Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
nārāyaṇa uvāca |
dēvi tvāṁ stōtumicchāmi na kṣamāḥ stōtumīśvarāḥ |
buddhēragōcarāṁ sūkṣmāṁ tējōrūpāṁ sanātanīm |
atyanirvacanīyāṁ ca kō vā nirvaktumīśvaraḥ || 1 ||
svēcchāmayīṁ nirākārāṁ bhaktānugrahavigrahām |
staumi vāṅmanasōḥ pārāṁ kiṁ vā:’haṁ jagadambikē || 2 ||
parāṁ caturṇāṁ vēdānāṁ pārabījaṁ bhavārṇavē |
sarvasasyā:’dhidēvīṁ ca sarvāsāmapi sampadām || 3 ||
yōgināṁ caiva yōgānāṁ jñānānāṁ jñānināṁ tathā |
vēdānāṁ vai vēdavidāṁ jananīṁ varṇayāmi kim || 4 ||
yayā vinā jagatsarvamabījaṁ niṣphalaṁ dhruvam |
yathā stanandhayānāṁ ca vinā mātrā sukhaṁ bhavēt || 5 ||
prasīda jagatāṁ mātā rakṣāsmānatikātarān |
vayaṁ tvaccaraṇāmbhōjē prapannāḥ śaraṇaṁ gatāḥ || 6 ||
namaḥ śaktisvarūpāyai jaganmātrē namō namaḥ |
jñānadāyai buddhidāyai sarvadāyai namō namaḥ || 7 ||
haribhaktipradāyinyai muktidāyai namō namaḥ |
sarvajñāyai sarvadāyai mahālakṣmyai namō namaḥ || 8 ||
kuputrāḥ kutracitsanti na kutrā:’pi kumātaraḥ |
kutra mātā putradōṣaṁ taṁ vihāya ca gacchati || 9 ||
stanandhayēbhya iva mē hē mātardēhi darśanam |
kr̥pāṁ kuru kr̥pāsindhō tvamasmānbhaktavatsalē || 10 ||
ityēvaṁ kathitaṁ vatsa padmāyāśca śubhāvaham |
sukhadaṁ mōkṣadaṁ sāraṁ śubhadaṁ sampadaḥ pradam || 11 ||
idaṁ stōtraṁ mahāpuṇyaṁ pūjākālē ca yaḥ paṭhēt |
mahālakṣmīrgr̥haṁ tasya na jahāti kadācana || 12 ||
iti śrībrahmavaivartamahāpurāṇē gaṇapatikhaṇḍē dvāviṁśō:’dhyāyē nāradanārāyaṇasaṁvādē śrī lakṣmī stavaḥ ||
See more śrī lakṣmī stōtrāṇi for chanting.
గమనిక: "నవగ్రహ స్తోత్రనిధి" పుస్తకము తాయారుచేయుటకు ఆలోచన చేయుచున్నాము.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.