañjñāṁ praṇamāmi nityam ||
br̥hadvārāhī dēvatāyai namaḥ |

12) mahāvārāhī –
pratyagrāruṇasaṅkāśapadmāntargarbhasaṁsthitām |
indranīlamahātējaḥ prakāśāṁ viśvamātaram ||
kadambamuṇḍamālāḍhyāṁ navaratnavibhūṣitām |
anarghyaratnaghaṭitamukuṭaśrīvirājitām ||
kauśēyārdhōrukāṁ cārupravālamaṇibhūṣaṇām |
daṇḍēna musalēnāpi varadēnā:’bhayēna ca ||
virājitacaturbāhuṁ kapilākṣīṁ sumadhyamām |
nitambinīmutpalābhāṁ kaṭhōraghanasatkucām ||
mahāvārāhī dēvatāyai namaḥ |


See more śrī vārāhī stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed