Aranya Kanda Sarga 34 – araṇyakāṇḍa catustriṁśaḥ sargaḥ (34)


|| sītāharaṇōpadēśaḥ ||

tataḥ śūrpaṇakhāṁ kr̥ddhāṁ bruvantīṁ paruṣaṁ vacaḥ |
amātyamadhyē saṅkruddhaḥ paripapraccha rāvaṇaḥ || 1 ||

kaśca rāmaḥ kathaṁ vīryaḥ kiṁ rūpaḥ kiṁ parākramaḥ |
kimarthaṁ daṇḍakāraṇyaṁ praviṣṭaḥ sa durāsadam || 2 ||

āyudhaṁ kiṁ ca rāmasya nihatā yēna rākṣasāḥ |
kharaśca nihataḥ saṅkhyē dūṣaṇastriśirāstathā || 3 ||

ityuktā rākṣasēndrēṇa rākṣasī krōdhamūrchitā |
tatō rāmaṁ yathātattvamākhyātumupacakramē || 4 ||

dīrghabāhurviśālākṣaścīrakr̥ṣṇājināmbaraḥ |
kandarpasamarūpaśca rāmō daśarathātmajaḥ || 5 ||

śakracāpanibhaṁ cāpaṁ vikr̥ṣya kanakāṅgadam |
dīptān kṣipati nārācān sarpāniva mahāviṣān || 6 ||

nādadānaṁ śarān ghōrān na muñcantaṁ śilīmukhān |
na kārmukaṁ vikarṣantaṁ rāmaṁ paśyāmi samyugē || 7 ||

hanyamānaṁ tu tatsainyaṁ paśyāmi śaravr̥ṣṭibhiḥ |
indrēṇēvōttamaṁ sasyamāhataṁ tvaśmavr̥ṣṭibhiḥ || 8 ||

rakṣasāṁ bhīmarūpāṇāṁ sahasrāṇi caturdaśa |
nihatāni śaraistīkṣṇaistēnaikēna padātinā || 9 ||

ardhādhikamuhūrtēna kharaśca sahadūṣaṇaḥ |
r̥ṣīṇāmabhayaṁ dattaṁ kr̥takṣēmāśca daṇḍakāḥ || 10 ||

ēkā kathañcinmuktā:’haṁ paribhūya mahātmanā |
strīvadhaṁ śaṅkamānēna rāmēṇa viditātmanā || 11 ||

bhrātā cāsya mahātējāḥ guṇatastulyavikramaḥ |
anuraktaśca bhaktaśca lakṣmaṇō nāma vīryavān || 12 ||

amarṣī durjayō jētā vikrāntō buddhimān balī |
rāmasya dakṣiṇō bāhurnityaṁ prāṇō bahiścaraḥ || 13 ||

rāmasya tu viśālākṣī pūrṇēndusadr̥śānanā |
dharmapatnī priyā bharturnityaṁ priyahitē ratā || 14 ||

sā sukēśī sunāsōruḥ surūpā ca yaśasvinī |
dēvatēva vanasyāsya rājatē śrīrivāparā || 15 ||

taptakāñcanavarṇābhā raktatuṅganakhī śubhā |
sītā nāma varārōhā vaidēhī tanumadhyamā || 16 ||

naiva dēvī na gandharvī na yakṣī na ca kinnarī |
naivaṁ rūpā mayā nārī dr̥ṣṭapūrvā mahītalē || 17 ||

yasya sītā bhavēdbhāryā yaṁ ca hr̥ṣṭā pariṣvajēt |
atijīvēt sa sarvēṣu lōkēṣvapi purandarāt || 18 ||

sā suśīlā vapuḥ ślāghyā rūpēṇāpratimā bhuvi |
tavānurūpā bhāryā syāt tvaṁ ca tasyāstathā patiḥ || 19 ||

tāṁ tu vistīrṇajaghanāṁ pīnaśrōṇīpayōdharām |
bhāryārthē tu tavānētumudyatāhaṁ varānanām || 20 ||

virūpitā:’smi krūrēṇa lakṣmaṇēna mahābhuja |
tāṁ tu dr̥ṣṭvā:’dya vaidēhīṁ pūrṇacandranibhānanām || 21 ||

manmathasya śarāṇāṁ vai tvaṁ vidhēyō bhaviṣyasi |
yadi tasyāmabhiprāyō bhāryārthē tava jāyatē || 22 ||

śīghramuddhriyatāṁ pādō jayārthamiha dakṣiṇaḥ |
kuru priyaṁ tathā tēṣāṁ rakṣasāṁ rākṣasēśvara || 23 ||

vadhāttasya nr̥śaṁsasya rāmasyāśramavāsinaḥ |
taṁ śarairniśitairhatvā lakṣmaṇaṁ ca mahāratham || 24 ||

hatanāthāṁ sukhaṁ sītāṁ yathāvadupabhōkṣyasi |
rōcatē yadi tē vākyaṁ mamaitadrākṣasēśvara || 25 ||

kriyatāṁ nirviśaṅkēna vacanaṁ mama rāvaṇa |

vijñāyēhātmaśaktiṁ ca hriyatāmabalā balāt |
sītā sarvānavadyāṅgī bhāryarthē rākṣasēśvara || 26 ||

niśamya rāmēṇa śarairajihmagai-
-rhatān janasthānagatānniśācarān |
kharaṁ ca budhvā nihataṁ ca dūṣaṇaṁ
tvamatra kr̥tyaṁ pratipattumarhasi || 27 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē catustriṁśaḥ sargaḥ || 34 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed