Sri Varahi Dhyana Slokah – श्री वाराही स्वरूप ध्यान श्लोकाः


१) वार्ताली –
रक्ताम्भोरुहकर्णिकोपरिगते शावासने संस्थितां
मुण्डस्रक्परिराजमानहृदयां नीलाश्मसद्रोचिषम् ।
हस्ताब्जैर्मुसलंहलाऽभयवरान् सम्बिभ्रतीं सत्कुचां
वार्तालीमरुणाम्बरां त्रिनयनां वन्दे वराहाननाम् ॥
वार्ताली वाराही देव्यै नमः ।

२) अश्वारूढा –
रक्तामश्वाधिरूढां शशिधरशकलाबद्धमौलिं त्रिनेत्रां
पाशेनाबध्य साध्यां स्मरशरविवशां दक्षिणेनानयन्तीम् ।
हस्तेनान्येन वेत्रं वरकनकमयं धारयन्तीं मनोज्ञां
देवीं ध्यायेदजस्रं कुचभरनमितां दिव्यहाराभिरामाम् ॥
अश्वारूढा वाराही देव्यै नमः ।

३) धूम्र वाराही –
वाराही धूम्रवर्णा च भक्षयन्ती रिपून् सदा ।
पशुरूपान् मुनिसुरैर्वन्दितां धूम्ररूपिणीम् ॥
धूम्र वाराही देव्यै नमः ।

४) अस्त्र वाराही –
नमस्ते अस्त्रवाराहि वैरिप्राणापहारिणि ।
गोकण्ठमिव शार्दूलो गजकण्ठं यथा हरिः ॥
शत्रुरूपपशून् हत्वा आशु मांसं च भक्षय ।
वाराहि त्वां सदा वन्दे वन्द्ये चास्त्रस्वरूपिणी ॥
अस्त्र वाराही देव्यै नमः ।

५) सुमुखी वाराही –
गुञ्जानिर्मितहारभूषितकुचां सद्यौवनोल्लासिनीं
हस्ताभ्यां नृकपालखड्गलतिके रम्ये मुदा बिभ्रतीम् ।
रक्तालङ्कृतिवस्त्रलेपनलसद्देहप्रभां ध्यायतां
नॄणां श्रीसुमुखीं शवासनगतां स्युः सर्वदा सम्पदः ॥
सुमुखी वाराही देव्यै नमः ।

६) निग्रह वाराही –
विद्युद्रोचिर्हस्तपद्मैर्दधाना
पाशं शक्तिं मुद्गरं चाङ्कुशं च ।
नेत्रोद्भूतैर्वीतिहोत्रैस्त्रिनेत्रा
वाराही नः शत्रुवर्गं क्षिणोतु ॥
निग्रह वाराही देव्यै नमः ।

७) स्वप्न वाराही –
मेघश्यामरुचिं मनोहरकुचां नेत्रत्रयोद्भासितां
कोलास्यां शशिशेखरामचलया दंष्ट्रातले शोभिनीम् ।
बिभ्राणां स्वकराम्बुजैरसिलतां चर्मासि पाशं सृणिं
वाराहीमनुचिन्तयेद्धयवरारूढां शुभालङ्कृतिम् ॥
स्वप्न वाराही देव्यै नमः ।

८) वश्य वाराही –
तारे तारिणि देवि विश्वजननी प्रौढप्रतापान्विते
तारे दिक्षु विपक्षपक्षदलिनि वाचाचला वारुणी ।
लक्ष्मीकारिणी कीर्तिधारिणि महासौभाग्यसन्धायिनि
रूपं देहि यशश्च सततं वश्यं जगत्यावृतम् ॥
वश्य वाराही देव्यै नमः ।

९) किरात वाराही –
घोणी घर्घर निस्वनाञ्चितमुखां कौटिल्य चिन्तां परां
उग्रां कालिमकालमेघपटलच्छन्नोरु तेजस्विनीम् ।
क्रूरां दीर्घविनील रोमपटलामश्रूयतामीश्वरीं
ध्यायेत्क्रोडमुखीं त्रिलोकजननीमुग्रासि दण्डान्विता ॥
किरात वाराही देव्यै नमः ।

१०) लघु वाराही –
महार्णवे निपतितां उद्धरन्तीं वसुन्धराम् ।
महादंष्ट्रां महाकायां नमाम्युन्मत्तभैरवीम् ॥
मुसलासिलसद्घण्टाहलोद्यत्कर पङ्कजाम् ।
गदावरदसम्युक्तां वाराहीं नीरदप्रभाम् ॥
लघु वाराही देवतायै नमः ।

११) बृहद्वाराही –
रक्ताम्बुजे प्रेतवरासनस्थामर्थोरुकामार्भटिकासनस्थाम् ।
दंष्ट्रोल्लसत्पोत्रिमुखारविन्दां कोटीरसञ्च्छिन्न हिमांशुरेखाम् ।
हलं कपालं दधतीं कराभ्यां वामेतराभ्यां मुसलेष्टदौ च ।
रक्ताम्बरां रक्तपटोत्तरीयां प्रवालकर्णाभरणां त्रिनेत्राम् ।
श्यामां समस्ताभरणं सृगाढ्यां वाराहि सञ्ज्ञां प्रणमामि नित्यम् ॥
बृहद्वाराही देवतायै नमः ।

१२) महावाराही –
प्रत्यग्रारुणसङ्काशपद्मान्तर्गर्भसंस्थिताम् ।
इन्द्रनीलमहातेजः प्रकाशां विश्वमातरम् ॥
कदम्बमुण्डमालाढ्यां नवरत्नविभूषिताम् ।
अनर्घ्यरत्नघटितमुकुटश्रीविराजिताम् ॥
कौशेयार्धोरुकां चारुप्रवालमणिभूषणाम् ।
दण्डेन मुसलेनापि वरदेनाऽभयेन च ॥
विराजितचतुर्बाहुं कपिलाक्षीं सुमध्यमाम् ।
नितम्बिनीमुत्पलाभां कठोरघनसत्कुचाम् ॥
महावाराही देवतायै नमः ।


इतर श्री वाराही स्तोत्राणि पश्यतु ।


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed