Aranya Kanda Sarga 31 – araṇyakāṇḍa ēkatriṁśaḥ sargaḥ (31)


|| rāvaṇakharavr̥ttōpalambhaḥ ||

tvaramaṇastatō gatvā janasthānādakampanaḥ |
praviśya laṅkāṁ vēgēna rāvaṇaṁ vākyamabravīt || 1 ||

janasthānasthitā rājan rākṣasā bahavō hatāḥ |
kharaśca nihataḥ saṅkhyē kathañcidahamāgataḥ || 2 ||

ēvamuktō daśagrīvaḥ kruddhaḥ saṁraktalōcanaḥ |
akampanamuvācēdaṁ nirdahanniva cakṣuṣā || 3 ||

kēna ramyāṁ janasthānaṁ hataṁ mama parāsunā |
kō hi sarvēṣu lōkēṣu gatiṁ cādhigamiṣyati || 4 ||

na hi mē vipriyaṁ kr̥tvā śakyaṁ maghavatā sukham |
prāptuṁ vaiśravaṇēnāpi na yamēna na viṣṇunā || 5 ||

kālasya cāpyahaṁ kālō dahēyamapi pāvakam |
mr̥tyuṁ maraṇadharmēṇa samyōjayitumutsahē || 6 ||

dahēyamapi saṅkruddhastējasā:’:’dityapāvakau |
vātasya tarasā vēgaṁ nihantumahamutsahē || 7 ||

tathā kruddhaṁ daśagrīvaṁ kr̥tāñjalirakampanaḥ |
bhayāt sandigdhayā vācā rāvaṇaṁ yācatē:’bhayam || 8 ||

daśagrīvō:’bhayaṁ tasmai pradadau rakṣasāṁ varaḥ |
sa viśrabdhō:’bravīdvākyamasandigdhamakampanaḥ || 9 ||

putrō daśarathasyāsti siṁhasaṁhananō yuvā |
rāmō nāma vr̥ṣaskandhō vr̥ttāyatamahābhujaḥ || 10 ||

vīraḥ pr̥thuyaśāḥ śrīmānatulyabalavikramaḥ |
hataṁ tēna janasthānaṁ kharaśca sahadūṣaṇaḥ || 11 ||

akampanavacaḥ śrutvā rāvaṇō rākṣasādhipaḥ |
nāgēndra iva niḥśvasya vacanaṁ cēdamabravīt || 12 ||

sa surēndrēṇa samyuktō rāmaḥ sarvāmaraiḥ saha |
upayātō janasthānaṁ brūhi kaccidakampana || 13 ||

rāvaṇasya punarvākyaṁ niśamya tadakampanaḥ |
ācacakṣē balaṁ tasya vikramaṁ ca mahātmanaḥ || 14 ||

rāmō nāma mahātējāḥ śrēṣṭhaḥ sarvadhanuṣmatām |
divyāstraguṇasampannaḥ purandharasamō yudhi || 15 ||

tasyānurūpō balavān raktākṣō dundubhisvanaḥ |
kanīyān lakṣmaṇō nāma bhrātā śaśinibhānanaḥ || 16 ||

sa tēna saha samyuktaḥ pāvakēnānilō yathā |
śrīmānrājavarastēna janasthānaṁ nipātitam || 17 ||

naiva dēvā mahatmānō nātra kāryā vicāraṇā |
śarā rāmēṇa tūtsr̥ṣṭā rukmapuṅkhāḥ patatriṇaḥ || 18 ||

sarpāḥ pañcānanā bhūtvā bhakṣayanti sma rākṣasān |
yēna yēna ca gacchanti rākṣasā bhayakarśitāḥ || 19 ||

tēna tēna sma paśyanti rāmamēvāgrataḥ sthitam |
itthaṁ vināśitaṁ tēna janasthānaṁ tavānagha || 20 ||

akampanavacaḥ śrutvā rāvaṇō vākyamabravīt |
janasthānaṁ gamiṣyāmi hantuṁ rāmaṁ salakṣmaṇam || 21 ||

athaivamuktē vacanē prōvācēdamakampanaḥ |
śruṇu rājanyathāvr̥ttaṁ rāmasya balapauruṣam || 22 ||

asādhyaḥ kupitō rāmō vikramēṇa mahāyaśāḥ |
āpagāyāḥ supūrṇāyā vēgaṁ pariharēccharaiḥ || 23 ||

satārāgrahanakṣatraṁ nabhaścāpyavasādayēt |
asau rāmastu majjantīṁ śrīmānabhyuddharēnmahīm || 24 ||

bhittvā vēlāṁ samudrasya lōkānāplāvayēdvibhuḥ |
vēgaṁ vā:’pi samudrasya vāyuṁ vā vidhamēccharaiḥ || 25 ||

saṁhr̥tya vā punarlōkān vikramēṇa mahāyaśāḥ |
śaktaḥ sa puruṣavyāghraḥ sraṣṭuṁ punarapi prajāḥ || 26 ||

na hi rāmō daśagrīva śakyō jētuṁ tvayā yudhi |
rakṣasāṁ vā:’pi lōkēna svargaḥ pāpajanairiva || 27 ||

na taṁ vadhyamahaṁ manyē sarvairdēvāsurairapi |
ayaṁ tasya vadhōpāyastaṁ mamaikamanāḥ śr̥ṇu || 28 ||

bhāryā tasyōttamā lōkē sītā nāma sumadhyamā |
śyāmā samavibhaktāṅgī strīratnaṁ ratnabhūṣitā || 29 ||

naiva dēvī na gandharvī nā:’psarā nā:’pi dānavī |
tulyā sīmantinī tasyā mānuṣīṣu kutō bhavēt || 30 ||

tasyāpahara bhāryāṁ tvaṁ pramathya tu mahāvanē |
sītayā rahitaḥ kāmī rāmō hāsyati jīvitam || 31 ||

arōcayata tadvākyaṁ rāvaṇō rākṣasādhipaḥ |
cintayitvā mahābāhurakampanamuvāca ha || 32 ||

bāḍhaṁ kālyaṁ gamiṣyāmi hyēkaḥ sārathinā saha |
ānayiṣyāmi ca vaidēhīmimāṁ hr̥ṣṭō mahāpurīm || 33 ||

athaivamuktvā prayayau kharayuktēna rāvaṇaḥ |
rathēnādityavarṇēna diśaḥ sarvāḥ prakāśayan || 34 ||

sa rathō rākṣasēndrasya nakṣatrapathagō mahān |
sañcāryamāṇaḥ śuśubhē jaladē candramā iva || 35 ||

sa mārīcāśramaṁ prāpya tāṭakēyamupāgamat |
mārīcēnārcitō rājā bhakṣyabhōjyairamānuṣaiḥ || 36 ||

taṁ svayaṁ pūjayitvā tu āsanēnōdakēna ca |
arthōpahitayā vācā mārīcō vākyamabravīt || 37 ||

kaccitsukuśalaṁ rājan lōkānāṁ rākṣasēśvara |
āśaṅkē nātha jānē tvaṁ yatastūrṇamihāgataḥ || 38 ||

ēvamuktō mahātējā mārīcēna sa rāvaṇaḥ |
tataḥ paścādidaṁ vākyamabravīdvākyakōvidaḥ || 39 ||

ārakṣō mē hatastāta rāmēṇākliṣṭakarmaṇā |
janasthānamavadhyaṁ tatsarvaṁ yudhi nipātitam || 40 ||

tasya mē kuru sācivyaṁ tasya bhāryāpahāraṇē |
rākṣasēndravacaḥ śrutvā mārīcō vākyamabravīt || 41 ||

ākhyātā kēna sītā sā mitrarūpēṇa śatruṇā |
tvayā rākṣasaśārdūla kō na nandati ninditaḥ || 42 ||

sītāmihānayasvēti kō bravīti bravīhi mē |
rakṣōlōkasya sarvasya kaḥ śr̥ṅgaṁ chēttumicchati || 43 ||

prōtsāhayati kaścitvāṁ sa hi śatrurasaṁśayaḥ |
āśīviṣamukhādaṁṣṭrāmuddhartuṁ cēcchati tvayā || 44 ||

karmaṇā tēna kēnā:’si kāpathaṁ pratipāditaḥ |
sukhasuptasya tē rājan prahr̥taṁ kēna mūrdhani || 45 ||

viśuddhavaṁśābhijanāgrahasta-
-stējōmadaḥ saṁsthitadōrviṣāṇaḥ |
udīkṣituṁ rāvaṇa nēha yuktaḥ
sa samyugē rāghavagandhahastī || 46 ||

asau raṇāntaḥ sthitisandhivālō
vidagdharakṣōmr̥gahā nr̥siṁhaḥ |
suptastvayā bōdhayituṁ na yuktaḥ
śarāṅgapurṇō niśitāsidaṁṣṭraḥ || 47 ||

cāpāvahārē bhujavēgapaṅkē
śarōrmimālē sumahāhavaughē |
na rāmapātālamukhē:’tighōrē
praskandituṁ rākṣasarāja yuktam || 48 ||

prasīda laṅkēśvara rākṣasēndra
laṅkāṁ prasannō bhava sādhu gaccha |
tvaṁ svēṣu dārēṣu ramasva nityam
rāmaḥ sabhāryō ramatāṁ vanēṣu || 49 ||

ēvamuktō daśagrīvō mārīcēna sa rāvaṇaḥ |
nyavartata purīṁ laṅkāṁ vivēśa ca gr̥hōttamam || 50 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ēkatriṁśaḥ sargaḥ || 31 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed