Aranya Kanda Sarga 36 – araṇyakāṇḍa ṣaṭtriṁśaḥ sargaḥ (36)


|| sahāyaiṣaṇā ||

mārīca śrūyatāṁ tāta vacanaṁ mama bhāṣataḥ |
ārtō:’smi mama cārtasya bhavān hi paramā gatiḥ || 1 ||

jānīṣē tvaṁ janasthānē yathā bhrātā kharō mama |
dūṣaṇaśca mahābāhuḥ svasā śūrpaṇakhā ca mē || 2 ||

triśirāśca mahātējā rākṣasaḥ piśitāśanaḥ |
anyē ca bahavaḥ śūrā labdhalakṣā niśācarāḥ || 3 ||

vasanti manniyōgēna nityavāsaṁ ca rākṣasāḥ |
bādhamānā mahāraṇyē munīn vai dharmacāriṇaḥ || 4 ||

caturdaśasahasrāṇi rakṣasāṁ bhīmakarmaṇām |
śūrāṇāṁ labdhalakṣāṇāṁ kharacittānuvartinām || 5 ||

tē tvidānīṁ janasthānē vasamānā mahābalāḥ |
saṅgatāḥ paramāyattā rāmēṇa saha samyugē || 6 ||

nānāpraharaṇōpētāḥ kharapramukharākṣasāḥ |
tēna sañjātarōṣēṇa rāmēṇa raṇamūrdhani || 7 ||

anuktvā paruṣaṁ kiñciccharairvyāpāritaṁ dhanuḥ |
caturdaśasahasrāṇi rakṣasāmugratējasām || 8 ||

nihatāni śaraistīkṣṇairmānuṣēṇa padātinā |
kharaśca nihataḥ saṅkhyē dūṣaṇaśca nipātitaḥ || 9 ||

hataśca triśirāścāpi nirbhayā daṇḍakāḥ kr̥tāḥ |
pitrā nirastaḥ kruddhēna sabhāryaḥ kṣīṇajīvitaḥ || 10 ||

sa hantā tasya sainyasya rāmaḥ kṣatriyapāṁsanaḥ |
duḥśīlaḥ karkaśastīkṣṇō mūrkhō lubdhō:’jitēndriyaḥ || 11 ||

tyaktvā dharmamadharmātmā bhūtānāmahitē rataḥ |
yēna vairaṁ vinā:’raṇyē sattvamāśritya kēvalam || 12 ||

karṇanāsāpaharaṇādbhaginī mē virūpitā |
tasya bhāryāṁ janasthānāt sītāṁ surasutōpamām || 13 ||

ānayiṣyāmi vikramya sahāyastatra mē bhava |
tvayā hyahaṁ sahāyēna pārśvasthēna mahābala || 14 ||

bhrātr̥bhiśca surān yuddhē samagrānnābhicintayē |
tatsahāyō bhava tvaṁ mē samarthō hyasi rākṣasa || 15 ||

vīryē yuddhē ca darpē ca na hyasti sadr̥śastava |
upāyajñō mahān śūraḥ sarvamāyāviśāradaḥ || 16 ||

ētadarthamahaṁ prāptastvatsamīpaṁ niśācara |
śr̥ṇu tat karma sāhāyyē yatkāryaṁ vacanānmama || 17 ||

sauvarṇastvaṁ mr̥gō bhūtvā citrō rajatabindubhiḥ |
āśramē tasya rāmasya sītāyāḥ pramukhē cara || 18 ||

tvāṁ tu niḥsaṁśayaṁ sītā dr̥ṣṭvā tu mr̥garūpiṇam |
gr̥hyatāmiti bhartāraṁ lakṣmaṇaṁ cābhidhāsyati || 19 ||

tatastayōrapāyē tu śūnyē sītāṁ yathāsukham |
nirābādhō hariṣyāmi rāhuścandraprabhāmiva || 20 ||

tataḥ paścātsukhaṁ rāmē bhāryāharaṇakarśitē |
visrabdhaḥ prahariṣyāmi kr̥tārthēnāntarātmanā || 21 ||

tasya rāmakathāṁ śrutvā mārīcasya mahātmanaḥ |
śuṣkaṁ samabhavadvaktraṁ paritrastō babhūva saḥ || 22 ||

ōṣṭhau parilihan śuṣkau nētrairanimiṣairiva |
mr̥tabhūta ivārtastu rāvaṇaṁ samudaikṣata || 23 ||

sa rāvaṇaṁ trastaviṣaṇṇacētā
mahāvanē rāmaparākramajñaḥ |
kr̥tāñjalistattvamuvāca vākyaṁ
hitaṁ ca tasmai hitamātmanaśca || 24 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ṣaṭtriṁśaḥ sargaḥ || 36 ||


గమనిక: మా రెండు పుస్తకాలు - "నవగ్రహ స్తోత్రనిధి" మరియు "శ్రీ సూర్య స్తోత్రనిధి", విడుదల చేశాము. కొనుగోలుకు ఇప్పుడు అందుబాటులో ఉన్నాయి.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed