Sri Bala Trishati Stotram – śrī bālā triśatī stōtram


asya śrībālātripurasundarī triśatanāma stōtramahāmantrasya ānandabhairava r̥ṣiḥ, anuṣṭup chandaḥ, śrībālātripurasundarī dēvatā, aiṁ bījaṁ, sauḥ śaktiḥ, klīṁ kīlakaṁ, śrībālātripurasundarī prītyarthaṁ śrībālātripurasundarī triśatanāmastōtra pārāyaṇē viniyōgaḥ |

karanyāsaḥ –
aiṁ aṅguṣṭhābhyāṁ namaḥ |
klīṁ tarjanībhyāṁ namaḥ |
sauḥ madhyamābhyāṁ namaḥ |
aiṁ anāmikābhyāṁ namaḥ |
klīṁ kaniṣṭhikābhyāṁ namaḥ |
sauḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
hr̥dayādinyāsaḥ –
aiṁ hr̥dayāya namaḥ |
klīṁ śirasē svāhā |
sauḥ śikhāyai vaṣaṭ |
aiṁ kavacāya hum |
klīṁ nētratrayāya vauṣaṭ |
sauḥ astrāya phaṭ |
bhūrbhuvassuvarōṁ iti digbandhaḥ ||

dhyānam –
raktāmbarāṁ candrakalāvataṁsāṁ
samudyadādityanibhāṁ trinētrām |
vidyākṣamālābhayadāmahastāṁ
dhyāyāmi bālāmaruṇāmbujasthām ||

stōtram –
aiṅkārarūpā aiṅkāranilayā aimpadapriyā |
aiṅkārarūpiṇī caiva aiṅkāravaravarṇinī || 1 ||

aiṅkārabījasarvasvā aiṅkārākāraśōbhitā |
aiṅkāravaradānāḍhyā aiṅkāravararūpiṇī || 2 ||

aiṅkārabrahmavidyā ca aiṅkārapracurēśvarī |
aiṅkārajapasantuṣṭā aiṅkārāmr̥tasundarī || 3 ||

aiṅkārakamalāsīnā aiṅkāraguṇarūpiṇī |
aiṅkārabrahmasadanā aiṅkāraprakaṭēśvarī || 4 ||

aiṅkāraśaktivaradā aiṅkārāplutavaibhavā |
aiṅkārāmitasampannā aiṅkārācyutarūpiṇī || 5 ||

aiṅkārajapasuprītā aiṅkāraprabhavā tathā |
aiṅkāraviśvajananī aiṅkārabrahmavanditā || 6 ||

aiṅkāravēdyā aiṅkārapūjyā aiṅkārapīṭhikā |
aiṅkāravācyā aiṅkāracintyā aiṁ aiṁ śarīriṇī || 7 ||

aiṅkārāmr̥tarūpā ca aiṅkāravijayēśvarī |
aiṅkārabhārgavīvidyā aiṅkārajapavaibhavā || 8 ||

aiṅkāraguṇarūpā ca aiṅkārapriyarūpiṇī |
klīṅkārarūpā klīṅkāranilayā klīmpadapriyā || 9 ||

klīṅkārakīrticidrūpā klīṅkārakīrtidāyinī |
klīṅkārakinnarīpūjyā klīṅkārakiṁśukapriyā || 10 ||

klīṅkārakilbiṣaharī klīṅkāraviśvarūpiṇī |
klīṅkāravaśinī caiva klīṅkārānaṅgarūpiṇī || 11 ||

klīṅkāravadanā caiva klīṅkārākhilavaśyadā |
klīṅkāramōdinī caiva klīṅkāraharavanditā || 12 ||

klīṅkāraśambararipuḥ klīṅkārakīrtidā tathā |
klīṅkāramanmathasakhī klīṅkāravaṁśavardhinī || 13 ||

klīṅkārapuṣṭidā caiva klīṅkārakudharapriyā |
klīṅkārakr̥ṣṇasampūjyā klīṁ klīṁ kiñjalkasannibhā || 14 ||

klīṅkāravaśagā caiva klīṅkāranikhilēśvarī |
klīṅkāradhāriṇī caiva klīṅkārabrahmapūjitā || 15 ||

klīṅkārālāpavadanā klīṅkāranūpurapriyā |
klīṅkārabhavanāntasthā klīṁ klīṁ kālasvarūpiṇī || 16 ||

klīṅkārasaudhamadhyasthā klīṅkārakr̥ttivāsinī |
klīṅkāracakranilayā klīṁ klīṁ kimpuruṣārcitā || 17 ||

klīṅkārakamalāsīnā klīṁ klīṁ gandharvapūjitā |
klīṅkāravāsinī caiva klīṅkārakruddhanāśinī || 18 ||

klīṅkāratilakāmōdā klīṅkārakrīḍasambhramā |
klīṅkāraviśvasr̥ṣṭyambā klīṅkāraviśvamālinī || 19 ||

klīṅkārakr̥tsnasampūrṇā klīṁ klīṁ kr̥pīṭavāsinī |
klīṁ māyākrīḍavidvēṣī klīṁ klīṅkārakr̥pānidhiḥ || 20 ||

klīṅkāraviśvā klīṅkāraviśvasambhramakāriṇī |
klīṅkāraviśvarūpā ca klīṅkāraviśvamōhinī || 21 ||

klīṁ māyākr̥ttimadanā klīṁ klīṁ vaṁśavivardhinī |
klīṅkārasundarīrūpā klīṅkāraharipūjitā || 22 ||

klīṅkāraguṇarūpā ca klīṅkārakamalapriyā |
sauḥkārarūpā sauḥkāranilayā sauḥpadapriyā || 23 ||

sauḥkārasārasadanā sauḥkārasatyavādinī |
sauḥprāsādasamāsīnā sauḥkārasādhanapriyā || 24 ||

sauḥkārakalpalatikā sauḥkārabhaktatōṣiṇī |
sauḥkārasaubharīpūjyā sauḥkārapriyasādhinī || 25 ||

sauḥkāraparamāśaktiḥ sauḥkāraratnadāyinī |
sauḥkārasaumyasubhagā sauḥkāravaradāyinī || 26 ||

sauḥkārasubhagānandā sauḥkārabhagapūjitā |
sauḥkārasambhavā caiva sauḥkāranikhilēśvarī || 27 ||

sauḥkāraviśvā sauḥkāraviśvasambhramakāriṇī |
sauḥkāravibhavānandā sauḥkāravibhavapradā || 28 ||

sauḥkārasampadādhārā sauḥ sauḥ saubhāgyavardhinī |
sauḥkārasattvasampannā sauḥkārasarvavanditā || 29 ||

sauḥkārasarvavaradā sauḥkārasanakārcitā |
sauḥkārakautukaprītā sauḥkāramōhanākr̥tiḥ || 30 ||

sauḥkārasaccidānandā sauḥkāraripunāśinī |
sauḥkārasāndrahr̥dayā sauḥkārabrahmapūjitā || 31 ||

sauḥkāravēdyā sauḥkārasādhakābhīṣṭadāyinī |
sauḥkārasādhyasampūjyā sauḥkārasurapūjitā || 32 ||

sauḥkārasakalākārā sauḥkāraharipūjitā |
sauḥkāramātr̥cidrūpā sauḥkārapāpanāśinī || 33 ||

sauḥkārayugalākārā sauḥkārasūryavanditā |
sauḥkārasēvyā sauḥkāramānasārcitapādukā || 34 ||

sauḥkāravaśyā sauḥkārasakhījanavarārcitā |
sauḥkārasampradāyajñā sauḥ sauḥ bījasvarūpiṇī || 35 ||

sauḥkārasampadādhārā sauḥkārasukharūpiṇī |
sauḥkārasarvacaitanyā sauḥ sarvāpadvināśinī || 36 ||

sauḥkārasaukhyanilayā sauḥkārasakalēśvarī |
sauḥkārarūpakalyāṇī sauḥkārabījavāsinī || 37 ||

sauḥkāravidrumārādhyā sauḥ sauḥ sadbhirniṣēvitā |
sauḥkārarasasallāpā sauḥ sauḥ sauramaṇḍalagā || 38 ||

sauḥkārarasasampūrṇā sauḥkārasindhurūpiṇī |
sauḥkārapīṭhanilayā sauḥkārasaguṇēśvarī || 39 ||

sauḥ sauḥ parāśaktiḥ sauḥ sauḥ sāmrājyavijayapradā |
aiṁ klīṁ sauḥ bījanilayā aiṁ klīṁ sauḥ padabhūṣitā || 40 ||

aiṁ klīṁ sauḥ aindrabhavanā aiṁ klīṁ sauḥ saphalātmikā |
aiṁ klīṁ sauḥ saṁsārāntasthā aiṁ klīṁ sauḥ yōginīpriyā || 41 ||

aiṁ klīṁ sauḥ brahmapūjyā ca aiṁ klīṁ sauḥ harivanditā |
aiṁ klīṁ sauḥ śāntanirmuktā aiṁ klīṁ sauḥ vaśyamārgagā || 42 ||

aiṁ klīṁ sauḥ kulakumbhasthā aiṁ klīṁ sauḥ paṭupañcamī |
aiṁ klīṁ sauḥ pailavaṁśasthā aiṁ klīṁ sauḥ kalpakāsanā || 43 ||

aiṁ klīṁ sauḥ citprabhā caiva aiṁ klīṁ sauḥ cintitārthadā |
aiṁ klīṁ sauḥ kurukullāmbā aiṁ klīṁ sauḥ dharmacāriṇī || 44 ||

aiṁ klīṁ sauḥ kuṇapārādhyā aiṁ klīṁ sauḥ saumyasundarī |
aiṁ klīṁ sauḥ ṣōḍaśakalā aiṁ klīṁ sauḥ sukumāriṇī || 45 ||

aiṁ klīṁ sauḥ mantramahiṣī aiṁ klīṁ sauḥ mantramandirā |
aiṁ klīṁ sauḥ mānuṣārādhyā aiṁ klīṁ sauḥ māgadhēśvarī || 46 ||

aiṁ klīṁ sauḥ maunivaradā aiṁ klīṁ sauḥ mañjubhāṣiṇī |
aiṁ klīṁ sauḥ madhurārādhyā aiṁ klīṁ sauḥ śōṇitapriyā || 47 ||

aiṁ klīṁ sauḥ maṅgalākārā aiṁ klīṁ sauḥ madanāvatī |
aiṁ klīṁ sauḥ sādhyagamitā aiṁ klīṁ sauḥ mānasārcitā || 48 ||

aiṁ klīṁ sauḥ rājyarasikā aiṁ klīṁ sauḥ rāmapūjitā |
aiṁ klīṁ sauḥ rātrijyōtsnā ca aiṁ klīṁ sauḥ rātrilālinī || 49 ||

aiṁ klīṁ sauḥ rathamadhyasthā aiṁ klīṁ sauḥ ramyavigrahā |
aiṁ klīṁ sauḥ pūrvapuṇyēśā aiṁ klīṁ sauḥ pr̥thukapriyā || 50 ||

aiṁ klīṁ sauḥ vaṭukārādhyā aiṁ klīṁ sauḥ vaṭavāsinī |
aiṁ klīṁ sauḥ varadānāḍhyā aiṁ klīṁ sauḥ vajravallakī || 51 ||

aiṁ klīṁ sauḥ nāradanatā aiṁ klīṁ sauḥ nandipūjitā |
aiṁ klīṁ sauḥ utpalāṅgī ca aiṁ klīṁ sauḥ udbhavēśvarī || 52 ||

aiṁ klīṁ sauḥ nāgagamanā aiṁ klīṁ sauḥ nāmarūpiṇī |
aiṁ klīṁ sauḥ satyasaṅkalpā aiṁ klīṁ sauḥ sōmabhūṣaṇā || 53 ||

aiṁ klīṁ sauḥ yōgapūjyā ca aiṁ klīṁ sauḥ yōgagōcarā |
aiṁ klīṁ sauḥ yōgivandyā ca aiṁ klīṁ sauḥ yōgipūjitā || 54 ||

aiṁ klīṁ sauḥ brahmagāyatrī aiṁ klīṁ sauḥ brahmavanditā |
aiṁ klīṁ sauḥ ratnabhavanā aiṁ klīṁ sauḥ rudrapūjitā || 55 ||

aiṁ klīṁ sauḥ citravadanā aiṁ klīṁ sauḥ cāruhāsinī |
aiṁ klīṁ sauḥ cintitākārā aiṁ klīṁ sauḥ cintitārthadā || 56 ||

aiṁ klīṁ sauḥ vaiśvadēvēśī aiṁ klīṁ sauḥ viśvanāyikā |
aiṁ klīṁ sauḥ ōghavandyā ca aiṁ klīṁ sauḥ ōgharūpiṇī || 57 ||

aiṁ klīṁ sauḥ daṇḍinīpūjyā aiṁ klīṁ sauḥ duratikramā |
aiṁ klīṁ sauḥ mantriṇīsēvyā aiṁ klīṁ sauḥ mānavardhinī || 58 ||

aiṁ klīṁ sauḥ vāṇīvandyā ca aiṁ klīṁ sauḥ vāgadhīśvarī |
aiṁ klīṁ sauḥ vāmamārgasthā aiṁ klīṁ sauḥ vāruṇīpriyā || 59 ||

aiṁ klīṁ sauḥ lōkasaundaryā aiṁ klīṁ sauḥ lōkanāyikā |
aiṁ klīṁ sauḥ haṁsagamanā aiṁ klīṁ sauḥ haṁsapūjitā || 60 ||

aiṁ klīṁ sauḥ madirāmōdā aiṁ klīṁ sauḥ mahadarcitā |
aiṁ klīṁ sauḥ jñānagamyā aiṁ klīṁ sauḥ jñānavardhinī || 61 ||

aiṁ klīṁ sauḥ dhanadhānyāḍhyā aiṁ klīṁ sauḥ dhairyadāyinī |
aiṁ klīṁ sauḥ sādhyavaradā aiṁ klīṁ sauḥ sādhuvanditā || 62 ||

aiṁ klīṁ sauḥ vijayaprakhyā aiṁ klīṁ sauḥ vijayapradā |
aiṁ klīṁ sauḥ vīrasaṁsēvyā aiṁ klīṁ sauḥ vīrapūjitā || 63 ||

aiṁ klīṁ sauḥ vīramātā ca aiṁ klīṁ sauḥ vīrasannutā |
aiṁ klīṁ sauḥ saccidānandā aiṁ klīṁ sauḥ sadgatipradā || 64 ||

aiṁ klīṁ sauḥ bhaṇḍaputraghnī aiṁ klīṁ sauḥ daityamardinī |
aiṁ klīṁ sauḥ bhaṇḍadarpaghnī aiṁ klīṁ sauḥ bhaṇḍanāśinī || 65 ||

aiṁ klīṁ sauḥ śarabhadamanā aiṁ klīṁ sauḥ śatrumardinī |
aiṁ klīṁ sauḥ satyasantuṣṭā aiṁ klīṁ sauḥ sarvasākṣiṇī || 66 ||

aiṁ klīṁ sauḥ sampradāyajñā aiṁ klīṁ sauḥ sakalēṣṭadā |
aiṁ klīṁ sauḥ sajjananutā aiṁ klīṁ sauḥ hatadānavā || 67 ||

aiṁ klīṁ sauḥ viśvajananī aiṁ klīṁ sauḥ viśvamōhinī |
aiṁ klīṁ sauḥ sarvadēvēśī aiṁ klīṁ sauḥ sarvamaṅgalā || 68 ||

aiṁ klīṁ sauḥ māramantrasthā aiṁ klīṁ sauḥ madanārcitā |
aiṁ klīṁ sauḥ madaghūrṇāṅgī aiṁ klīṁ sauḥ kāmapūjitā || 69 ||

aiṁ klīṁ sauḥ mantrakōśasthā aiṁ klīṁ sauḥ mantrapīṭhagā |
aiṁ klīṁ sauḥ maṇidāmāḍhyā aiṁ klīṁ sauḥ kulasundarī || 70 ||

aiṁ klīṁ sauḥ mātr̥madhyasthā aiṁ klīṁ sauḥ mōkṣadāyinī |
aiṁ klīṁ sauḥ mīnanayanā aiṁ klīṁ sauḥ damanapūjitā || 71 ||

aiṁ klīṁ sauḥ kālikārādhyā aiṁ klīṁ sauḥ kaulikapriyā |
aiṁ klīṁ sauḥ mōhanākārā aiṁ klīṁ sauḥ sarvamōhinī || 72 ||

aiṁ klīṁ sauḥ tripurādēvī aiṁ klīṁ sauḥ tripurēśvarī |
aiṁ klīṁ sauḥ dēśikārādhyā aiṁ klīṁ sauḥ dēśikapriyā || 73 ||

aiṁ klīṁ sauḥ mātr̥cakrēśī aiṁ klīṁ sauḥ varṇarūpiṇī |
aiṁ klīṁ sauḥ tribījātmakabālātripurasundarī || 74 ||

ityēvaṁ triśatīstōtraṁ paṭhēnnityaṁ śivātmakam |
sarvasaubhāgyadaṁ caiva sarvadaurbhāgyanāśanam || 75 ||

āyuṣkaraṁ puṣṭikaraṁ ārōgyaṁ cēpsitapradam |
dharmajñatva dhanēśatva viśvādyatva vivēkadam || 76 ||

viśvaprakāśadaṁ caiva vijñānavijayapradam |
vidhātr̥tvaṁ vaiṣṇavatvaṁ śivatvaṁ labhatē yataḥ || 77 ||

sarvamaṅgalamāṅgalyaṁ sarvamaṅgaladāyakam |
sarvadāridryaśamanaṁ sarvadā tuṣṭivardhanam || 78 ||

pūrṇimāyāṁ dinē śukrē uccarēcca viśēṣataḥ |
athō viśēṣapūjāṁ ca pauṣyasnānaṁ samācarēt || 79 ||

sāyāhnē:’pyatha madhyāhnē dēvīṁ dhyātvā manuṁ japēt |
japētsūryāstaparyantaṁ maunī bhūtvā mahāmanum || 80 ||

parē:’hani tu santarpya ēlāvāsitasajjalaiḥ |
juhuyātsarvasāmagryā pāyasānnaphalaiḥ sumaiḥ || 81 ||

dadhnā madhughr̥tairyuktalājaiḥ pr̥thukasamyutaiḥ |
brāhmaṇān bhōjayētpaścāt suvāsinyā samanvitān || 82 ||

sampūjya mantramārādhya kulamārgēṇa sambhramaiḥ |
ēvamārādhya dēvēśīṁ yaṁ yaṁ kāmamabhīcchati || 83 ||

tattatsiddhimavāpnōti dēvyājñāṁ prāpya sarvadā |
triśatīṁ yaḥ paṭhēdbhaktyā paurṇamāsyāṁ viśēṣataḥ || 84 ||

grahaṇē saṅkramē caiva śukravārē śubhē dinē |
sundarīṁ cakramadhyē tu samārādhya sadā śuciḥ || 85 ||

suvāsinyarcanaṁ kuryātkanyāṁ vā samavarṇinīm |
cakramadhyē nivēśyātha ghaṭīṁ karatalē nyasēt || 86 ||

sampūjya parayā bhaktyā sāṅgaiḥ sāvaraṇaiḥ saha |
ṣōḍaśairupacāraiśca pūjayētparadēvatām || 87 ||

santarpya kaulamārgēṇa triśatīpādapūjanē |
sarvasiddhimavāpnōti sādhakō:’bhīṣṭamāpnuyāt || 88 ||

uttara karanyāsaḥ –
aiṁ aṅguṣṭhābhyāṁ namaḥ |
klīṁ tarjanībhyāṁ namaḥ |
sauḥ madhyamābhyāṁ namaḥ |
aiṁ anāmikābhyāṁ namaḥ |
klīṁ kaniṣṭhikābhyāṁ namaḥ |
sauḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
uttara hr̥dayādinyāsaḥ –
aiṁ hr̥dayāya namaḥ |
klīṁ śirasē svāhā |
sauḥ śikhāyai vaṣaṭ |
aiṁ kavacāya hum |
klīṁ nētratrayāya vauṣaṭ |
sauḥ astrāya phaṭ |
bhūrbhuvassuvarōṁ iti digvimōkaḥ ||

iti śrīkulāvarṇavatantrē yōginīrahasyē śrī bālā triśatī stōtram |


See more śrī bālā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed