Mukunda Mala Stotram – mukundamālā stōtram


ghuṣyatē yasya nagarē raṅgayātrā dinē dinē |
tamahaṁ śirasā vandē rājānaṁ kulaśēkharam ||

śrīvallabhēti varadēti dayāparēti
bhaktapriyēti bhavaluṇṭhanakōvidēti |
nāthēti nāgaśayanēti jagannivāsē-
-tyālāpanaṁ pratipadaṁ kuru mē mukunda || 1 ||

jayatu jayatu dēvō dēvakīnandanō:’yaṁ
jayatu jayatu kr̥ṣṇō vr̥ṣṇivaṁśapradīpaḥ |
jayatu jayatu mēghaśyāmalaḥ kōmalāṅgō
jayatu jayatu pr̥thvībhāranāśō mukundaḥ || 2 ||

mukunda mūrdhnā praṇipatya yācē
bhavantamēkāntamiyantamartham |
avismr̥tistvaccaraṇāravindē
bhavē bhavē mē:’stu bhavatprasādāt || 3 ||

nāhaṁ vandē tava caraṇayōrdvandvamadvandvahētōḥ
kumbhīpākaṁ gurumapi harē nārakaṁ nāpanētum |
ramyārāmāmr̥dutanulatā nandanē nāpi rantuṁ
bhāvē bhāvē hr̥dayabhavanē bhāvayēyaṁ bhavantam || 4 ||

nāsthā dharmē na vasunicayē naiva kāmōpabhōgē
yadyadbhavyaṁ bhavatu bhagavan pūrvakarmānurūpam |
ētatprārthyaṁ mama bahumataṁ janmajanmāntarē:’pi
tvatpādāmbhōruhayugagatā niścalā bhaktirastu || 5 ||

divi vā bhuvi vā mamāstu vāsō
narakē vā narakāntaka prakāmam |
avadhīrita śāradāravindau
caraṇau tē maraṇē:’pi cintayāmi || 6 ||

kr̥ṣṇa tvadīya padapaṅkajapañjarānta-
-madyaiva mē viśatu mānasarājahaṁsaḥ |
prāṇaprayāṇasamayē kaphavātapittaiḥ
kaṇṭhāvarōdhanavidhau smaraṇaṁ kutastē || 7 ||

cintayāmi harimēva santataṁ
mandamanda hasitānanāmbujaṁ
nandagōpatanayaṁ parātparaṁ
nāradādimunibr̥ndavanditam || 8 ||

karacaraṇasarōjē kāntimannētramīnē
śramamuṣi bhujavīcivyākulē:’gādhamārgē |
harisarasi vigāhyāpīya tējōjalaughaṁ
bhavamaruparikhinnaḥ khēdamadya tyajāmi || 9 ||

sarasijanayanē saśaṅkhacakrē
murabhidi mā virama svacitta rantum |
sukhataramaparaṁ na jātu jānē
haricaraṇasmaraṇāmr̥tēna tulyam || 10 ||

mā bhīrmandamanō vicintya bahudhā yāmīściraṁ yātanāḥ
nāmī naḥ prabhavanti pāparipavaḥ svāmī nanu śrīdharaḥ |
ālasyaṁ vyapanīya bhaktisulabhaṁ dhyāyasva nārāyaṇaṁ
lōkasya vyasanāpanōdanakarō dāsasya kiṁ na kṣamaḥ || 11 ||

bhavajaladhigatānāṁ dvandvavātāhatānāṁ
sutaduhitr̥kalatratrāṇabhārārditānām |
viṣamaviṣayatōyē majjatāmaplavānāṁ
bhavatu śaraṇamēkō viṣṇupōtō narāṇām || 12 ||

bhavajaladhimagādhaṁ dustaraṁ nistarēyaṁ
kathamahamiti cētō mā sma gāḥ kātaratvam |
sarasijadr̥śi dēvē tāvakī bhaktirēkā
narakabhidi niṣaṇṇā tārayiṣyatyavaśyam || 13 ||

tr̥ṣṇātōyē madanapavanōddhūta mōhōrmimālē
dārāvartē tanayasahajagrāhasaṅghākulē ca |
saṁsārākhyē mahati jaladhau majjatāṁ nastridhāman
pādāmbhōjē varada bhavatō bhaktināvaṁ prayaccha || 14 ||

mādrākṣaṁ kṣīṇapuṇyān kṣaṇamapi bhavatō bhaktihīnānpadābjē
māśrauṣaṁ śrāvyabandhaṁ tava caritamapāsyānyadākhyānajātam |
māsmārṣaṁ mādhava tvāmapi bhuvanapatē cētasāpahnuvānā-
-nmābhūvaṁ tvatsaparyāvyatikararahitō janmajanmāntarē:’pi || 15 ||

jihvē kīrtaya kēśavaṁ muraripuṁ cētō bhaja śrīdharaṁ
pāṇidvandva samarcayācyutakathāḥ śrōtradvaya tvaṁ śr̥ṇu |
kr̥ṣṇaṁ lōkaya lōcanadvaya harērgacchāṅghriyugmālayaṁ
jighra ghrāṇa mukundapādatulasīṁ mūrdhannamādhōkṣajam || 16 ||

hē lōkāḥ śr̥ṇuta prasūtimaraṇavyādhēścikitsāmimāṁ
yōgajñāḥ samudāharanti munayō yāṁ yājñavalkyādayaḥ |
antarjyōtiramēyamēkamamr̥taṁ kr̥ṣṇākhyamāpīyatāṁ
tatpītaṁ paramauṣadhaṁ vitanutē nirvāṇamātyantikam || 17 |

hē martyāḥ paramaṁ hitaṁ śr̥ṇuta vō vakṣyāmi saṅkṣēpataḥ
saṁsārārṇavamāpadūrmibahulaṁ samyakpraviśya sthitāḥ |
nānājñānamapāsya cētasi namō nārāyaṇāyētyamuṁ
mantraṁ sapraṇavaṁ praṇāmasahitaṁ prāvartayadhvaṁ muhuḥ || 18 ||

pr̥thvīrēṇuraṇuḥ payāṁsi kaṇikāḥ phalguḥ sphuliṅgō:’laghu-
-stējō niḥśvasanaṁ maruttanutaraṁ randhraṁ susūkṣmaṁ nabhaḥ |
kṣudrā rudrapitāmahaprabhr̥tayaḥ kīṭāḥ samastāḥ surāḥ
dr̥ṣṭē yatra sa tāvakō vijayatē bhūmāvadhūtāvadhiḥ || 19 ||

baddhēnāñjalinā natēna śirasā gātraiḥ sarōmōdgamaiḥ
kaṇṭhēna svaragadgadēna nayanēnōdgīrṇabāṣpāmbunā |
nityaṁ tvaccaraṇāravindayugala dhyānāmr̥tāsvādinā-
-masmākaṁ sarasīruhākṣa satataṁ sampadyatāṁ jīvitam || 20 ||

hē gōpālaka hē kr̥pājalanidhē hē sindhukanyāpatē
hē kaṁsāntaka hē gajēndrakaruṇāpārīṇa hē mādhava |
hē rāmānuja hē jagattrayagurō hē puṇḍarīkākṣa māṁ
hē gōpījananātha pālaya paraṁ jānāmi na tvāṁ vinā || 21 ||

bhaktāpāyabhujaṅgagāruḍamaṇistrailōkyarakṣāmaṇiḥ
gōpīlōcanacātakāmbudamaṇiḥ saundaryamudrāmaṇiḥ |
yaḥ kāntāmaṇi rukmiṇī ghanakucadvandvaikabhūṣāmaṇiḥ
śrēyō dēvaśikhāmaṇirdiśatu nō gōpālacūḍāmaṇiḥ || 22 ||

śatrucchēdaikamantraṁ sakalamupaniṣadvākyasampūjyamantraṁ
saṁsārōttāramantraṁ samupacitatamaḥ saṅghaniryāṇamantram |
sarvaiśvaryaikamantraṁ vyasanabhujagasandaṣṭasantrāṇamantraṁ
jihvē śrīkr̥ṣṇamantraṁ japa japa satataṁ janmasāphalyamantram || 23 ||

vyāmōha praśamauṣadhaṁ munimanōvr̥tti pravr̥ttyauṣadhaṁ
daityēndrārtikarauṣadhaṁ tribhuvanī sañjīvanaikauṣadham |
bhaktātyantahitauṣadhaṁ bhavabhayapradhvaṁsanaikauṣadhaṁ
śrēyaḥprāptikarauṣadhaṁ piba manaḥ śrīkr̥ṣṇadivyauṣadham || 24 ||

āmnāyābhyasanānyaraṇyaruditaṁ vēdavratānyanvahaṁ
mēdaśchēdaphalāni pūrtavidhayaḥ sarvē hutaṁ bhasmani |
tīrthānāmavagāhanāni ca gajasnānaṁ vinā yatpada-
-dvandvāmbhōruhasaṁsmr̥tirvijayatē dēvaḥ sa nārāyaṇaḥ || 25 ||

śrīmannāma prōcya nārāyaṇākhyaṁ
kē na prāpurvāñchitaṁ pāpinō:’pi |
hā naḥ pūrvaṁ vākpravr̥ttā na tasmin
tēna prāptaṁ garbhavāsādiduḥkham || 26 ||

majjanmanaḥ phalamidaṁ madhukaiṭabhārē
matprārthanīya madanugraha ēṣa ēva |
tvadbhr̥tyabhr̥tya paricāraka bhr̥tyabhr̥tya
bhr̥tyasya bhr̥tya iti māṁ smara lōkanātha || 27 ||

nāthē naḥ puruṣōttamē trijagatāmēkādhipē cētasā
sēvyē svasya padasya dātari surē nārāyaṇē tiṣṭhati |
yaṁ kañcitpuruṣādhamaṁ katipayagrāmēśamalpārthadaṁ
sēvāyai mr̥gayāmahē naramahō mūkā varākā vayam || 28 ||

madana parihara sthitiṁ madīyē
manasi mukundapadāravindadhāmni |
haranayanakr̥śānunā kr̥śō:’si
smarasi na cakraparākramaṁ murārēḥ || 29 ||

tattvaṁ bruvāṇāni paraṁ parasmā-
-nmadhu kṣarantīva satāṁ phalāni |
prāvartaya prāñjalirasmi jihvē
nāmāni nārāyaṇa gōcarāṇi || 30 ||

idaṁ śarīraṁ pariṇāmapēśalaṁ
patatyavaśyaṁ ślathasandhijarjaram |
kimauṣadhaiḥ kliśyasi mūḍha durmatē
nirāmayaṁ kr̥ṣṇarasāyanaṁ piba || 31 ||

dārā vārākaravarasutā tē tanūjō viriñciḥ
stōtā vēdastava suragaṇō bhr̥tyavargaḥ prasādaḥ |
muktirmāyā jagadavikalaṁ tāvakī dēvakī tē
mātā mitraṁ balaripusutastvayyatō:’nyanna jānē || 32 ||

kr̥ṣṇō rakṣatu nō jagattrayaguruḥ kr̥ṣṇaṁ namasyāmyahaṁ
kr̥ṣṇēnāmaraśatravō vinihatāḥ kr̥ṣṇāya tasmai namaḥ |
kr̥ṣṇādēva samutthitaṁ jagadidaṁ kr̥ṣṇasya dāsō:’smyahaṁ
kr̥ṣṇē tiṣṭhati sarvamētadakhilaṁ hē kr̥ṣṇa rakṣasva mām || 33 ||

tattvaṁ prasīda bhagavan kuru mayyanāthē
viṣṇō kr̥pāṁ paramakāruṇikaḥ kila tvam |
saṁsārasāgaranimagnamanantadīna-
-muddhartumarhasi harē puruṣōttamō:’si || 34 ||

namāmi nārāyaṇapādapaṅkajaṁ
karōmi nārāyaṇapūjanaṁ sadā |
vadāmi nārāyaṇanāma nirmalaṁ
smarāmi nārāyaṇatattvamavyayam || 35 ||

śrīnātha nārāyaṇa vāsudēva
śrīkr̥ṣṇa bhaktapriya cakrapāṇē |
śrīpadmanābhācyuta kaiṭabhārē
śrīrāma padmākṣa harē murārē || 36 ||

ananta vaikuṇṭha mukunda kr̥ṣṇa
gōvinda dāmōdara mādhavēti |
vaktuṁ samarthō:’pi na vakti kaści-
-dahō janānāṁ vyasanābhimukhyam || 37 ||

dhyāyanti yē viṣṇumanantamavyayaṁ
hr̥tpadmamadhyē satataṁ vyavasthitam |
samāhitānāṁ satatābhayapradaṁ
tē yānti siddhiṁ paramāṁ ca vaiṣṇavīm || 38 ||

kṣīrasāgarataraṅgaśīkarā-
-:’:’sāratārakitacārumūrtayē |
bhōgibhōgaśayanīyaśāyinē
mādhavāya madhuvidviṣē namaḥ || 39 ||

yasya priyau śrutidharau kavilōkavīrau
mitrē dvijanmavarapadmaśarāvabhūtām |
tēnāmbujākṣacaraṇāmbujaṣaṭpadēna
rājñā kr̥tā kr̥tiriyaṁ kulaśēkharēṇa || 40 ||

iti kulaśēkhara praṇītaṁ mukundamālā |


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed