Aranya Kanda Sarga 48 – araṇyakāṇḍa aṣṭacatvāriṁśaḥ sargaḥ (48)


|| rāvaṇavikatthanam ||

ēvaṁ bruvantyāṁ sītāyāṁ saṁrabdhaḥ paruṣaṁ vacaḥ |
lalāṭē bhrukuṭīṁ kr̥tvā rāvaṇaḥ pratyuvāca ha || 1 ||

bhrātā vaiśravaṇasyāhaṁ sāpatnyō varavarṇini |
rāvaṇō nāma bhadraṁ tē daśagrīvaḥ pratāpavān || 2 ||

yasya dēvāḥ sa gandharvāḥ piśācapatagōragāḥ |
vidravanti bhayādbhītā mr̥tyōriva sadā prajāḥ || 3 ||

yēna vaiśravaṇō rājā dvaimātraḥ kāraṇāntarē |
dvandvamāsāditaḥ krōdhādraṇē vikramya nirjitaḥ || 4 ||

yadbhayārtaḥ parityajya svamadhiṣṭhānamr̥ddhimat |
kailāsaṁ parvataśrēṣṭhamadhyāstē naravāhanaḥ || 5 ||

yasya tatpuṣpakaṁ nāma vimānaṁ kāmagaṁ śubham |
vīryādēvārjitaṁ bhadrē yēna yāmi vihāyasam || 6 ||

mama sañjātarōṣasya mukhaṁ dr̥ṣṭvaiva maithili |
vidravanti paritrastāḥ surāḥ śakrapurōgamāḥ || 7 ||

yatra tiṣṭhāmyahaṁ tatra mārutō vāti śaṅkitaḥ |
tīvrāṁśuḥ śiśirāṁśuśca bhayātsampadyatē raviḥ || 8 ||

niṣkampapatrāstaravō nadyaśca stimitōdakāḥ |
bhavanti yatra yatrāhaṁ tiṣṭhāmi vicarāmi ca || 9 ||

mama pārē samudrasya laṅkā nāma purī śubhā |
sampūrṇā rākṣasairghōrairyathēndrasyāmarāvatī || 10 ||

prākārēṇa parikṣiptā pāṇḍurēṇa virājatā |
hēmakakṣyā purī ramyā vaiḍūryamayatōraṇā || 11 ||

hastyaśvarathasambādhā tūryanādavināditā |
sarvakālaphalairvr̥kṣaiḥ saṅkulōdyānaśōbhitā || 12 ||

tatra tvaṁ vasatī sītē rājaputri mayā saha |
na smariṣyasi nārīṇāṁ mānuṣīṇāṁ manasvinī || 13 ||

bhuñjānā mānuṣān bhōgān divyāṁśca varavarṇini |
na smariṣyasi rāmasya mānuṣasya gatāyuṣaḥ || 14 ||

sthāpayitvā priyaṁ putraṁ rājyē daśarathēna yaḥ |
mandavīryaḥ sutō jyēṣṭhastataḥ prasthāpitō hyayam || 15 ||

tēna kiṁ bhraṣṭarājyēna rāmēṇa gatacētasā |
kariṣyasi viśālākṣi tāpasēna tapasvinā || 16 ||

sarvarākṣasabhartāraṁ kāmātsvayamihāgatam |
na manmathaśarāviṣṭaṁ pratyākhyātuṁ tvamarhasi || 17 ||

pratyākhyāya hi māṁ bhīru paritāpaṁ gamiṣyasi |
caraṇēnābhihatyēva purūravasamurvaśī || 18 ||

aṅgulyā na samō rāmō mama yuddhē sa mānuṣaḥ |
tava bhāgyēna samprāptaṁ bhajasva varavarṇini || 19 ||

ēvamuktā tu vaidēhī kruddhā saṁraktalōcanā |
abravītparuṣaṁ vākyaṁ rahitē rākṣasādhipam || 20 ||

kathaṁ vaiśravaṇaṁ dēvaṁ sarvabhūtanamaskr̥tam |
bhrātaraṁ vyapadiśya tvamaśubhaṁ kartumicchasi || 21 ||

avaśyaṁ vinaśiṣyanti sarvē rāvaṇa rākṣasāḥ |
yēṣāṁ tvaṁ karkaśō rājā durbuddhirajitēndriyaḥ || 22 ||

apahr̥tya śacīṁ bhāryāṁ śakyamindrasya jīvitum |
na ca rāmasya bhāryāṁ māmapanīyāsti jīvitam || 23 ||

jīvēcciraṁ vajradharasya hastā-
-cchacīṁ pradhr̥ṣyāpratirūparūpām |
na mādr̥śīṁ rākṣasa dūṣayitvā
pītāmr̥tasyāpi tavāsti mōkṣaḥ || 24 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē aṣṭacatvāriṁśaḥ sargaḥ || 48 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed