Sri Durga Manasa Puja Stotram – śrī durgā mānasa pūjā


udyaccandanakuṅkumāruṇapayōdhārābhirāplāvitāṁ
nānānarghyamaṇipravālaghaṭitāṁ dattāṁ gr̥hāṇāmbikē |
āmr̥ṣṭāṁ surasundarībhirabhitō hastāmbujairbhaktitō
mātaḥ sundari bhaktakalpalatikē śrīpādukāmādarāt || 1 ||

dēvēndrādibhirarcitaṁ suragaṇairādāya siṁhāsanaṁ
cañcatkāñcanasañcayābhiracitaṁ cāruprabhābhāsvaram |
ētaccampakakētakīparimalaṁ tailaṁ mahānirmalaṁ
gandhōdvartanamādarēṇa taruṇīdattaṁ gr̥hāṇāmbikē || 2 ||

paścāddēvi gr̥hāṇa śambhugr̥hiṇi śrīsundari prāyaśō
gandhadravyasamūhanirbharataraṁ dhātrīphalaṁ nirmalam |
tatkēśān pariśōdhya kaṅkatikayā mandākinīsrōtasi
snātvā prōjjvalagandhakaṁ bhavatu hē śrīsundari tvanmudē || 3 ||

surādhipatikāminīkarasarōjanālīdhr̥tāṁ
sacandanasakuṅkumāgurubharēṇa vibhrājitām |
mahāparimalōjjvalāṁ sarasaśuddhakastūrikāṁ
gr̥hāṇa varadāyini tripurasundari śrīpradē || 4 ||

gandharvāmarakinnarapriyatamāsantānahastāmbuja-
-prastārairdhriyamāṇamuttamataraṁ kāśmīrajāpiñjaram |
mātarbhāsvarabhānumaṇḍalalasatkāntipradānōjjvalaṁ
caitannirmalamātanōtu vasanaṁ śrīsundari tvanmudam || 5 ||

svarṇākalpitakuṇḍalē śrutiyugē hastāmbujē mudrikā
madhyē sārasanā nitambaphalakē mañjīramaṅghridvayē |
hārō vakṣasi kaṅkaṇau kvaṇaraṇatkārau karadvandvakē
vinyastaṁ mukuṭaṁ śirasyanudinaṁ dattōnmadaṁ stūyatām || 6 ||

grīvāyāṁ dhr̥takāntikāntapaṭalaṁ graivēyakaṁ sundaraṁ
sindūraṁ vilasallalāṭaphalakē saundaryamudrādharam |
rājatkajjalamujjvalōtpaladalaśrīmōcanē lōcanē
taddivyauṣadhinirmitaṁ racayatu śrīśāmbhavi śrīpradē || 7 ||

amandataramandarōnmathitadugdhasindhūdbhavaṁ
niśākarakarōpamaṁ tripurasundari śrīpradē |
gr̥hāṇa mukhamīkṣatuṁ mukurabimbamāvidrumai-
-rvinirmitamaghacchidē ratikarāmbujasthāyinam || 8 ||

kastūrīdravacandanāgurusudhādhārābhirāplāvitaṁ
cañcaccampakapāṭalādisurabhidravyaiḥ sugandhīkr̥tam |
dēvastrīgaṇamastakasthitamahāratnādikumbhavrajai-
-rambhaḥśāmbhavi sambhramēṇa vimalaṁ dattaṁ gr̥hāṇāmbikē || 9 ||

kahlārōtpalanāgakēsarasarōjākhyāvalīmālatī-
-mallīkairavakētakādikusumai raktāśvamārādibhiḥ |
puṣpairmālyabharēṇa vai surabhiṇā nānārasasrōtasā
tāmrāmbhōjanivāsinīṁ bhagavatīṁ śrīcaṇḍikāṁ pūjayē || 10 ||

māṁsīguggulacandanāgururajaḥ karpūraśailēyajai-
-rmādhvīkaiḥ saha kuṅkumaiḥ suracitaiḥ sarpirbhirāmiśritaiḥ |
saurabhyasthitimandirē maṇimayē pātrē bhavēt prītayē
dhūpō:’yaṁ surakāminīviracitaḥ śrīcaṇḍikē tvanmudē || 11 ||

ghr̥tadravaparisphuradruciraratnayaṣṭyānvitō
mahātimiranāśanaḥ suranitambinīnirmitaḥ |
suvarṇacaṣakasthitaḥ saghanasāravartyānvita-
-stava tripurasundari sphurati dēvi dīpō mudē || 12 ||

jātīsaurabhanirbharaṁ rucikaraṁ śālyōdanaṁ nirmalaṁ
yuktaṁ hiṅgumarīcajīrasurabhirdravyānvitairvyañjanaiḥ |
pakvānnēna sapāyasēna madhunā dadhyājyasammiśritaṁ
naivēdyaṁ surakāminīviracitaṁ śrīcaṇḍikē tvanmudē || 13 ||

lavaṅgakalikōjjvalaṁ bahulanāgavallīdalaṁ
sajātiphalakōmalaṁ saghanasārapūgīphalam |
sudhāmadhurimākulaṁ ruciraratnapātrasthitaṁ
gr̥hāṇa mukhapaṅkajē sphuritamamba tāmbūlakam || 14 ||

śaratprabhavacandramaḥ sphuritacandrikāsundaraṁ
galatsurataraṅgiṇīlalitamauktikāḍambaram |
gr̥hāṇa navakāñcanaprabhavadaṇḍakhaṇḍōjjvalaṁ
mahātripurasundari prakaṭamātapatraṁ mahat || 15 ||

mātastvanmudamātanōtu subhagastrībhiḥ sadā:’:’ndōlitaṁ
śubhraṁ cāmaramindukundasadr̥śaṁ prasvēdaduḥkhāpaham |
sadyō:’gastyavasiṣṭhanāradaśukavyāsādivālmīkibhiḥ
svē cittē kriyamāṇa ēva kurutāṁ śarmāṇi vēdadhvaniḥ || 16 ||

svargāṅgaṇē vēṇumr̥daṅgaśaṅkha-
-bhērīninādairūpagīyamānā |
kōlāhalairākalitā tavāstu
vidyādharīnr̥tyakalā sukhāya || 17 ||

dēvi bhaktirasabhāvitavr̥ttē
prīyatāṁ yadi kutō:’pi labhyatē |
tatra laulyamapi satphalamēkaṁ
janmakōṭibhirapīha na labhyam || 18 ||

ētaiḥ ṣōḍaśabhiḥ padyairupacārōpakalpitaiḥ |
yaḥ parāṁ dēvatāṁ stauti sa tēṣāṁ phalamāpnuyāt || 19 ||

iti durgātantrē śrī durgā mānasa pūjā stōtram ||


See more śrī durgā stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed