Aranya Kanda Sarga 46 – araṇyakāṇḍa ṣaṭcatvāriṁśaḥ sargaḥ (46)


|| rāvaṇabhikṣusatkāraḥ ||

tathā paruṣamuktastu kupitō rāghavānujaḥ |
sa vikāṅkṣanbhr̥śaṁ rāmaṁ pratasthē na cirādiva || 1 ||

tadāsādya daśagrīvaḥ kṣipramantaramāsthitaḥ |
abhicakrāma vaidēhīṁ parivrājakarūpadhr̥t || 2 ||

ślakṣṇakāṣāyasaṁvītaḥ śikhī chatrī upānahī |
vāmē cāṁsē:’vasajyātha śubhē yaṣṭikamaṇḍalū || 3 ||

parivrājakarūpēṇa vaidēhīṁ samupāgamat |
tāmāsasādātibalō bhrātr̥bhyāṁ rahitāṁ vanē || 4 ||

rahitāṁ candrasūryābhyāṁ sandhyāmiva mahattamaḥ |
tāmapaśyattatō bālāṁ rāmapatnīṁ yaśasvinīm || 5 ||

rōhiṇīṁ śaśinā hīnāṁ grahavadbhr̥śadāruṇaḥ |
tamugratējaḥ karmāṇaṁ janasthānaruhā drumāḥ || 6 ||

samīkṣya na prakampantē na pravāti ca mārutaḥ |
śīghrasrōtāśca taṁ dr̥ṣṭvā vīkṣantaṁ raktalōcanam || 7 ||

stimitaṁ gantumārēbhē bhayādgōdāvarī nadī |
rāmasya tvantaraprēpsurdaśagrīvastadantarē || 8 ||

upatasthē ca vaidēhīṁ bhikṣurūpēṇa rāvaṇaḥ |
abhavyō bhavyarūpēṇa bhartāramanuśōcatīm || 9 ||

abhyavartata vaidēhīṁ citrāmiva śanaiścaraḥ |
sa pāpō bhavyarūpēṇa tr̥ṇaiḥ kūpa ivāvr̥taḥ || 10 ||

atiṣṭhatprēkṣya vaidēhīṁ rāmapatnīṁ yaśasvinīm |
[* tiṣṭhan samprēkṣya ca tadā patnīṁ rāmasya rāvaṇa | *]
śubhāṁ ruciradantōṣṭhīṁ pūrṇacandranibhānanām || 11 ||

āsīnāṁ parṇaśālāyāṁ bāṣpaśōkābhipīḍitām |
sa tāṁ padmapalāśākṣīṁ pītakauśēyavāsinīm || 12 ||

abhyagacchata vaidēhīṁ duṣṭacētā niśācaraḥ |
sa manmathaśarāviṣṭō brahmaghōṣamudīrayan || 13 ||

abravītpraśritaṁ vākyaṁ rahitē rākṣasādhipaḥ |
tāmuttamāṁ striyaṁ lōkē padmahīnāmiva śriyam || 14 ||

vibhrājamānāṁ vapuṣā rāvaṇaḥ praśaśaṁsa ha |
kā tvaṁ kāñcanavarṇābhē pītakauśēyavāsini || 15 ||

kamalānāṁ śubhāṁ mālāṁ padminīva hi bibhratī |
hrīḥ kīrtiḥ śrīḥ śubhā lakṣmīrapsarā vā śubhānanē || 16 ||

bhūtirvā tvaṁ varārōhē ratirvā svairacāriṇī |
samāḥ śikhariṇaḥ snigdhāḥ pāṇḍurā daśanāstava || 17 ||

viśālē vimalē nētrē raktāntē kr̥ṣṇatārakē |
viśālaṁ jaghanaṁ pīnamūrū karikarōpamau || 18 ||

