Sri Ayyappa Stotram – śrī ayyappa stōtram


aruṇōdayasaṅkāśaṁ nīlakuṇḍaladhāraṇaṁ |
nīlāmbaradharaṁ dēvaṁ vandē:’haṁ brahmanandanam || 1 ||

cāpabāṇaṁ vāmahastē raupyavītraṁ ca dakṣiṇē | [*cinmudrāṁ dakṣiṇakarē*]
vilasatkuṇḍaladharaṁ vandē:’haṁ viṣṇunandanam || 2 ||

vyāghrārūḍhaṁ raktanētraṁ svarṇamālāvibhūṣaṇaṁ |
vīrāpaṭ-ṭadharaṁ dēvaṁ vandē:’haṁ śaṁbhunandanam || 3 ||

kiṅkiṇyōḍyāna bhūtēśaṁ pūrṇacandranibhānanaṁ |
kirātarūpa śāstāraṁ vandē:’haṁ pāṇḍyanandanam || 4 ||

bhūtabhētālasaṁsēvyaṁ kāñcanādrinivāsitaṁ |
maṇikaṇṭhamiti khyātaṁ vandē:’haṁ śaktinandanam || 5 ||

iti śrī ayyappā stōtram |


See more śrī ayyappā stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments

Leave a Reply

error: Not allowed