Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
udyaccandanakuṅkumāruṇapayōdhārābhirāplāvitāṁ
nānānarghyamaṇipravālaghaṭitāṁ dattāṁ gr̥hāṇāmbikē |
āmr̥ṣṭāṁ surasundarībhirabhitō hastāmbujairbhaktitō
mātaḥ sundari bhaktakalpalatikē śrīpādukāmādarāt || 1 ||
dēvēndrādibhirarcitaṁ suragaṇairādāya siṁhāsanaṁ
cañcatkāñcanasañcayābhiracitaṁ cāruprabhābhāsvaram |
ētaccampakakētakīparimalaṁ tailaṁ mahānirmalaṁ
gandhōdvartanamādarēṇa taruṇīdattaṁ gr̥hāṇāmbikē || 2 ||
paścāddēvi gr̥hāṇa śambhugr̥hiṇi śrīsundari prāyaśō
gandhadravyasamūhanirbharataraṁ dhātrīphalaṁ nirmalam |
tatkēśān pariśōdhya kaṅkatikayā mandākinīsrōtasi
snātvā prōjjvalagandhakaṁ bhavatu hē śrīsundari tvanmudē || 3 ||
surādhipatikāminīkarasarōjanālīdhr̥tāṁ
sacandanasakuṅkumāgurubharēṇa vibhrājitām |
mahāparimalōjjvalāṁ sarasaśuddhakastūrikāṁ
gr̥hāṇa varadāyini tripurasundari śrīpradē || 4 ||
gandharvāmarakinnarapriyatamāsantānahastāmbuja-
-prastārairdhriyamāṇamuttamataraṁ kāśmīrajāpiñjaram |
mātarbhāsvarabhānumaṇḍalalasatkāntipradānōjjvalaṁ
caitannirmalamātanōtu vasanaṁ śrīsundari tvanmudam || 5 ||
svarṇākalpitakuṇḍalē śrutiyugē hastāmbujē mudrikā
madhyē sārasanā nitambaphalakē mañjīramaṅghridvayē |
hārō vakṣasi kaṅkaṇau kvaṇaraṇatkārau karadvandvakē
vinyastaṁ mukuṭaṁ śirasyanudinaṁ dattōnmadaṁ stūyatām || 6 ||
grīvāyāṁ dhr̥takāntikāntapaṭalaṁ graivēyakaṁ sundaraṁ
sindūraṁ vilasallalāṭaphalakē saundaryamudrādharam |
rājatkajjalamujjvalōtpaladalaśrīmōcanē lōcanē
taddivyauṣadhinirmitaṁ racayatu śrīśāmbhavi śrīpradē || 7 ||
amandataramandarōnmathitadugdhasindhūdbhavaṁ
niśākarakarōpamaṁ tripurasundari śrīpradē |
gr̥hāṇa mukhamīkṣatuṁ mukurabimbamāvidrumai-
-rvinirmitamaghacchidē ratikarāmbujasthāyinam || 8 ||
kastūrīdravacandanāgurusudhādhārābhirāplāvitaṁ
cañcaccampakapāṭalādisurabhidravyaiḥ sugandhīkr̥tam |
dēvastrīgaṇamastakasthitamahāratnādikumbhavrajai-
-rambhaḥśāmbhavi sambhramēṇa vimalaṁ dattaṁ gr̥hāṇāmbikē || 9 ||
kahlārōtpalanāgakēsarasarōjākhyāvalīmālatī-
-mallīkairavakētakādikusumai raktāśvamārādibhiḥ |
puṣpairmālyabharēṇa vai surabhiṇā nānārasasrōtasā
tāmrāmbhōjanivāsinīṁ bhagavatīṁ śrīcaṇḍikāṁ pūjayē || 10 ||
māṁsīguggulacandanāgururajaḥ karpūraśailēyajai-
-rmādhvīkaiḥ saha kuṅkumaiḥ suracitaiḥ sarpirbhirāmiśritaiḥ |
saurabhyasthitimandirē maṇimayē pātrē bhavēt prītayē
dhūpō:’yaṁ surakāminīviracitaḥ śrīcaṇḍikē tvanmudē || 11 ||
ghr̥tadravaparisphuradruciraratnayaṣṭyānvitō
mahātimiranāśanaḥ suranitambinīnirmitaḥ |
suvarṇacaṣakasthitaḥ saghanasāravartyānvita-
-stava tripurasundari sphurati dēvi dīpō mudē || 12 ||
jātīsaurabhanirbharaṁ rucikaraṁ śālyōdanaṁ nirmalaṁ
yuktaṁ hiṅgumarīcajīrasurabhirdravyānvitairvyañjanaiḥ |
pakvānnēna sapāyasēna madhunā dadhyājyasammiśritaṁ
naivēdyaṁ surakāminīviracitaṁ śrīcaṇḍikē tvanmudē || 13 ||
lavaṅgakalikōjjvalaṁ bahulanāgavallīdalaṁ
sajātiphalakōmalaṁ saghanasārapūgīphalam |
sudhāmadhurimākulaṁ ruciraratnapātrasthitaṁ
gr̥hāṇa mukhapaṅkajē sphuritamamba tāmbūlakam || 14 ||
śaratprabhavacandramaḥ sphuritacandrikāsundaraṁ
galatsurataraṅgiṇīlalitamauktikāḍambaram |
gr̥hāṇa navakāñcanaprabhavadaṇḍakhaṇḍōjjvalaṁ
mahātripurasundari prakaṭamātapatraṁ mahat || 15 ||
mātastvanmudamātanōtu subhagastrībhiḥ sadā:’:’ndōlitaṁ
śubhraṁ cāmaramindukundasadr̥śaṁ prasvēdaduḥkhāpaham |
sadyō:’gastyavasiṣṭhanāradaśukavyāsādivālmīkibhiḥ
svē cittē kriyamāṇa ēva kurutāṁ śarmāṇi vēdadhvaniḥ || 16 ||
svargāṅgaṇē vēṇumr̥daṅgaśaṅkha-
-bhērīninādairūpagīyamānā |
kōlāhalairākalitā tavāstu
vidyādharīnr̥tyakalā sukhāya || 17 ||
dēvi bhaktirasabhāvitavr̥ttē
prīyatāṁ yadi kutō:’pi labhyatē |
tatra laulyamapi satphalamēkaṁ
janmakōṭibhirapīha na labhyam || 18 ||
ētaiḥ ṣōḍaśabhiḥ padyairupacārōpakalpitaiḥ |
yaḥ parāṁ dēvatāṁ stauti sa tēṣāṁ phalamāpnuyāt || 19 ||
iti durgātantrē śrī durgā mānasa pūjā stōtram ||
See more śrī durgā stōtrāṇi for chanting.
ಗಮನಿಸಿ :"ಪ್ರಭಾತ ಸ್ತೋತ್ರನಿಧಿ" ಪುಸ್ತಕ ಬಿಡುಗಡೆಯಾಗಿದೆ ಮತ್ತು ಈಗ ಖರೀದಿಗೆ ಲಭ್ಯವಿದೆ. Click here to buy
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.