ētāvupacitau vr̥ttau saṁhatau sampravalgitau |
pīnōnnatamukhau kāntau snigdhau tālaphalōpamau || 19 ||

maṇipravēkābharaṇau rucirau tē payōdharau |
cārusmitē cārudati cārunētrē vilāsini || 20 ||

manō harasi mē kāntē nadīkūlamivāmbhasā |
karāntamitamadhyāsi sukēśī saṁhatastanī || 21 ||

naiva dēvī na gandharvī na yakṣī na ca kinnarī |
naivaṁrūpā mayā nārī dr̥ṣṭapūrvā mahītalē || 22 ||

rūpamagryaṁ ca lōkēṣu saukumāryaṁ vayaśca tē |
iha vāsaśca kāntārē cittamunmādayanti mē || 23 ||

sā pratikrāma bhadraṁ tē na tvaṁ vastumihārhasi |
rākṣasānāmayaṁ vāsō ghōrāṇāṁ kāmarūpiṇām || 24 ||

prāsādāgrāṇi ramyāṇi nagarōpavanāni ca |
sampannāni sugandhīni yuktānyācarituṁ tvayā || 25 ||

varaṁ mālyaṁ varaṁ bhōjyaṁ varaṁ vastraṁ ca śōbhanē |
bhartāraṁ ca varaṁ manyē tvadyuktamasitēkṣaṇē || 26 ||

kā tvaṁ bhavasi rudrāṇāṁ marutāṁ vā varānanē |
vasūnāṁ vā varārōhē dēvatā pratibhāsi mē || 27 ||

nēha gacchanti gandharvā na dēvā na ca kinnarāḥ |
rākṣasānāmayaṁ vāsaḥ kathaṁ nu tvamihāgatā || 28 ||

iha śākhāmr̥gāḥ siṁhā dvīpivyāghramr̥gāstathā |
r̥kṣāstarakṣavaḥ kaṅkāḥ kathaṁ tēbhyō na bibhyasi || 29 ||

madānvitānāṁ ghōrāṇāṁ kuñjarāṇāṁ tarasvinām |
kathamēkā mahāraṇyē na bibhēṣi varānanē || 30 ||

kāsi kasya kutaścittvaṁ kiṁ nimittaṁ ca daṇḍakān |
ēkā carasi kalyāṇi ghōrānrākṣasasēvitān || 31 ||

iti praśastā vaidēhī rāvaṇēna durātmanā |
dvijātivēṣēṇa hitaṁ dr̥ṣṭvā rāvaṇamāgatam || 32 ||

sarvairatithisatkāraiḥ pūjayāmāsa maithilī |
upānīyāsanaṁ pūrvaṁ pādyēnābhinimantrya ca |
abravītsiddhamityēva tadā taṁ saumyadarśanam || 33 ||

dvijātivēṣēṇa samīkṣya maithilī
samāgataṁ pātrakusumbhadhāriṇam |
aśakyamuddvēṣṭumupāyadarśanaṁ
nyamantrayadbrāhmaṇavattadā:’ṅganā || 34 ||

iyaṁ br̥sī brāhmaṇa kāmamāsyatāṁ
idaṁ ca pādyaṁ pratigr̥hyatāmiti |
idaṁ ca siddhaṁ vanajātamuttamaṁ
tvadarthamavyagramihōpabhujyatām || 35 ||

nimantryamāṇaḥ pratipūrṇabhāṣiṇīṁ
narēndrapatnīṁ prasamīkṣya maithilīm |
prasahya tasyā haraṇē dhr̥taṁ manaḥ
samarpayastvātmavadhāya rāvaṇaḥ || 36 ||

tataḥ suvēṣaṁ mr̥gayāgataṁ patiṁ
pratīkṣamāṇā sahalakṣmaṇaṁ tadā |
vivīkṣamāṇā haritaṁ dadarśa ta-
-nmahadvanaṁ naiva tu rāmalakṣmaṇau || 37 ||

ityārṣē śrīmadrāmayaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē ṣaṭcatvāriṁśaḥ sargaḥ || 46 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed