Jaya Janardhana Krishna Radhika Pathe – jaya janārdanā kr̥ṣṇā rādhikāpatē


jaya janārdanā kr̥ṣṇā rādhikāpatē
janavimōcanā kr̥ṣṇā janmamōcanā
garuḍavāhanā kr̥ṣṇā gōpikāpatē
nayanamōhanā kr̥ṣṇā nīrajēkṣaṇā ||

sujanabāṁdhavā kr̥ṣṇā suṁdarākr̥tē
madanakōmalā kr̥ṣṇā mādhavā harē
vasumatīpatē kr̥ṣṇā vāsavānujā
varaguṇākarā kr̥ṣṇā vaiṣṇavākr̥tē ||

surucinānanā kr̥ṣṇā śauryavāridhē
muraharā vibhō kr̥ṣṇā muktidāyakā
vimalapālakā kr̥ṣṇā vallabhīpatē
kamalalōcanā kr̥ṣṇā kāmyadāyakā ||

vimalagātranē kr̥ṣṇā bhaktavatsalā
caraṇapallavaṁ kr̥ṣṇā karuṇakōmalaṁ
kuvalayēkṣaṇā kr̥ṣṇā kōmalākr̥tē
tava padāṁbujaṁ kr̥ṣṇā śaraṇamāśrayē ||

bhuvananāyakā kr̥ṣṇā pāvanākr̥tē
guṇagaṇōjvalā kr̥ṣṇā naḷinalōcanā
praṇayavāridhē kr̥ṣṇā guṇagaṇākarā
śyāmasōdarā kr̥ṣṇā dīnavatsalā ||

kāmasuṁdarā kr̥ṣṇā pāhi sarvadā
narakanāśanā kr̥ṣṇā narasahāyakā
dēvakīsutā kr̥ṣṇā kāruṇyāṁbudhē
kaṁsanāśanā kr̥ṣṇā dvārakāsthitā ||

pāvanātmakā kr̥ṣṇā dēhi maṁgaḷaṁ
tvatpadāṁbujaṁ kr̥ṣṇā śyāmakōmalaṁ
bhaktavatsalā kr̥ṣṇā kāmyadāyakā
pāliśannanū kr̥ṣṇā śrīharī namō ||

bhaktadāsanā kr̥ṣṇā harasunī sadā
kāduniṁtinā kr̥ṣṇā salahayāvibhō
garuḍavāhanā kr̥ṣṇā gōpikāpatē
nayanamōhanā kr̥ṣṇā nīrajēkṣaṇā ||

jaya janārdanā kr̥ṣṇā rādhikāpatē
janavimōcanā kr̥ṣṇā janmamōcanā
garuḍavāhanā kr̥ṣṇā gōpikāpatē
nayanamōhanā kr̥ṣṇā nīrajēkṣaṇā ||


See more śrī kr̥ṣṇa stōtrāṇi for chanting.


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed