Aranya Kanda Sarga 37 – araṇyakāṇḍa saptatriṁśaḥ sargaḥ (37)


|| apriyapathyavacanam ||

tacchrutvā rākṣasēndrasya vākyaṁ vākyaviśāradaḥ |
pratyuvāca mahāprājñō mārīcō rākṣasēśvaram || 1 ||

sulabhāḥ puruṣā rājan satataṁ priyavādinaḥ |
apriyasya tu pathyasya vaktā śrōtā ca durlabhaḥ || 2 ||

na nūnaṁ buddhyasē rāmaṁ mahāvīryaṁ guṇōnnatam |
ayuktacāraścapalō mahēndravaruṇōpamam || 3 ||

api svasti bhavēttāta sarvēṣāṁ bhuvi rakṣasām |
api rāmō na saṅkruddhaḥ kuryāllōkamarākṣasam || 4 ||

api tē jīvitāntāya nōtpannā janakātmajā |
api sītānimittaṁ ca na bhavēdvyasanaṁ mama || 5 ||

api tvamīśvaraṁ prāpya kāmavr̥ttaṁ niraṅkuśam |
na vinaśyēt purī laṅkā tvayā saha sarākṣasā || 6 ||

tvadvidhaḥ kāmavr̥ttō hi duḥśīlaḥ pāpamantritaḥ |
ātmānaṁ svajanaṁ rāṣṭraṁ sa rājā hanti durmatiḥ || 7 ||

na ca pitrā parityaktō nāmaryādaḥ kathañcana |
na lubdhō na ca duḥśīlō na ca kṣatriyapāṁsanaḥ || 8 ||

na ca dharmaguṇairhīnaḥ kausalyānandavardhanaḥ |
na tīkṣṇō na ca bhūtānāṁ sarvēṣāmahitē rataḥ || 9 ||

vañcitaṁ pitaraṁ dr̥ṣṭvā kaikēyyā satyavādinam |
kariṣyāmīti dharmātmā tāta pravrajitō vanam || 10 ||

kaikēyyāḥ priyakāmārthaṁ piturdaśarathasya ca |
hitvā rājyaṁ ca bhōgāṁśca praviṣṭō daṇḍakāvanam || 11 ||

na rāmaḥ karkaśastāta nāvidvānnājitēndriyaḥ |
anr̥taṁ duḥśrutaṁ caiva naiva tvaṁ vaktumarhasi || 12 ||

rāmō vigrahavān dharmaḥ sādhuḥ satyaparākramaḥ |
rājā sarvasya lōkasya dēvānāṁ maghavāniva || 13 ||

kathaṁ tvaṁ tasya vaidēhīṁ rakṣitāṁ svēna tējasā |
icchasi prasabhaṁ hartuṁ prabhāmiva vivasvataḥ || 14 ||

śarārciṣamanādhr̥ṣyaṁ cāpakhaḍgēndhanaṁ raṇē |
rāmāgniṁ sahasā dīptaṁ na pravēṣṭuṁ tvamarhasi || 15 ||

dhanurvyāditadīptāsyaṁ śarārciṣamamarṣaṇam |
cāpapāśadharaṁ vīraṁ śatrusainyapahāriṇam || 16 ||

rājyaṁ sukhaṁ ca santyajya jīvitaṁ cēṣṭamātmanaḥ |
nātyāsādayituṁ tāta rāmāntakamihārhasi || 17 ||

apramēyaṁ hi tattējō yasya sā janakātmajā |
na tvaṁ samarthastāṁ hartuṁ rāmacāpāśrayāṁ vanē || 18 ||

tasya sā narasiṁhasya siṁhōraskasya bhāminī |
prāṇēbhyō:’pi priyatarā bhāryā nityamanuvratā || 19 ||

na sā dharṣayituṁ śakyā maithilyōjasvinaḥ priyā |
dīptasyēva hutāśasya śikhā sītā sumadhyamā || 20 ||

kimudyamamimaṁ vyarthaṁ kr̥tvā tē rākṣasādhipa |
dr̥ṣṭaścēttvaṁ raṇē tēna tadantaṁ tava jīvitam || 21 ||

jīvitaṁ ca sukhaṁ caiva rājyaṁ caiva sudurlabham |
yadīcchasi ciraṁ bhōktuṁ mā kr̥thā rāmavipriyam || 22 ||

sa sarvaiḥ sacivaiḥ sārdhaṁ vibhīṣaṇapurōgamaiḥ |
mantrayitvā tu dharmiṣṭhaiḥ kr̥tvā niścayamātmanaḥ || 23 ||

dōṣāṇāṁ ca guṇānāṁ ca sampradhārya balābalam |
ātmanaśca balaṁ jñātvā rāghavasya ca tattvataḥ |
hitāhitaṁ viniścitya kṣamaṁ tvaṁ kartumarhasi || 24 ||

ahaṁ tu manyē tava na kṣamaṁ raṇē
samāgamaṁ kōsalarājasūnunā |
idaṁ hi bhūyaḥ śr̥ṇu vākyamuttamaṁ
kṣamaṁ ca yuktaṁ ca niśācarēśvara || 25 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē saptatriṁśaḥ sargaḥ || 37 ||


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed