Aranya Kanda Sarga 33 – araṇyakāṇḍa trayastriṁśaḥ sargaḥ (33)


|| rāvaṇanindā ||

tataḥ śūrpaṇakhā dīnā rāvaṇaṁ lōkarāvaṇam |
amātyamadhyē saṅkruddhā paruṣaṁ vākyamabravīt || 1 ||

pramattaḥ kāmabhōgēṣu svairavr̥ttō niraṅkuśaḥ |
samutpannaṁ bhayaṁ ghōraṁ bōddhavyaṁ nāvabudhyasē || 2 ||

saktaṁ grāmyēṣu bhōgēṣu kāmavr̥ttaṁ mahīpatim |
lubdhaṁ na bahu manyantē śmaśānāgnimiva prajāḥ || 3 ||

svayaṁ kāryāṇi yaḥ kālē nānutiṣṭhati pārthivaḥ |
sa tu vai saha rājyēna taiśca kāryairvinaśyati || 4 ||

ayuktacāraṁ durdarśamasvādhīnaṁ narādhipam |
varjayanti narā dūrānnadīpaṅkamiva dvipāḥ || 5 ||

yē na rakṣanti viṣayamasvādhīnā narādhipaḥ |
tē na vr̥ddhyā prakāśantē girayaḥ sāgarē yathā || 6 ||

ātmavadbhirvigr̥hya tvaṁ dēvagandharvadānavaiḥ |
ayuktacāraścapalaḥ kathaṁ rājā bhaviṣyasi || 7 ||

tvaṁ tu bālasvabhāvacca buddhihīnaśca rākṣasa |
jñātavyaṁ tu na jānīṣē kathaṁ rājā bhaviṣyasi || 8 ||

yēṣāṁ cāraśca kōśaśca nayaśca jayatāṁ vara |
asvādhīnā narēndrāṇāṁ prākr̥taistē janaiḥ samāḥ || 9 ||

yasmāt paśyanti dūrasthān sarvānarthānnarādhipāḥ |
cārēṇa tasmāducyantē rājānō dīrghacakṣuṣaḥ || 10 ||

ayuktacāraṁ manyē tvāṁ prākr̥taiḥ sacivairvr̥tam |
svajanaṁ ca janasthānaṁ hataṁ yō nāvabudhyasē || 11 ||

caturdaśa sahasrāṇi rakṣasāṁ krūrakarmaṇām |
hatānyēkēna rāmēṇa kharaśca sahadūṣaṇaḥ || 12 ||

r̥ṣīṇāmabhayaṁ dattaṁ kr̥takṣēmāśca daṇḍakāḥ |
dharṣitaṁ ca janasthānaṁ rāmēṇākliṣṭakarmaṇā || 13 ||

tvaṁ tu lubdhaḥ pramattaśca parādhīnaśca rāvaṇa |
viṣayē svē samutpannaṁ bhayaṁ yō nāvabudhyasē || 14 ||

tīkṣṇamalpapradātāraṁ pramattaṁ garvitaṁ śaṭham |
vyasanē sarvabhūtāni nābhidhāvanti pārthivam || 15 ||

atimāninamagrāhyamātmasambhāvitaṁ naram |
krōdhinaṁ vyasanē hanti svajanō:’pi mahīpatim || 16 ||

nānutiṣṭhati kāryāṇi bhayēṣu na bibhēti ca |
kṣipraṁ rājyāccyutō dīnastr̥ṇaistulyō bhaviṣyati || 17 ||

śuṣkaiḥ kāṣṭhairbhavētkāryaṁ lōṣṭairapi ca pāṁsubhiḥ |
na tu sthānāt paribhraṣṭaiḥ kāryaṁ syādvasudhādhipaiḥ || 18 ||

upabhuktaṁ yathā vāsaḥ srajō vā mr̥ditā yathā |
ēvaṁ rājyātparibhraṣṭaḥ samarthō:’pi nirarthakaḥ || 19 ||

apramattaśca yō rājā sarvajñō vijitēndriyaḥ |
kr̥tajñō dharmaśīlaśca sa rājā tiṣṭhatē ciram || 20 ||

nayanābhyāṁ prasuptō:’pi jāgarti nayacakṣuṣā |
vyaktakrōdhaprasādaśca sa rājā pūjyatē janaiḥ || 21 ||

tvaṁ tu rāvaṇa durbuddhirguṇairētairvivarjitaḥ |
yasya tē:’viditaścārai rakṣasāṁ sumahān vadhaḥ || 22 ||

parāvamantā viṣayēṣu saṅgatō
na dēśakālapravibhāgatattvavit |
ayuktabuddhirguṇadōṣaniścayē
vipannarājyō na cirādvipatsyasē || 23 ||

iti svadōṣān parikīrtitāṁstayā
samīkṣya buddhyā kṣaṇadācarēśvaraḥ |
dhanēna darpēṇa balēna cānvitō
vicintayāmāsa ciraṁ sa rāvaṇaḥ || 24 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē trayastriṁśaḥ sargaḥ || 33 ||


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed