Sri Mahalakshmi Stava – śrī mahālakṣmī stavaḥ


nārāyaṇa uvāca |
dēvi tvāṁ stōtumicchāmi na kṣamāḥ stōtumīśvarāḥ |
buddhēragōcarāṁ sūkṣmāṁ tējōrūpāṁ sanātanīm |
atyanirvacanīyāṁ ca kō vā nirvaktumīśvaraḥ || 1 ||

svēcchāmayīṁ nirākārāṁ bhaktānugrahavigrahām |
staumi vāṅmanasōḥ pārāṁ kiṁ vā:’haṁ jagadambikē || 2 ||

parāṁ caturṇāṁ vēdānāṁ pārabījaṁ bhavārṇavē |
sarvasasyā:’dhidēvīṁ ca sarvāsāmapi sampadām || 3 ||

yōgināṁ caiva yōgānāṁ jñānānāṁ jñānināṁ tathā |
vēdānāṁ vai vēdavidāṁ jananīṁ varṇayāmi kim || 4 ||

yayā vinā jagatsarvamabījaṁ niṣphalaṁ dhruvam |
yathā stanandhayānāṁ ca vinā mātrā sukhaṁ bhavēt || 5 ||

prasīda jagatāṁ mātā rakṣāsmānatikātarān |
vayaṁ tvaccaraṇāmbhōjē prapannāḥ śaraṇaṁ gatāḥ || 6 ||

namaḥ śaktisvarūpāyai jaganmātrē namō namaḥ |
jñānadāyai buddhidāyai sarvadāyai namō namaḥ || 7 ||

haribhaktipradāyinyai muktidāyai namō namaḥ |
sarvajñāyai sarvadāyai mahālakṣmyai namō namaḥ || 8 ||

kuputrāḥ kutracitsanti na kutrā:’pi kumātaraḥ |
kutra mātā putradōṣaṁ taṁ vihāya ca gacchati || 9 ||

stanandhayēbhya iva mē hē mātardēhi darśanam |
kr̥pāṁ kuru kr̥pāsindhō tvamasmānbhaktavatsalē || 10 ||

ityēvaṁ kathitaṁ vatsa padmāyāśca śubhāvaham |
sukhadaṁ mōkṣadaṁ sāraṁ śubhadaṁ sampadaḥ pradam || 11 ||

idaṁ stōtraṁ mahāpuṇyaṁ pūjākālē ca yaḥ paṭhēt |
mahālakṣmīrgr̥haṁ tasya na jahāti kadācana || 12 ||

iti śrībrahmavaivartamahāpurāṇē gaṇapatikhaṇḍē dvāviṁśō:’dhyāyē nāradanārāyaṇasaṁvādē śrī lakṣmī stavaḥ ||


See more śrī lakṣmī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed