Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dēvi tvadīyacaraṇāmbujarēṇu gaurīṁ
bhālasthalīṁ vahati yaḥ praṇatipravīṇaḥ |
janmāntarē:’pi rajanīkaracārulēkhā
tāṁ gaurayatyatitarāṁ kila tasya puṁsaḥ || 1 ||
śrīmaṅgalē sakalamaṅgalajanmabhūmē
śrīmaṅgalē sakalakalmaṣatūlavahnē |
śrīmaṅgalē sakaladānavadarpahantri
śrīmaṅgalē:’khilamidaṁ paripāhi viśvam || 2 ||
viśvēśvari tvamasi viśvajanasya kartrī
tvaṁ pālayitryasi tathā pralayē:’pi hantrī |
tvannāmakīrtanasamullasadacchapuṇyā
srōtasvinī harati pātakakūlavr̥kṣān || 3 ||
mātarbhavāni bhavatī bhavatīvraduḥkha-
-sambhārahāriṇi śaraṇyamihāsti nānyā |
dhanyāsta ēva bhuvanēṣu ta ēva mānyā
yēṣu sphurēttavaśubhaḥ karuṇākaṭākṣaḥ || 4 ||
yē tvā smaranti satataṁ sahajaprakāśāṁ
kāśīpurīsthitimatīṁ natamōkṣalakṣmīm |
tāṁ saṁsmarētsmaraharō dhr̥taśuddhabuddhī-
-nnirvāṇarakṣaṇavicakṣaṇapātrabhūtān || 5 ||
mātastavāṅghriyugalaṁ vimalaṁ hr̥disthaṁ
yasyāsti tasya bhuvanaṁ sakalaṁ karastham |
yō nāmatēja ēti maṅgalagauri nityaṁ
siddhyaṣṭakaṁ na parimuñcati tasya gēham || 6 ||
tvaṁ dēvi vēdajananī praṇavasvarūpā
gāyatryasi tvamasi vai dvijakāmadhēnuḥ |
tvaṁ vyāhr̥titrayamihā:’khilakarmasiddhyai
svāhāsvadhāsi sumanaḥ pitr̥tr̥ptihētuḥ || 7 ||
gauri tvamēva śaśimaulini vēdhasi tvaṁ
sāvitryasi tvamasi cakriṇi cārulakṣmīḥ |
kāśyāṁ tvamasyamalarūpiṇi mōkṣalakṣmīḥ
tvaṁ mē śaraṇyamiha maṅgalagauri mātaḥ || 8 ||
stutvēti tāṁ smaraharārdhaśarīraśōbhāṁ
śrīmaṅgalāṣṭaka mahāstavanēna bhānuḥ |
dēvīṁ ca dēvamasakr̥tparitaḥ praṇamya
tūṣṇīṁ babhūva savitā śivayōḥ purastāt || 9 ||
iti śrīskāndapurāṇē kāśīkhaṇḍē ravikr̥ta śrīmaṅgalagaurī stōtram |
See more dēvī stōtrāṇi for chanting.
గమనిక: "శ్రీ కాళికా స్తోత్రనిధి" విడుదల చేశాము. కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.