Sri Mangala Gauri Stotram – śrī maṅgalagaurī stōtram


dēvi tvadīyacaraṇāmbujarēṇu gaurīṁ
bhālasthalīṁ vahati yaḥ praṇatipravīṇaḥ |
janmāntarē:’pi rajanīkaracārulēkhā
tāṁ gaurayatyatitarāṁ kila tasya puṁsaḥ || 1 ||

śrīmaṅgalē sakalamaṅgalajanmabhūmē
śrīmaṅgalē sakalakalmaṣatūlavahnē |
śrīmaṅgalē sakaladānavadarpahantri
śrīmaṅgalē:’khilamidaṁ paripāhi viśvam || 2 ||

viśvēśvari tvamasi viśvajanasya kartrī
tvaṁ pālayitryasi tathā pralayē:’pi hantrī |
tvannāmakīrtanasamullasadacchapuṇyā
srōtasvinī harati pātakakūlavr̥kṣān || 3 ||

mātarbhavāni bhavatī bhavatīvraduḥkha-
-sambhārahāriṇi śaraṇyamihāsti nānyā |
dhanyāsta ēva bhuvanēṣu ta ēva mānyā
yēṣu sphurēttavaśubhaḥ karuṇākaṭākṣaḥ || 4 ||

yē tvā smaranti satataṁ sahajaprakāśāṁ
kāśīpurīsthitimatīṁ natamōkṣalakṣmīm |
tāṁ saṁsmarētsmaraharō dhr̥taśuddhabuddhī-
-nnirvāṇarakṣaṇavicakṣaṇapātrabhūtān || 5 ||

mātastavāṅghriyugalaṁ vimalaṁ hr̥disthaṁ
yasyāsti tasya bhuvanaṁ sakalaṁ karastham |
yō nāmatēja ēti maṅgalagauri nityaṁ
siddhyaṣṭakaṁ na parimuñcati tasya gēham || 6 ||

tvaṁ dēvi vēdajananī praṇavasvarūpā
gāyatryasi tvamasi vai dvijakāmadhēnuḥ |
tvaṁ vyāhr̥titrayamihā:’khilakarmasiddhyai
svāhāsvadhāsi sumanaḥ pitr̥tr̥ptihētuḥ || 7 ||

gauri tvamēva śaśimaulini vēdhasi tvaṁ
sāvitryasi tvamasi cakriṇi cārulakṣmīḥ |
kāśyāṁ tvamasyamalarūpiṇi mōkṣalakṣmīḥ
tvaṁ mē śaraṇyamiha maṅgalagauri mātaḥ || 8 ||

stutvēti tāṁ smaraharārdhaśarīraśōbhāṁ
śrīmaṅgalāṣṭaka mahāstavanēna bhānuḥ |
dēvīṁ ca dēvamasakr̥tparitaḥ praṇamya
tūṣṇīṁ babhūva savitā śivayōḥ purastāt || 9 ||

iti śrīskāndapurāṇē kāśīkhaṇḍē ravikr̥ta śrīmaṅgalagaurī stōtram |


See more dēvī stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed