Aranya Kanda Sarga 30 – araṇyakāṇḍa triṁśaḥ sargaḥ (30)


|| kharasaṁhāraḥ ||

bhittvā tu tāṁ gadāṁ bāṇai rāghavō dharmavatsalaḥ |
smayamānaḥ kharaṁ vākyaṁ saṁrabdhamidamabravīt || 1 ||

ētattē balasarvasvaṁ darśitaṁ rākṣasādhama |
śaktihīnatarō mattō vr̥thā tvamavagarjasi || 2 ||

ēṣā bāṇavinirbhinnā gadā bhūmitalaṁ gatā |
abhidhānapragalbhasya tava pratyarighātinī || 3 ||

yattvayōktaṁ vinaṣṭānāmahamaśrupramārjanam |
rākṣasānāṁ karōmīti mithyā tadapi tē vacaḥ || 4 ||

nīcasya kṣudraśīlasya mithyāvr̥ttasya rakṣasaḥ |
prāṇānapahariṣyāmi garutmānamr̥taṁ yathā || 5 ||

adya tē chinnakaṇṭhasya phēnabudbudabhūṣitam |
vidāritasya madbāṇairmahī pāsyati śōṇitam || 6 ||

pāṁsurūṣitasarvāṅgaḥ srastanyastabhujadvayaḥ |
svapsyasē gāṁ samāliṅgya durlabhāṁ pramadāmiva || 7 ||

pravr̥ddhanidrē śayitē tvayi rākṣasapāṁsanē |
bhaviṣyantyaśaraṇyānāṁ śaraṇyā daṇḍakā imē || 8 ||

janasthānē hatasthānē tava rākṣasa maccharaiḥ |
nirbhayā vicariṣyanti sarvatō munayō vanē || 9 ||

adya viprasariṣyanti rākṣasyō hatabāndhavāḥ |
bāṣpārdravadanā dīnā bhayādanyabhayāvahāḥ || 10 ||

adya śōkarasajñāstāḥ bhaviṣyanti nirarthakāḥ |
anurūpakulāḥ patnyō yāsāṁ tvaṁ patirīdr̥śaḥ || 11 ||

nr̥śaṁsa nīca kṣudrātman nityaṁ brāhmaṇakaṇṭaka |
yatkr̥tē śaṅkitairagnau munibhiḥ pātyatē haviḥ || 12 ||

tamēvamabhisaṁrabdhaṁ bruvāṇaṁ rāghavaṁ raṇē |
kharō nirbhartsayāmāsa rōṣātkharatarasvanaḥ || 13 ||

dr̥ḍhaṁ khalvavaliptōsi bhayēṣvapi ca nirbhayaḥ |
vācyāvācyaṁ tatō hi tvaṁ mr̥tyuvaśyō na budhyasē || 14 ||

kālapāśaparikṣiptā bhavanti puruṣā hi yē |
kāryākāryaṁ na jānanti tē nirastaṣaḍindriyāḥ || 15 ||

ēvamuktvā tatō rāmaṁ saṁrudhya bhr̥kuṭiṁ tataḥ |
sa dadarśa mahāsālamavidūrē niśācaraḥ || 16 ||

raṇē praharaṇasyārthē sarvatō hyavalōkayan |
sa tamutpāṭayāmāsa sandaśya daśanacchadam || 17 ||

taṁ samutkṣipya bāhubhyāṁ vinadya ca mahābalaḥ |
rāmamuddiśya cikṣēpa hatastvamiti cābravīt || 18 ||

tamāpatantaṁ bāṇaughaiśchittvā rāmaḥ pratāpavān |
rōṣamāhārayattīvraṁ nihantuṁ samarē kharam || 19 ||

jātasvēdastatō rāmō rōṣādraktāntalōcanaḥ |
nirbibhēda sahasrēṇa bāṇānāṁ samarē kharam || 20 ||

tasya bāṇāntarādraktaṁ bahu susrāva phēnilam |
girēḥ prasravaṇasyēva tōyadhārāparisravaḥ || 21 ||

