Aranya Kanda Sarga 35 – araṇyakāṇḍa pañcatriṁśaḥ sargaḥ (35)


|| mārīcāśramapunargamanam ||

tataḥ śūrpaṇakhāvākyaṁ tacchrutvā rōmaharṣaṇam |
sacivānabhyanujñāya kāryaṁ buddhvā jagāma saḥ || 1 ||

tatkāryamanugamyātha yathāvadupalabhya ca |
dōṣāṇāṁ ca guṇānāṁ ca sampradhārya balābalam || 2 ||

iti kartavyamityēva kr̥tvā niścayamātmanaḥ |
sthirabuddhistatō ramyāṁ yānaśālāmupāgamat || 3 ||

yānaśālāṁ tatō gatvā pracchannō rākṣasādhipaḥ |
sūtaṁ sañcōdayāmāsa rathaḥ samyōjyatāmiti || 4 ||

ēvamuktaḥ kṣaṇēnaiva sārathirlaghuvikramaḥ |
rathaṁ samyōjayāmāsa tasyābhimatamuttamam || 5 ||

kāñcanaṁ rathamāsthāya kāmagaṁ ratnabhūṣitam |
piśācavadanairyuktaṁ kharaiḥ kanakabhūṣaṇaiḥ || 6 ||

mēghapratimanādēna sa tēna dhanadānujaḥ |
rākṣasādhipatiḥ śrīmān yayau nadanadīpatim || 7 ||

sa śvētavālavyajanaḥ śvētacchatrō daśānanaḥ |
snigdhavaiḍūryasaṅkāśastaptakāñcanakuṇḍalaḥ || 8 ||

viṁśadbhujō daśagrīvō darśanīyaparicchadaḥ |
tridaśārirmunīndraghnō daśaśīrṣa ivādrirāṭ || 9 ||

kāmagaṁ rathamāsthāya śuśubhē rākṣasēśvaraḥ |
vidyunmaṇḍalavān mēghaḥ sabalāka ivāmbarē || 10 ||

saśailaṁ sāgarānūpaṁ vīryavānavalōkayan |
nānāpuṣpaphalairvr̥kṣairanukīrṇaṁ sahasraśaḥ || 11 ||

śītamaṅgalatōyābhiḥ padminībhiḥ samantataḥ |
viśālairāśramapadairvēdimadbhi samāvr̥tam || 12 ||

kadalyā:’:’ḍhakisambādhaṁ nālikērōpaśōbhitam |
sālaistālaistamālaiśca puṣpitaistarubhirvr̥tam || 13 ||

nāgaiḥ suparṇairgandharvaiḥ kinnaraiśca sahasraśaḥ |
ājairvaikhānasairmāṣaiḥ vālakhilyairmarīcipaiḥ || 14 ||

atyantaniyatāhāraiḥ śōbhitaṁ paramarṣibhiḥ |
jitakāmaiśca siddhaiśca cāraṇairupaśōbhitam || 15 ||

divyābharaṇamālyābhirdivyarūpābhirāvr̥tam |
krīḍāratividhijñābhirapsarōbhiḥ sahasraśaḥ || 16 ||

sēvitaṁ dēvapatnībhiḥ śrīmatībhiḥ śriyāvr̥tam |
dēvadānavasaṅghaiśca caritaṁ tvamr̥tāśibhiḥ || 17 ||

haṁsakrauñcaplavākīrṇaṁ sārasaiḥ sampraṇāditam |
vaiḍūryaprastaraṁ ramyaṁ snigdhaṁ sāgaratējasā || 18 ||

pāṇḍurāṇi viśālāni divyamālyayutāni ca |
tūryagītābhijuṣṭāni vimānāni samantataḥ || 19 ||

tapasā jitalōkānāṁ kāmagānyabhisampatan |
gandharvāpsarasaścaiva dadarśa dhanadānujaḥ || 20 ||

niryāsarasamūlānāṁ candanānāṁ sahasraśaḥ |
vanāni paśyan saumyāni ghrāṇatr̥ptikarāṇi ca || 21 ||

agurūṇāṁ ca mukhyānāṁ vanānyupavanāni ca |
takkōlānāṁ ca jātyānāṁ phalānāṁ ca sugandhinām || 22 ||

puṣpāṇi ca tamālasya gulmāni maricasya ca |
muktānāṁ ca samūhāni śuṣyamāṇāni tīrataḥ || 23 ||

śaṅkhānāṁ prastaraṁ caiva pravālanicayaṁ tathā |
kāñcanāni ca śailāni rājatāni ca sarvaśaḥ || 24 ||

prasravāṇi manōjñāni prasannāni hradāni ca |
dhanadhānyōpapannāni strīratnaiḥ śōbhitāni ca || 25 ||

hastyaśvarathagāḍhāni nagarāṇyavalōkayan |
taṁ samaṁ sarvataḥ snigdhaṁ mr̥dusaṁsparśamārutam || 26 ||

anūpaṁ sindhurājasya dadarśa tridivōpamam |
tatrāpaśyatsa mēghābhaṁ nyagrōdhamr̥ṣibhirvr̥tam || 27 ||

samantādyasya tāḥ śākhāḥ śatayōjanamāyatāḥ |
yasya hastinamādāya mahākāyaṁ ca kacchapam || 28 ||

bhakṣārthaṁ garuḍaḥ śākhāmājagāma mahābalaḥ |
tasya tāṁ sahasā śākhāṁ bhārēṇa patagōttamaḥ || 29 ||

suparṇaḥ parṇabahulāṁ babhañja ca mahābalaḥ |
tatra vaikhānasā māṣā vālakhilyā marīcipāḥ || 30 ||

ajā babhūvurdhūmrāśca saṅgatāḥ paramarṣayaḥ |
tēṣāṁ dayārthaṁ garuḍastāṁ śākhāṁ śatayōjanām || 31 ||

jagāmādāya vēgēna tau cōbhau gajakacchapau |
ēkapādēna dharmātmā bhakṣayitvā tadāmiṣam || 32 ||

niṣādaviṣayaṁ hatvā śākhayā patagōttamaḥ |
praharṣamatulaṁ lēbhē mōkṣayitvā mahāmunīn || 33 ||

sa tēnaiva praharṣēṇa dviguṇīkr̥tavikramaḥ |
amr̥tānayanārthaṁ vai cakāra matimān matim || 34 ||

ayōjālāni nirmathya bhittvā ratnamayaṁ gr̥ham |
mahēndrabhavanādguptamājahārāmr̥taṁ tataḥ || 35 ||

taṁ maharṣigaṇairjuṣṭaṁ suparṇa kr̥talakṣaṇam |
nāmnā subhadraṁ nyagrōdhaṁ dadarśa dhanadānujaḥ || 36 ||

taṁ tu gatvā paraṁ pāraṁ samudrasya nadīpatēḥ |
dadarśāśramamēkāntē ramyē puṇyē vanāntarē || 37 ||

tatra kr̥ṣṇājinadharaṁ jaṭāvalkaladhāriṇam |
dadarśa niyatāhāraṁ mārīcaṁ nāma rākṣasam || 38 ||

sa rāvaṇaḥ samāgamya vidhivattēna rakṣasā |
mārīcēnārcitō rājā sarvakāmairamānuṣaiḥ || 39 ||

taṁ svayaṁ pūjayitvā tu bhōjanēnōdakēna ca |
arthōpahitayā vācā mārīcō vākyamabravīt || 40 ||

kaccit sukuśalaṁ rājan laṅkāyāṁ rākṣasēśvara |
kēnārthēna punastvaṁ vai tūrṇamēvamihāgataḥ || 41 ||

ēvamuktō mahātējā mārīcēna sa rāvaṇaḥ |
taṁ tu paścādidaṁ vākyamabravīdvākyakōvidaḥ || 42 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē pañcatriṁśaḥ sargaḥ || 35 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed