Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇanindā ||
tataḥ śūrpaṇakhā dīnā rāvaṇaṁ lōkarāvaṇam |
amātyamadhyē saṅkruddhā paruṣaṁ vākyamabravīt || 1 ||
pramattaḥ kāmabhōgēṣu svairavr̥ttō niraṅkuśaḥ |
samutpannaṁ bhayaṁ ghōraṁ bōddhavyaṁ nāvabudhyasē || 2 ||
saktaṁ grāmyēṣu bhōgēṣu kāmavr̥ttaṁ mahīpatim |
lubdhaṁ na bahu manyantē śmaśānāgnimiva prajāḥ || 3 ||
svayaṁ kāryāṇi yaḥ kālē nānutiṣṭhati pārthivaḥ |
sa tu vai saha rājyēna taiśca kāryairvinaśyati || 4 ||
ayuktacāraṁ durdarśamasvādhīnaṁ narādhipam |
varjayanti narā dūrānnadīpaṅkamiva dvipāḥ || 5 ||
yē na rakṣanti viṣayamasvādhīnā narādhipaḥ |
tē na vr̥ddhyā prakāśantē girayaḥ sāgarē yathā || 6 ||
ātmavadbhirvigr̥hya tvaṁ dēvagandharvadānavaiḥ |
ayuktacāraścapalaḥ kathaṁ rājā bhaviṣyasi || 7 ||
tvaṁ tu bālasvabhāvacca buddhihīnaśca rākṣasa |
jñātavyaṁ tu na jānīṣē kathaṁ rājā bhaviṣyasi || 8 ||
yēṣāṁ cāraśca kōśaśca nayaśca jayatāṁ vara |
asvādhīnā narēndrāṇāṁ prākr̥taistē janaiḥ samāḥ || 9 ||
yasmāt paśyanti dūrasthān sarvānarthānnarādhipāḥ |
cārēṇa tasmāducyantē rājānō dīrghacakṣuṣaḥ || 10 ||
ayuktacāraṁ manyē tvāṁ prākr̥taiḥ sacivairvr̥tam |
svajanaṁ ca janasthānaṁ hataṁ yō nāvabudhyasē || 11 ||
caturdaśa sahasrāṇi rakṣasāṁ krūrakarmaṇām |
hatānyēkēna rāmēṇa kharaśca sahadūṣaṇaḥ || 12 ||
r̥ṣīṇāmabhayaṁ dattaṁ kr̥takṣēmāśca daṇḍakāḥ |
dharṣitaṁ ca janasthānaṁ rāmēṇākliṣṭakarmaṇā || 13 ||
tvaṁ tu lubdhaḥ pramattaśca parādhīnaśca rāvaṇa |
viṣayē svē samutpannaṁ bhayaṁ yō nāvabudhyasē || 14 ||
tīkṣṇamalpapradātāraṁ pramattaṁ garvitaṁ śaṭham |
vyasanē sarvabhūtāni nābhidhāvanti pārthivam || 15 ||
atimāninamagrāhyamātmasambhāvitaṁ naram |
krōdhinaṁ vyasanē hanti svajanō:’pi mahīpatim || 16 ||
nānutiṣṭhati kāryāṇi bhayēṣu na bibhēti ca |
kṣipraṁ rājyāccyutō dīnastr̥ṇaistulyō bhaviṣyati || 17 ||
śuṣkaiḥ kāṣṭhairbhavētkāryaṁ lōṣṭairapi ca pāṁsubhiḥ |
na tu sthānāt paribhraṣṭaiḥ kāryaṁ syādvasudhādhipaiḥ || 18 ||
upabhuktaṁ yathā vāsaḥ srajō vā mr̥ditā yathā |
ēvaṁ rājyātparibhraṣṭaḥ samarthō:’pi nirarthakaḥ || 19 ||
apramattaśca yō rājā sarvajñō vijitēndriyaḥ |
kr̥tajñō dharmaśīlaśca sa rājā tiṣṭhatē ciram || 20 ||
nayanābhyāṁ prasuptō:’pi jāgarti nayacakṣuṣā |
vyaktakrōdhaprasādaśca sa rājā pūjyatē janaiḥ || 21 ||
tvaṁ tu rāvaṇa durbuddhirguṇairētairvivarjitaḥ |
yasya tē:’viditaścārai rakṣasāṁ sumahān vadhaḥ || 22 ||
parāvamantā viṣayēṣu saṅgatō
na dēśakālapravibhāgatattvavit |
ayuktabuddhirguṇadōṣaniścayē
vipannarājyō na cirādvipatsyasē || 23 ||
iti svadōṣān parikīrtitāṁstayā
samīkṣya buddhyā kṣaṇadācarēśvaraḥ |
dhanēna darpēṇa balēna cānvitō
vicintayāmāsa ciraṁ sa rāvaṇaḥ || 24 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē trayastriṁśaḥ sargaḥ || 33 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.