Sri Durga Chandrakala Stuti – śrī durgā candrakalā stutiḥ


vēdhōharīśvarastutyāṁ vihartrīṁ vindhyabhūdharē |
haraprāṇēśvarīṁ vandē hantrīṁ vibudhavidviṣām || 1 ||

abhyarthanēna sarasīruhasambhavasya
tyaktvōditā bhagavadakṣipidhānalīlām |
viśvēśvarī vipadapākaraṇē purastāt
mātā mamāstu madhukaiṭabhayōrnihantrī || 2 ||

prāṅnirjarēṣu nihatairnijaśaktilēśaiḥ
ēkībhavadbhiruditā:’khilalōkaguptyai |
sampannaśastranikarā ca tadāyudhasthaiḥ
mātā mamāstu mahiṣāntakarī purastāt || 3 ||

prālēyaśailatanayā tanukāntisampat
kōśōditā kuvalayacchavicārudēhā |
nārāyaṇī namadabhīpsitakalpavallī
suprītimāvahatu śumbhaniśumbhahantrī || 4 ||

viśvēśvarīti mahiṣāntakarīti yasyāḥ
nārāyaṇītyapi ca nāmabhiraṅkitāni |
sūktāni paṅkajabhuvā ca surarṣibhiśca
dr̥ṣṭāni pāvakamukhaiśca śivāṁ bhajē tām || 5 ||

utpattidaityahananastavanātmakāni
saṁrakṣakāṇyakhilabhūtahitāya yasyāḥ |
sūktānyaśēṣanigamāntavidaḥ paṭhanti
tāṁ viśvamātaramajasramabhiṣṭavīmi || 6 ||

yē vaipracittapunarutthitaśumbhamukhyaiḥ
durbhikṣaghōrasamayēna ca kāritāsu |
āviṣkr̥tāstrijagadārtiṣu rūpabhēdāḥ
tairambikā samabhirakṣatu māṁ vipadbhyaḥ || 7 ||

sūktaṁ yadīyamaravindabhavādi dr̥ṣṭaṁ
āvartya dēvyanupadaṁ surathaḥ samādhiḥ |
dvāvapyavāpaturabhīṣṭamananyalabhyaṁ
tāmādidēvataruṇīṁ praṇamāmi mūrdhnā || 8 ||

māhiṣmatītanubhavaṁ ca ruruṁ ca hantuṁ
āviṣkr̥tairnijarasādavatārabhēdaiḥ |
aṣṭādaśāhatanavāhatakōṭisaṅkhyaiḥ
ambā sadā samabhirakṣatu māṁ vipadbhyaḥ || 9 ||

ētaccaritramakhilaṁ likhitaṁ hi yasyāḥ
sampūjitaṁ sadana ēva nivēśitaṁ vā |
durgaṁ ca tārayati dustaramapyaśēṣaṁ
śrēyaḥ prayacchati ca sarvamumāṁ bhajē tām || 10 ||

yatpūjanastutinamaskr̥tibhirbhavanti
prītāḥ pitāmaharamēśaharāstrayō:’pi |
tēṣāmapi svakaguṇairdadatī vapūṁṣi
tāmīśvarasya taruṇīṁ śaraṇaṁ prapadyē || 11 ||

kāntāramadhyadr̥ḍhalagnatayā:’vasannāḥ
magnāśca vāridhijalē ripubhiśca ruddhāḥ |
yasyāḥ prapadya caraṇau vipadastaranti
sā mē sadā:’stu hr̥di sarvajagatsavitrī || 12 ||

bandhē vadhē mahati mr̥tyubhayē prasaktē
vittakṣayē ca vividhē ya mahōpatāpē |
yatpādapūjanamiha pratikāramāhuḥ
sā mē samastajananī śaraṇaṁ bhavānī || 13 ||

bāṇāsuraprahitapannagabandhamōkṣaḥ
tadbāhudarpadalanāduṣayā ca yōgaḥ |
prādyumninā drutamalabhyata yatprasādāt
sā mē śivā sakalamapyaśubhaṁ kṣiṇōtu || 14 ||

pāpaḥ pulastyatanayaḥ punarutthitō māṁ
adyāpi hartumayamāgata ityudītam |
yatsēvanēna bhayamindirayā:’vadhūtaṁ
tāmādidēvataruṇīṁ śaraṇaṁ gatō:’smi || 15 ||

yaddhyānajaṁ sukhamavāpyamanantapuṇyaiḥ
sākṣāttamacyuta parigrahamāśvavāpuḥ |
gōpāṅganāḥ kila yadarcanapuṇyamātrāḥ
sā mē sadā bhagavatī bhavatu prasannā || 16 ||

rātriṁ prapadya iti mantravidaḥ prapannān
udbōdhya mr̥tyuvadhimanyaphalaiḥ pralōbhya |
buddhvā ca tadvimukhatāṁ pratanaṁ nayantīṁ
ākāśamādijananīṁ jagatāṁ bhajē tām || 17 ||

dēśakālēṣu duṣṭēṣu durgācandrakalāstutiḥ |
sandhyayōranusandhēyā sarvāpadvinivr̥ttayē || 18 ||

iti śrīmadapayyadīkṣitaviracitā durgācandrakalāstutiḥ ||


See more śrī durgā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed