Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
guru –
gururbrahma gururviṣṇuḥ gururdēvō mahēśvaraḥ |
gurussākṣāt parabrahma tasmai śrī guravē namaḥ ||
dīpaṁ –
śubhaṁ karōti kalyāṇaṁ ārōgyaṁ dhana sampadaḥ |
śatrubuddhi vināśāya dīpa jyōtirnamō:’stu tē ||
dīpō jyōtir parabrahma dīpō jyōtir janārdanam |
dīpō haratu mē pāpaṁ sandhyā dīpa namō:’stu tē ||
gaṇēśa –
vakratuṇḍa mahākāya sūryakōṭi samaprabha |
nirvighnaṁ kuru mē dēva sarvakāryēṣu sarvadā ||
sarasvatī –
yā kundēndu tuṣāra hāra dhavalā yā śubhravastrānvitā
yā vīṇāvaradaṇḍamaṇḍitakarā yā śvētapadmāsanā |
yā brahmācyutaśaṅkaraprabhr̥tibhirdēvaiḥ sadā pūjitā
sā māṁ pātu sarasvatī bhagavatī niśśēṣajāḍyāpahā ||
śrī rāma –
rāmāya rāmabhadrāya rāmacandrāya vēdasē |
raghunāthāya nāthāya sītāyāḥ patayē namaḥ ||
śrī rāma rāma rāmēti ramē rāmē manōramē |
sahasranāma tattulyaṁ rāmanāma varānanē ||
hanumān –
manōjavaṁ māruta tulyavēgaṁ
jitēndriyaṁ buddhimatāṁ variṣṭham |
vātātmajaṁ vānarayūthamukhyaṁ
śrīrāmadūtaṁ śaraṇaṁ prapadyē ||
viṣṇu –
śāntākāraṁ bhujagaśayanaṁ padmanābhaṁ surēśam |
viśvādhāraṁ gaganasadr̥śaṁ mēghavarṇaṁ śubhāṅgam |
lakṣmīkāntaṁ kamalanayanaṁ yōgihr̥ddhyānagamyam |
vandē viṣṇuṁ bhavabhayaharaṁ sarvalōkaikanātham ||
kr̥ṣṇa –
vasudēvasutaṁ dēvaṁ kaṁsacāṇūramardanam |
dēvakī paramānandaṁ kr̥ṣṇaṁ vandē jagadgurum ||
mūkaṁ karōti vācālaṁ paṅguṁ laṅghayatē girim |
yatkr̥pā tamahaṁ vandē paramānanda mādhavam ||
śrīmadbhagavadgītā –
pārthāya pratibōdhitāṁ bhagavatā nārāyaṇēna svayam |
vyāsēna grathitāṁ purāṇamuninā madhyē mahābhāratam |
advaitāmr̥tavarṣiṇīṁ bhagavatīṁ aṣṭādaśādhyāyinīm |
amba tvāmanusandadhāmi bhagavadgītē bhavadvēṣiṇīm ||
śiva –
vandē śambhumumāpatiṁ suraguruṁ vandē jagatkāraṇam |
vandē pannagabhūṣaṇaṁ mr̥gadharaṁ vandē paśūnāmpatim |
vandē sūryaśaśāṅkavahninayanaṁ vandē mukundapriyam |
vandē bhaktajanāśrayaṁ ca varadaṁ vandē śivaṁ śaṅkaram ||
annapūrṇā –
annapūrṇē sadāpūrṇē śaṅkaraprāṇavallabhē |
jñānavairāgyasiddhyarthaṁ bhikṣāṁ dēhi ca pārvati ||
mātā ca pārvatī dēvī pitā dēvō mahēśvaraḥ |
bāndhavāḥ śivabhaktāśca svadēśō bhuvanatrayam ||
samarpaṇaṁ –
kāyēna vācā manasēndriyairvā
buddhyātmanā vā prakr̥tēḥ svabhāvāt |
karōmi yadyatsakalaṁ parasmai
nārāyaṇāyēti samarpayāmi ||
śānti –
ōṁ saha nāvavatu |
saha nau bhunaktu |
saha vīryaṁ karavāvahai |
tējasvi nāvadhītamastu |
mā vidviṣāvahai |
ōṁ śāntiḥ śāntiḥ śāntiḥ ||
See more vividha stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.