Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| mārīcāśramapunargamanam ||
tataḥ śūrpaṇakhāvākyaṁ tacchrutvā rōmaharṣaṇam |
sacivānabhyanujñāya kāryaṁ buddhvā jagāma saḥ || 1 ||
tatkāryamanugamyātha yathāvadupalabhya ca |
dōṣāṇāṁ ca guṇānāṁ ca sampradhārya balābalam || 2 ||
iti kartavyamityēva kr̥tvā niścayamātmanaḥ |
sthirabuddhistatō ramyāṁ yānaśālāmupāgamat || 3 ||
yānaśālāṁ tatō gatvā pracchannō rākṣasādhipaḥ |
sūtaṁ sañcōdayāmāsa rathaḥ samyōjyatāmiti || 4 ||
ēvamuktaḥ kṣaṇēnaiva sārathirlaghuvikramaḥ |
rathaṁ samyōjayāmāsa tasyābhimatamuttamam || 5 ||
kāñcanaṁ rathamāsthāya kāmagaṁ ratnabhūṣitam |
piśācavadanairyuktaṁ kharaiḥ kanakabhūṣaṇaiḥ || 6 ||
mēghapratimanādēna sa tēna dhanadānujaḥ |
rākṣasādhipatiḥ śrīmān yayau nadanadīpatim || 7 ||
sa śvētavālavyajanaḥ śvētacchatrō daśānanaḥ |
snigdhavaiḍūryasaṅkāśastaptakāñcanakuṇḍalaḥ || 8 ||
viṁśadbhujō daśagrīvō darśanīyaparicchadaḥ |
tridaśārirmunīndraghnō daśaśīrṣa ivādrirāṭ || 9 ||
kāmagaṁ rathamāsthāya śuśubhē rākṣasēśvaraḥ |
vidyunmaṇḍalavān mēghaḥ sabalāka ivāmbarē || 10 ||
saśailaṁ sāgarānūpaṁ vīryavānavalōkayan |
nānāpuṣpaphalairvr̥kṣairanukīrṇaṁ sahasraśaḥ || 11 ||
śītamaṅgalatōyābhiḥ padminībhiḥ samantataḥ |
viśālairāśramapadairvēdimadbhi samāvr̥tam || 12 ||
kadalyā:’:’ḍhakisambādhaṁ nālikērōpaśōbhitam |
sālaistālaistamālaiśca puṣpitaistarubhirvr̥tam || 13 ||
nāgaiḥ suparṇairgandharvaiḥ kinnaraiśca sahasraśaḥ |
ājairvaikhānasairmāṣaiḥ vālakhilyairmarīcipaiḥ || 14 ||
atyantaniyatāhāraiḥ śōbhitaṁ paramarṣibhiḥ |
jitakāmaiśca siddhaiśca cāraṇairupaśōbhitam || 15 ||
divyābharaṇamālyābhirdivyarūpābhirāvr̥tam |
krīḍāratividhijñābhirapsarōbhiḥ sahasraśaḥ || 16 ||
sēvitaṁ dēvapatnībhiḥ śrīmatībhiḥ śriyāvr̥tam |
dēvadānavasaṅghaiśca caritaṁ tvamr̥tāśibhiḥ || 17 ||
haṁsakrauñcaplavākīrṇaṁ sārasaiḥ sampraṇāditam |
vaiḍūryaprastaraṁ ramyaṁ snigdhaṁ sāgaratējasā || 18 ||
pāṇḍurāṇi viśālāni divyamālyayutāni ca |
tūryagītābhijuṣṭāni vimānāni samantataḥ || 19 ||
tapasā jitalōkānāṁ kāmagānyabhisampatan |
gandharvāpsarasaścaiva dadarśa dhanadānujaḥ || 20 ||
niryāsarasamūlānāṁ candanānāṁ sahasraśaḥ |
vanāni paśyan saumyāni ghrāṇatr̥ptikarāṇi ca || 21 ||
agurūṇāṁ ca mukhyānāṁ vanānyupavanāni ca |
takkōlānāṁ ca jātyānāṁ phalānāṁ ca sugandhinām || 22 ||
puṣpāṇi ca tamālasya gulmāni maricasya ca |
muktānāṁ ca samūhāni śuṣyamāṇāni tīrataḥ || 23 ||
śaṅkhānāṁ prastaraṁ caiva pravālanicayaṁ tathā |
kāñcanāni ca śailāni rājatāni ca sarvaśaḥ || 24 ||
prasravāṇi manōjñāni prasannāni hradāni ca |
dhanadhānyōpapannāni strīratnaiḥ śōbhitāni ca || 25 ||
hastyaśvarathagāḍhāni nagarāṇyavalōkayan |
taṁ samaṁ sarvataḥ snigdhaṁ mr̥dusaṁsparśamārutam || 26 ||
anūpaṁ sindhurājasya dadarśa tridivōpamam |
tatrāpaśyatsa mēghābhaṁ nyagrōdhamr̥ṣibhirvr̥tam || 27 ||
samantādyasya tāḥ śākhāḥ śatayōjanamāyatāḥ |
yasya hastinamādāya mahākāyaṁ ca kacchapam || 28 ||
bhakṣārthaṁ garuḍaḥ śākhāmājagāma mahābalaḥ |
tasya tāṁ sahasā śākhāṁ bhārēṇa patagōttamaḥ || 29 ||
suparṇaḥ parṇabahulāṁ babhañja ca mahābalaḥ |
tatra vaikhānasā māṣā vālakhilyā marīcipāḥ || 30 ||
ajā babhūvurdhūmrāśca saṅgatāḥ paramarṣayaḥ |
tēṣāṁ dayārthaṁ garuḍastāṁ śākhāṁ śatayōjanām || 31 ||
jagāmādāya vēgēna tau cōbhau gajakacchapau |
ēkapādēna dharmātmā bhakṣayitvā tadāmiṣam || 32 ||
niṣādaviṣayaṁ hatvā śākhayā patagōttamaḥ |
praharṣamatulaṁ lēbhē mōkṣayitvā mahāmunīn || 33 ||
sa tēnaiva praharṣēṇa dviguṇīkr̥tavikramaḥ |
amr̥tānayanārthaṁ vai cakāra matimān matim || 34 ||
ayōjālāni nirmathya bhittvā ratnamayaṁ gr̥ham |
mahēndrabhavanādguptamājahārāmr̥taṁ tataḥ || 35 ||
taṁ maharṣigaṇairjuṣṭaṁ suparṇa kr̥talakṣaṇam |
nāmnā subhadraṁ nyagrōdhaṁ dadarśa dhanadānujaḥ || 36 ||
taṁ tu gatvā paraṁ pāraṁ samudrasya nadīpatēḥ |
dadarśāśramamēkāntē ramyē puṇyē vanāntarē || 37 ||
tatra kr̥ṣṇājinadharaṁ jaṭāvalkaladhāriṇam |
dadarśa niyatāhāraṁ mārīcaṁ nāma rākṣasam || 38 ||
sa rāvaṇaḥ samāgamya vidhivattēna rakṣasā |
mārīcēnārcitō rājā sarvakāmairamānuṣaiḥ || 39 ||
taṁ svayaṁ pūjayitvā tu bhōjanēnōdakēna ca |
arthōpahitayā vācā mārīcō vākyamabravīt || 40 ||
kaccit sukuśalaṁ rājan laṅkāyāṁ rākṣasēśvara |
kēnārthēna punastvaṁ vai tūrṇamēvamihāgataḥ || 41 ||
ēvamuktō mahātējā mārīcēna sa rāvaṇaḥ |
taṁ tu paścādidaṁ vākyamabravīdvākyakōvidaḥ || 42 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē pañcatriṁśaḥ sargaḥ || 35 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.