vihalaḥ sa kr̥tō bāṇaiḥ kharō rāmēṇa samyugē |
mattō rudhiragandhēna tamēvābhyadravaddrutam || 22 ||

tamāpatantaṁ saṁrabdhaṁ kr̥tāstrō rudhirāplutam |
apāsarpatpratipadaṁ kiñcittvaritavikramaḥ || 23 ||

tataḥ pāvakasaṅkāśaṁ vadhāya samarē śaram |
kharasya rāmō jagrāha brahmadaṇḍamivāparam || 24 ||

sa taṁ dattaṁ maghavatā surarājēna dhīmatā |
sandadhē cāpi dharmātmā mumōca ca kharaṁ prati || 25 ||

sa vimuktō mahābāṇō nirghātasamanisvanaḥ |
rāmēṇa dhanurāyamya kharasyōrasi cāpatat || 26 ||

sa papāta kharō bhūmau dahyamānaḥ śarāgninā |
rudrēṇēva vinirdagdhaḥ śvētāraṇyē yathāntakaḥ || 27 ||

sa vr̥tra iva vajrēṇa phēnēna namuciryathā |
balō vēndrāśanihatō nipapāta hataḥ kharaḥ || 28 ||

tatō rājarṣayaḥ sarvē saṅgatāḥ paramarṣayaḥ |
sabhājya muditā rāmamidaṁ vacanamabruvan || 29 ||

ētadarthaṁ mahābhāga mahēndraḥ pākaśāsanaḥ | [mahātējā]
śarabhaṅgāśramaṁ puṇyamājagāma purandaraḥ || 30 ||

ānītastvamimaṁ dēśamupāyēna maharṣibhiḥ |
ēṣāṁ vadhārthaṁ krūrāṇāṁ rakṣasāṁ pāpakarmaṇām || 31 ||

tadidaṁ naḥ kr̥taṁ kāryaṁ tvayā daśarathātmaja |
sukhaṁ dharmaṁ cariṣyanti daṇḍakēṣu maharṣayaḥ || 32 ||

ētasminnantarē dēvāścāraṇaiḥ saha saṅgatāḥ |
dundubhīṁścābhinighnantaḥ puṣpavarṣaṁ samantataḥ || 33 ||

rāmasyōpari saṁhr̥ṣṭā vavr̥ṣurvismitāstadā |
ardhādhikamuhūrtēna rāmēṇa niśitaiḥ śaraiḥ || 34 ||

caturdaśasahasrāṇi rakṣasāṁ bhīmakarmaṇām |
kharadūṣaṇamukhyānāṁ nihatāni mahāhavē || 35 ||

ahō bata mahatkarma rāmasya viditātmanaḥ |
ahō vīryamahō dākṣyaṁ viṣṇōriva hi dr̥śyatē || 36 ||

ityēvamuktvā tē sarvē yayurdēvā yathāgatam |
ētasminnantarē vīrō lakṣmaṇaḥ saha sītayā || 37 ||

giridurgādviniṣkramya saṁvivēśāśramaṁ sukhī |
tatō rāmastu vijayī pūjyamānō maharṣibhiḥ || 38 ||

pravivēśāśramaṁ vīrō lakṣmaṇēnābhipūjitaḥ |
taṁ dr̥ṣṭvā śatruhantāraṁ maharṣīṇāṁ sukhāvaham || 39 ||

babhūva hr̥ṣṭā vaidēhī bhartāraṁ pariṣasvajē |
mudā paramayā yuktā dr̥ṣṭvā rakṣōgaṇānhatān |
rāmaṁ caivāvyathaṁ dr̥ṣṭvā tutōṣa janakātmajā || 40 ||

tatastu taṁ rākṣasasaṅghamardanaṁ
sabhājyamānaṁ muditairmaharṣibhiḥ ||

punaḥ pariṣvajya śaśiprabhānanā
babhūva hr̥ṣṭā janakātmajā tadā || 41 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē triṁśaḥ sargaḥ || 30 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed