Aranya Kanda Sarga 32 – araṇyakāṇḍa dvātriṁśaḥ sargaḥ (32)


|| śūrpaṇakhōdyamaḥ ||

tataḥ śūrpaṇakhā dr̥ṣṭvā sahasrāṇi caturdaśa |
hatānyēkēna rāmēṇa rakṣasāṁ bhīmakarmaṇām || 1 ||

dūṣaṇaṁ ca kharaṁ caiva hataṁ triśirasā saha |
dr̥ṣṭvā punarmahānādaṁ nanāda jaladō yathā || 2 ||

sā dr̥ṣṭvā karma rāmasya kr̥tamanyaiḥ suduṣkaram |
jagāma paramōdvignā laṅkāṁ rāvaṇapālitām || 3 ||

sā dadarśa vimānāgrē rāvaṇaṁ dīptatējasam |
upōpaviṣṭaṁ sacivairmarudbhiriva vāsavam || 4 ||

āsīnaṁ sūryasaṅkāśē kāñcanē paramāsanē |
rukmavēdigataṁ prājyaṁ jvalantamiva pāvakam || 5 ||

dēvagandharvabhūtānāmr̥ṣīṇāṁ ca mahātmanām |
ajēyaṁ samarē śūraṁ vyāttānanamivāntakam || 6 ||

dēvāsuravimardēṣu vajrāśanikr̥tavraṇam |
airāvataviṣāṇāgrairudghr̥ṣṭakiṇavakṣasam || 7 ||

viṁśadbhujaṁ daśagrīvaṁ darśanīyaparicchadam |
viśālavakṣasaṁ vīraṁ rājalakṣaṇaśōbhitam || 8 ||

snigdhavaiḍūryasaṅkāśaṁ taptakāñcanakuṇḍalam |
subhujaṁ śukladaśanaṁ mahāsyaṁ parvatōpamam || 9 ||

viṣṇucakranipātaiśca śataśō dēvasamyugē |
anyaiḥ śastraprahāraiśca mahāyuddhēṣu tāḍitam || 10 ||

āhatāṅgaṁ samastaiśca dēvapraharaṇaistathā |
akṣōbhyāṇāṁ samudrāṇāṁ kṣōbhaṇaṁ kṣiprakāriṇam || 11 ||

kṣēptāraṁ parvatēndrāṇāṁ surāṇāṁ ca pramardanam |
ucchēttāraṁ ca dharmāṇāṁ paradārābhimarśanam || 12 ||

sarvadivyāstrayōktāraṁ yajñavighnakaraṁ sadā |
purīṁ bhōgavatīṁ prāpya parājitya ca vāsukim || 13 ||

takṣakasya priyāṁ bhāryāṁ parājitya jahāra yaḥ |
kailāsaparvataṁ gatvā vijitya naravāhanam || 14 ||

vimānaṁ puṣpakaṁ tasya kāmagaṁ vai jahāra yaḥ |
vanaṁ caitrarathaṁ divyaṁ nalinīṁ nandanaṁ vanam || 15 ||

vināśayati yaḥ krōdhāddēvōdyānāni vīryavān |
candrasūryau mahābhāgāvuttiṣṭhantau parantapau || 16 ||

nivārayati bāhubhyāṁ yaḥ śailaśikharōpamaḥ |
daśavarṣasahasrāṇi tapastaptvā mahāvanē || 17 ||

purā svayambhuvē dhīraḥ śirāṁsyupajahāra yaḥ |
dēvadānavagadharvapiśācapatagōragaiḥ || 18 ||

abhayaṁ yasya saṅgrāmē mr̥tyutō mānuṣādr̥tē |
mantrairabhiṣṭutaṁ puṇyamadhvarēṣu dvijātibhiḥ || 19 ||

havirdhānēṣu yaḥ sōmamupahanti mahābalaḥ |
āptayajñaharaṁ krūraṁ brahmaghnaṁ duṣṭacāriṇam || 20 ||

karkaśaṁ niranukrōśaṁ prajānāmahitē ratam |
rāvaṇaṁ sarvabhūtānāṁ sarvalōkabhayāvaham || 21 ||

rākṣasī bhrātaraṁ śūraṁ sā dadarśa mahābalam |
taṁ divyavastrābharaṇaṁ divyamālyōpaśōbhitam || 22 ||

āsanē sūpaviṣṭaṁ ca kālakālamivōdyatam |
rākṣasēndraṁ mahābhāgaṁ paulastyakulanandanam || 23 ||

rāvaṇaṁ śatruhantāraṁ mantribhiḥ parivāritam |
abhigamyābravīdvākyaṁ rākṣasī bhayavihvalā || 24 ||

tamabravīddīptaviśālalōcanaṁ
pradarśayitvā bhayamōhamūrchitā |
sudāruṇaṁ vākyamabhītacāriṇī
mahātmanā śūrpaṇakhā virūpitā || 25 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē dvātriṁśaḥ sargaḥ || 32 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed