Aranya Kanda Sarga 42 – araṇyakāṇḍa dvicatvāriṁśaḥ sargaḥ (42)


|| svarṇamr̥gaprēkṣaṇam ||

ēvamuktvā tu vacanaṁ mārīcō rāvaṇaṁ tataḥ |
gacchāvētyabravīddīnō bhayādrātriñcaraprabhōḥ || 1 ||

dr̥ṣṭaścāhaṁ punastēna śaracāpāsidhāriṇā |
madvadhōdyataśastrēṇa vinaṣṭaṁ jīvitaṁ ca mē || 2 ||

na hi rāmaṁ parākramya jīvanpratinivartatē |
vartatē pratirūpō:’sau yamadaṇḍahatasya tē || 3 ||

kiṁ nu śakyaṁ mayā kartumēvaṁ tvayi durātmani |
ēṣa gacchāmyahaṁ tāta svasti tē:’stu niśācara || 4 ||

prahr̥ṣṭastvabhavattēna vacanēna sa rāvaṇaḥ |
pariṣvajya susaṁśliṣṭamidaṁ vacanamabravīt || 5 ||

ētacchauṇḍīryayuktaṁ tē macchandādiva bhāṣitam |
idānīmasi mārīcaḥ pūrvamanyō niśācaraḥ || 6 ||

āruhyatāmayaṁ śīghraṁ rathō ratnavibhūṣitaḥ |
mayā saha tathā yuktaḥ piśācavadanaiḥ kharaiḥ || 7 ||

pralōbhayitvā vaidēhīṁ yathēṣṭaṁ gantumarhasi |
tāṁ śūnyē prasabhaṁ sītāmānayiṣyāmi maithilīm || 8 ||

tatō rāvaṇamārīcau vimānamiva taṁ ratham |
āruhya yayatuḥ śīghraṁ tasmādāśramamaṇḍalāt || 9 ||

tathaiva tatra paśyantau pattanāni vanāni ca |
girīṁśca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca || 10 ||

samētya daṇḍakāraṇyaṁ rāghavasyāśramaṁ tataḥ |
dadarśa sahamarīcō rāvaṇō rākṣasādhipaḥ || 11 ||

avatīrya rathāttasmāttataḥ kāñcanabhūṣaṇāt |
hastē gr̥hītvā mārīcaṁ rāvaṇō vākyamabravīt || 12 ||

ētadrāmāśramapadaṁ dr̥śyatē kadalīvr̥tam |
kriyatāṁ tatsakhē śīghraṁ yadarthaṁ vayamāgatāḥ || 13 ||

sa rāvaṇavacaḥ śrutvā mārīcō rākṣasastadā |
mr̥gō bhūtvā:’:’śramadvāri rāmasya vicacāra ha || 14 ||

sa tu rūpaṁ samāsthāya mahadadbhutadarśanam |
maṇipravaraśr̥ṅgāgraḥ sitāsitamukhākr̥tiḥ || 15 ||

raktapadmōtpalamukha indranīlōtpalaśravāḥ |
kiñcidabhyunnatagrīvaḥ indranīladalādharaḥ || 16 ||

kundēnduvajrasaṅkāśamudaraṁ cāsya bhāsvaram |
madhūkanibhapārśvaśca padmakiñjalkasannibhaḥ || 17 ||

vaiḍūryasaṅkāśakhurastanujaṅghaḥ susaṁhataḥ |
indrāyudhasavarṇēna pucchēnōrdhvaṁ virājatā || 18 ||

manōharaḥ snigdhavarṇō ratnairnānāvidhairvr̥taḥ |
kṣaṇēna rākṣasō jātō mr̥gaḥ paramaśōbhanaḥ || 19 ||

vanaṁ prajvalayanramyaṁ rāmāśramapadaṁ ca tat |
manōharaṁ darśanīyaṁ rūpaṁ kr̥tvā sa rākṣasaḥ || 20 ||

pralōbhanārthaṁ vaidēhyā nānādhātuvicitritam |
vicaran gacchatē tasmācchādvalāni samantataḥ || 21 ||

rūpyairbinduśataiścitrō bhūtvā sa priyadarśanaḥ |
viṭapīnāṁ kisalayān bhaṅktvādan vicacāra ha || 22 ||

kadalīgr̥hakaṁ gatvā karṇikārānitastataḥ |
samāśrayanmandagatiḥ sītāsandarśanaṁ tathā || 23 ||

rājīvacitrapr̥ṣṭhaḥ sa virarāja mahāmr̥gaḥ |
rāmāśramapadābhyāśē vicacāra yathāsukham || 24 ||

punargatvā nivr̥ttaśca vicacāra mr̥gōttamaḥ |
gatvā muhūrtaṁ tvarayā punaḥ pratinivartatē || 25 ||

vikrīḍaṁśca kvacidbhūmau punarēva niṣīdati |
āśramadvāramāgamya mr̥gayūthāni gacchati || 26 ||

mr̥gayūthairanugataḥ punarēva nivartatē |
sītādarśanamākāṅkṣan rākṣasō mr̥gatāṁ gataḥ || 27 ||

paribhramati citrāṇi maṇḍalāni viniṣpatan |
samudvīkṣya ca taṁ sarvē mr̥gā hyanyē vanēcarāḥ || 28 ||

upagamya samāghrāya vidravanti diśō daśa |
rākṣasaḥ sō:’pi tānvanyān mr̥gān mr̥gavadhē rataḥ || 29 ||

pracchādanārthaṁ bhāvasya na bhakṣayati saṁspr̥śan |
tasminnēva tataḥ kālē vaidēhī śubhalōcanā || 30 ||

kusumāpacayavyagrā pādapānabhyavartata |
karṇikārānaśōkāṁśca cūtāṁśca madirēkṣaṇā || 31 ||

kusumānyapacinvantī cacāra rucirānanā |
anarhā:’raṇyavāsasya sā taṁ ratnamayaṁ mr̥gam || 32 ||

muktāmaṇivicitrāṅgaṁ dadarśa paramāṅganā |
sā taṁ ruciradantōṣṭhī rūpyadhātutanūruham || 33 ||

vismayōtphullanayanā sasnēhaṁ samudaikṣata |
sa ca tāṁ rāmadayitāṁ paśyan māyāmayō mr̥gaḥ || 34 ||

vicacāra punaścitraṁ dīpayanniva tadvanam |
adr̥ṣṭapūrvaṁ taṁ dr̥ṣṭvā nānāratnamayaṁ mr̥gam |
vismayaṁ paramaṁ sītā jagāma janakātmajā || 35 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē dvicatvāriṁśaḥ sargaḥ || 42 ||


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments
error: Not allowed