Ashvattha Stotram – aśvattha stōtram


śrī nārada uvāca |
anāyāsēna lōkō:’yaṁ sarvānkāmānavāpnuyāt |
sarvadēvātmakaṁ caivaṁ tanmē brūhi pitāmaha || 1 ||

brahmōvāca |
śr̥ṇu dēva munē:’śvatthaṁ śuddhaṁ sarvātmakaṁ taruṁ |
yatpradakṣiṇatō lōkaḥ sarvānkāmānsamaśnutē || 2 ||

aśvatthāddakṣiṇē rudraḥ paścimē viṣṇurāśritaḥ |
brahmā cōttaradēśasthaḥ pūrvētvindrādidēvatāḥ || 3 ||

skandhōpaskandhapatrēṣu gōvipramunayastathā |
mūlaṁ vēdāḥ payō yajñāḥ saṁsthitā munipuṅgava || 4 ||

pūrvādidikṣu samyātā nadīnadasarō:’bdhayaḥ |
tasmātsarvaprayatnēna hyaśvatthaṁ samśrayēdbudhaḥ || 5 ||

tvaṁ kṣīryaphalakaścaiva śītalaśca vanaspatē |
tvāmārādhya narō vindyādaihikāmuṣmikaṁ phalam || 6 ||

caladdalāya vr̥kṣāya sarvadāśritaviṣṇavē |
bōdhisattvāya dēvāya hyaśvatthāya namō namaḥ || 7 ||

aśvattha yasmāttvayi vr̥kṣarāja
nārāyaṇastiṣṭhati sarvakālē |
athaḥ śr̥tastvaṁ satataṁ tarūṇāṁ
dhanyō:’si cāriṣṭavināśakō:’si || 8 ||

kṣīradastvaṁ ca yēnēha yēna śrīstvāṁ niṣēvatē |
satyēna tēna vr̥kṣēndra māmapi śrīrniṣēvatām || 9 ||

ēkādaśātmā rudrō:’si vasunāthaśirōmaṇiḥ |
nārāyaṇō:’si dēvānāṁ vr̥kṣarājō:’si pippala || 10 ||

agnigarbhaḥ śamīgarbhō dēvagarbhaḥ prajāpatiḥ |
hiraṇyagarbhō bhūgarbhō yajñagarbhō namō:’stu tē || 11 ||

āyurbalaṁ yaśō varcaḥ prajāḥ paśuvasūni ca |
brahmajñānaṁ ca mēdhāṁ ca tvaṁ nō dēhi vanaspatē || 12 ||

satataṁ varuṇō rakṣēt tvāmārādvr̥ṣṭirāśrayēt |
paritastvāṁ niṣēvantāṁ tr̥ṇāni sukhamastu tē || 13 ||

akṣispandaṁ bhujaspandaṁ dussvapnaṁ durvicintanaṁ |
śatrūṇāṁ samutthānaṁ hyaśvattha śamaya prabhō || 14 ||

aśvatthāya varēṇyāya sarvaiśvarya pradāyinē |
namō dussvapnanāśāya susvapnaphaladāyinē || 15 ||

mūlatō brahmarūpāya madhyatō viṣṇurūpiṇē |
agrataḥ śivarūpāya vr̥kṣarājāya tē namaḥ || 16 ||

yaṁ dr̥ṣṭvā mucyatē rōgaiḥ spr̥ṣṭvā pāpaiḥ pramucyatē |
yadāśrayāccirañjīvī tamaśvatthaṁ namāmyaham || 17 ||

aśvattha sumahābhāga subhaga priyadarśana |
iṣṭakāmāmśca mē dēhi śatrubhyastu parābhavam || 18 ||

āyuḥ prajāṁ dhanaṁ dhānyaṁ saubhāgyaṁ sarvasampadaṁ |
dēhi dēva mahāvr̥kṣa tvāmahaṁ śaraṇaṁ gataḥ || 19 ||

r̥gyajussāmamantrātmā sarvarūpī parātparaḥ |
aśvatthō vēdamūlō:’sau r̥ṣibhiḥ prōcyatē sadā || 20 ||

brahmahā guruhā caiva daridrō vyādhipīḍitaḥ |
āvr̥ttya lakṣasaṅkhyaṁ tat stōtramētatsukhī bhavēt || 21 ||

brahmacārī havirhẏāśī tvadaśśāyī jitēndriyaḥ |
pāpōpahatacittōpi vratamētatsamācarēt || 22 ||

ēkahastaṁ dvihastaṁ vā kurẏādgōmayalēpanaṁ |
arcētpuruṣasūktēna praṇavēna viśēṣataḥ || 23 ||

maunī pradakṣiṇaṁ kuryātprāguktaphalabhāgbhavēt |
viṣṇōrnāmasahasrēṇa hyacyutasyāpi kīrtanāt || 24 ||

padē padāntaraṁ gatvā karacēṣṭāvivarjitaḥ |
vācā stōtraṁ manō dhyānē caturaṅgaṁ pradakṣiṇam || 25 ||

aśvatthaḥ sthāpitō yēna tatkulaṁ sthāpitaṁ tataḥ |
dhanāyuṣāṁ samr̥ddhistu narakāttārayētpitr̥̄n || 26 ||

aśvatthamūlamāśritya śākānnōdakadānataḥ |
ēkasmin bhōjitē viprē kōṭibrāhmaṇabhōjanam || 27 ||

aśvatthamūla māśritya japahōmasurārcanāt |
akṣayaṁ phalamāpnōti brahmaṇō vacanaṁ tathā || 28 ||

ēvamāśvāsitō:’śvatthaḥ sadāśvāsāya kalpatē |
yajñārthaṁ chēditē:’śvatthē hyakṣayaṁ svargamāpnuyāt || 29 ||

chinnō yēna vr̥thā:’śvatthaśchēditāḥ pitr̥dēvatāḥ |
aśvatthaḥ pūjitō yatra pūjitāḥ sarvadēvatāḥ || 30 ||

iti śrī brahma nārada saṁvādē aśvattha stōtraṁ sampūrṇaṁ


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed