Aranya Kanda Sarga 47 – araṇyakāṇḍa saptacatvāriṁśaḥ sargaḥ (47)


|| rāvaṇādhikṣēpaḥ ||

rāvaṇēna tu vaidēhī tadā pr̥ṣṭhā jihīrṣatā |
parivrājakaliṅgēna śaśaṁsātmānamaṅganā || 1 ||

brāhmaṇaścātithiścāyamanuktō hi śapēta mām |
iti dhyātvā muhūrtaṁ tu sītā vacanamabravīt || 2 ||

duhitā janakasyāhaṁ maithilasya mahātmanaḥ |
sītā nāmnā:’smi bhadraṁ tē rāmabhāryā dvijōttama || 3 ||

uṣitvā dvādaśa samā ikṣvākūṇāṁ nivēśanē |
bhuñjānānmānuṣānbhōgān sarvakāmasamr̥ddhinī || 4 ||

tatastrayōdaśē varṣē rājāmantrayata prabhuḥ |
abhiṣēcayituṁ rāmaṁ samētō rājamantribhiḥ || 5 ||

tasmin sambhriyamāṇē tu rāghavasyābhiṣēcanē |
kaikēyī nāma bhartāramāryā sā yācatē varam || 6 ||

pratigr̥hya tu kaikēyī śvaśuraṁ sukr̥tēna mē |
mama pravrājanaṁ bharturbharatasyābhiṣēcanam || 7 ||

dvāvayācata bhartāraṁ satyasandhaṁ nr̥pōttamam |
nādya bhōkṣyē na ca svapsyē na ca pāsyē kathañcana || 8 ||

ēṣa mē jīvitasyāntō rāmō yadyabhiṣicyatē |
iti bruvāṇāṁ kaikēyīṁ śvaśurō mē sa mānadaḥ || 9 ||

ayācatārthairanvarthairna ca yāñcāṁ cakāra sā |
mama bhartā mahātējā vayasā pañcaviṁśakaḥ || 10 ||

aṣṭādaśa hi varṣāṇi mama janmani gaṇyatē |
rāmēti prathitō lōkē guṇavān satyavāñśuciḥ || 11 ||

viśālākṣō mahābāhuḥ sarvabhūtahitē rataḥ |
kāmārtastu mahātējāḥ pitā daśarathaḥ svayam || 12 ||

kaikēyyāḥ priyakāmārthaṁ taṁ rāmaṁ nābhyaṣēcayat |
abhiṣēkāya tu pituḥ samīpaṁ rāmamāgatam || 13 ||

kaikēyī mama bhartāramityuvāca dhr̥taṁ vacaḥ |
tava pitrā samājñaptaṁ mamēdaṁ śr̥ṇu rāghava || 14 ||

bharatāya pradātavyamidaṁ rājyamakaṇṭakam |
tvayā hi khalu vastavyaṁ nava varṣāṇi pañca ca || 15 ||

vanē pravraja kākutstha pitaraṁ mōcayānr̥tāt |
tathētyuktvā ca tāṁ rāmaḥ kaikēyīmakutōbhayaḥ || 16 ||

cakāra tadvacastasyā mama bhartā dr̥ḍhavrataḥ |
dadyānna pratigr̥hṇīyātsatyaṁ brūyānna cānr̥tam || 17 ||

ētadbrāhmaṇa rāmasya dhruvaṁ vratamanuttamam |
tasya bhrātā tu dvaimātrō lakṣmaṇō nāma vīryavān || 18 ||

rāmasya puruṣavyāghraḥ sahāyaḥ samarē:’rihā |
sa bhrātā lakṣmaṇō nāma dharmacārī dr̥ḍhavrataḥ || 19 ||

anvagacchaddhanuṣpāṇiḥ pravrajantaṁ mayā saha |
jaṭī tāpasarūpēṇa mayā saha sahānujaḥ || 20 ||

praviṣṭō daṇḍakāraṇyaṁ dharmanityō jitēndriyaḥ |
tē vayaṁ pracyutā rājyāt kaikēyyāstu kr̥tē trayaḥ || 21 ||

vicarāma dvijaśrēṣṭha vanaṁ gambhīramōjasā |
samāśvasa muhūrtaṁ tu śakyaṁ vastumiha tvayā || 22 ||

āgamiṣyati mē bhartā vanyamādāya puṣkalam |
rurūn gōdhān varāhāṁśca hatvā:’:’dāyāmiṣān bahūn || 23 ||

sa tvaṁ nāma ca gōtraṁ ca kulaṁ cācakṣva tattvataḥ |
ēkaśca daṇḍakāraṇyē kimarthaṁ carasi dvija || 24 ||

ēvaṁ bruvantyāṁ sītāyāṁ rāmapatnyāṁ mahābalaḥ |
pratyuvācōttaraṁ tīvraṁ rāvaṇō rākṣasādhipaḥ || 25 ||

yēna vitrāsitā lōkāḥ sadēvāsurapannagāḥ |
ahaṁ sa rāvaṇō nāma sītē rakṣōgaṇēśvaraḥ || 26 ||

tvāṁ tu kāñcanavarṇābhāṁ dr̥ṣṭvā kauśēyavāsinīm |
ratiṁ svakēṣu dārēṣu nādhigacchāmyaninditē || 27 ||

bahvīnāmuttamastrīṇāmāhr̥tānāmitastataḥ |
sarvāsāmēva bhadraṁ tē mamāgramahiṣī bhava || 28 ||

laṅkā nāma samudrasya madhyē mama mahāpurī |
sāgarēṇa parikṣiptā niviṣṭā nagamūrdhani || 29 ||

tatra sītē mayā sārdhaṁ vanēṣu vihariṣyasi |
na cāsyāraṇyavāsasya spr̥hayiṣyasi bhāmini || 30 ||

pañca dāsyaḥ sahasrāṇi sarvābharaṇabhūṣitāḥ |
sītē paricariṣyanti bhāryā bhavasi mē yadi || 31 ||

rāvaṇēnaivamuktā tu kupitā janakātmajā |
pratyuvācānavadyāṅgī tamanādr̥tya rākṣasam || 32 ||

mahāgirimivākampyaṁ mahēndrasadr̥śaṁ patim |
mahōdadhimivākṣōbhyamahaṁ rāmamanuvratā || 33 ||

sarvalakṣaṇasampannaṁ nyagrōdhaparimaṇḍalam |
satyasandhaṁ mahābhāgamahaṁ rāmamanuvratā || 34 ||

mahābāhuṁ mahōraskaṁ siṁhavikrāntagāminam |
nr̥siṁhaṁ siṁhasaṅkāśamahaṁ rāmamanuvratā || 35 ||

pūrṇacandrānanaṁ rāmaṁ rājavatsaṁ jitēndriyam |
pr̥thukīrtiṁ mahātmānamahaṁ rāmamanuvratā || 36 ||

tvaṁ punarjambukaḥ siṁhīṁ māmicchasi sudurlabhām |
nāhaṁ śakyā tvayā spraṣṭumādityasya prabhā yathā || 37 ||

pādapān kāñcanānnūnaṁ bahūn paśyasi mandabhāk |
rāghavasya priyāṁ bhāryāṁ yastvamicchasi rāvaṇa || 38 ||

kṣudhitasya hi siṁhasya mr̥gaśatrōstarasvinaḥ |
āśīviṣasya vadanāddaṁṣṭrāmādātumicchasi || 39 ||

mandaraṁ parvataśrēṣṭhaṁ pāṇinā hartumicchasi |
kālakūṭaṁ viṣaṁ pītvā svastimān gantumicchasi || 40 ||

akṣi sūcyā pramr̥jasi jihvayā lēkṣi ca kṣuram |
rāghavasya priyāṁ bhāryāṁ yō:’dhigantuṁ tvamicchasi || 41 ||

avasajya śilāṁ kaṇṭhē samudraṁ tartumicchasi |
sūryācandramasau cōbhau pāṇibhyāṁ hartumicchasi || 42 ||

yō rāmasya priyāṁ bhāryāṁ pradharṣayitumicchasi |
agniṁ prajvalitaṁ dr̥ṣṭvā vastrēṇāhartumicchasi || 43 ||

kalyāṇavr̥ttāṁ rāmasya yō bhāryāṁ hartumicchasi |
ayōmukhānāṁ śūlānāmagrē caritumicchasi |
rāmasya sadr̥śīṁ bhāryāṁ yō:’dhigantuṁ tvamicchasi || 44 ||

yadantaraṁ siṁhaśr̥gālayōrvanē
yadantaraṁ syandinikāsamudrayōḥ |
surāgryasauvīrakayōryadantaramṁ
tadantaraṁ vai tava rāghavasya ca || 45 ||

yadantaraṁ kāñcanasīsalōhayō-
-ryadantaraṁ candanavāripaṅkayōḥ |
yadantaraṁ hastibiḍālayōrvanē
tadantaraṁ dāśarathēstavaiva ca || 46 ||

yadantaraṁ vāyasavainatēyayō-
-ryadantaraṁ madgumayūrayōrapi |
yadantaraṁ sārasagr̥dhrayōrvanē
tadantaraṁ dāśarathēstavaiva ca || 47 ||

tasmin sahasrākṣasamaprabhāvē
rāmē sthitē kārmukabāṇapāṇau |
hr̥tāpi tē:’haṁ na jarāṁ gamiṣyē
vajraṁ yathā makṣikayā:’vagīrṇam || 48 ||

itīva tadvākyamaduṣṭabhāvā
sudhr̥ṣṭamuktvā rajanīcaraṁ tam |
gātraprakampavyathitā babhūva
vātōddhatā sā kadalīva tanvī || 49 ||

tāṁ vēpamānāmupalakṣya sītāṁ
sa rāvaṇō mr̥tyusamaprabhāvaḥ |
kulaṁ balaṁ nāma ca karma ca svaṁ
samācacakṣē bhayakāraṇārtham || 50 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē saptacatvāriṁśaḥ sargaḥ || 47 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed