Slokas for Kids (1) – bāla ślōkāḥ


guru –
gururbrahma gururviṣṇuḥ gururdēvō mahēśvaraḥ |
gurussākṣāt parabrahma tasmai śrī guravē namaḥ ||

dīpaṁ –
śubhaṁ karōti kalyāṇaṁ ārōgyaṁ dhana sampadaḥ |
śatrubuddhi vināśāya dīpa jyōtirnamō:’stu tē ||

dīpō jyōtir parabrahma dīpō jyōtir janārdanam |
dīpō haratu mē pāpaṁ sandhyā dīpa namō:’stu tē ||

gaṇēśa –
vakratuṇḍa mahākāya sūryakōṭi samaprabha |
nirvighnaṁ kuru mē dēva sarvakāryēṣu sarvadā ||

sarasvatī –
yā kundēndu tuṣāra hāra dhavalā yā śubhravastrānvitā
yā vīṇāvaradaṇḍamaṇḍitakarā yā śvētapadmāsanā |
yā brahmācyutaśaṅkaraprabhr̥tibhirdēvaiḥ sadā pūjitā
sā māṁ pātu sarasvatī bhagavatī niśśēṣajāḍyāpahā ||

śrī rāma –
rāmāya rāmabhadrāya rāmacandrāya vēdasē |
raghunāthāya nāthāya sītāyāḥ patayē namaḥ ||

śrī rāma rāma rāmēti ramē rāmē manōramē |
sahasranāma tattulyaṁ rāmanāma varānanē ||

hanumān –
manōjavaṁ māruta tulyavēgaṁ
jitēndriyaṁ buddhimatāṁ variṣṭham |
vātātmajaṁ vānarayūthamukhyaṁ
śrīrāmadūtaṁ śaraṇaṁ prapadyē ||

viṣṇu –
śāntākāraṁ bhujagaśayanaṁ padmanābhaṁ surēśam |
viśvādhāraṁ gaganasadr̥śaṁ mēghavarṇaṁ śubhāṅgam |
lakṣmīkāntaṁ kamalanayanaṁ yōgihr̥ddhyānagamyam |
vandē viṣṇuṁ bhavabhayaharaṁ sarvalōkaikanātham ||

kr̥ṣṇa –
vasudēvasutaṁ dēvaṁ kaṁsacāṇūramardanam |
dēvakī paramānandaṁ kr̥ṣṇaṁ vandē jagadgurum ||

mūkaṁ karōti vācālaṁ paṅguṁ laṅghayatē girim |
yatkr̥pā tamahaṁ vandē paramānanda mādhavam ||

śrīmadbhagavadgītā –
pārthāya pratibōdhitāṁ bhagavatā nārāyaṇēna svayam |
vyāsēna grathitāṁ purāṇamuninā madhyē mahābhāratam |
advaitāmr̥tavarṣiṇīṁ bhagavatīṁ aṣṭādaśādhyāyinīm |
amba tvāmanusandadhāmi bhagavadgītē bhavadvēṣiṇīm ||

śiva –
vandē śambhumumāpatiṁ suraguruṁ vandē jagatkāraṇam |
vandē pannagabhūṣaṇaṁ mr̥gadharaṁ vandē paśūnāmpatim |
vandē sūryaśaśāṅkavahninayanaṁ vandē mukundapriyam |
vandē bhaktajanāśrayaṁ ca varadaṁ vandē śivaṁ śaṅkaram ||

annapūrṇā –
annapūrṇē sadāpūrṇē śaṅkaraprāṇavallabhē |
jñānavairāgyasiddhyarthaṁ bhikṣāṁ dēhi ca pārvati ||

mātā ca pārvatī dēvī pitā dēvō mahēśvaraḥ |
bāndhavāḥ śivabhaktāśca svadēśō bhuvanatrayam ||

samarpaṇaṁ –
kāyēna vācā manasēndriyairvā
buddhyātmanā vā prakr̥tēḥ svabhāvāt |
karōmi yadyatsakalaṁ parasmai
nārāyaṇāyēti samarpayāmi ||

śānti –
ōṁ saha nāvavatu |
saha nau bhunaktu |
saha vīryaṁ karavāvahai |
tējasvi nāvadhītamastu |
mā vidviṣāvahai |
ōṁ śāntiḥ śāntiḥ śāntiḥ ||


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed