Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अरुणोदयसङ्काशं नीलकुण्डलधारणं ।
नीलाम्बरधरं देवं वन्देऽहं ब्रह्मनन्दनम् ॥ १ ॥
चापबाणं वामहस्ते रौप्यवीत्रं च दक्षिणे । [*चिन्मुद्रां दक्षिणकरे*]
विलसत्कुण्डलधरं वन्देऽहं विष्णुनन्दनम् ॥ २ ॥
व्याघ्रारूढं रक्तनेत्रं स्वर्णमालाविभूषणं ।
वीरापट्टधरं देवं वन्देऽहं शंभुनन्दनम् ॥ ३ ॥
किङ्किण्योड्यान भूतेशं पूर्णचन्द्रनिभाननं ।
किरातरूप शास्तारं वन्देऽहं पाण्ड्यनन्दनम् ॥ ४ ॥
भूतभेतालसंसेव्यं काञ्चनाद्रिनिवासितं ।
मणिकण्ठमिति ख्यातं वन्देऽहं शक्तिनन्दनम् ॥ ५ ॥
इति श्री अय्यप्पा स्तोत्रम् ।
इतर श्री अय्यप्प स्तोत्राणि पश्यतु ।
గమనిక: "శ్రీ అయ్యప్ప స్తోత్రనిధి" విడుదల చేశాము. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.