Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| svarṇamr̥gaprēkṣaṇam ||
ēvamuktvā tu vacanaṁ mārīcō rāvaṇaṁ tataḥ |
gacchāvētyabravīddīnō bhayādrātriñcaraprabhōḥ || 1 ||
dr̥ṣṭaścāhaṁ punastēna śaracāpāsidhāriṇā |
madvadhōdyataśastrēṇa vinaṣṭaṁ jīvitaṁ ca mē || 2 ||
na hi rāmaṁ parākramya jīvanpratinivartatē |
vartatē pratirūpō:’sau yamadaṇḍahatasya tē || 3 ||
kiṁ nu śakyaṁ mayā kartumēvaṁ tvayi durātmani |
ēṣa gacchāmyahaṁ tāta svasti tē:’stu niśācara || 4 ||
prahr̥ṣṭastvabhavattēna vacanēna sa rāvaṇaḥ |
pariṣvajya susaṁśliṣṭamidaṁ vacanamabravīt || 5 ||
ētacchauṇḍīryayuktaṁ tē macchandādiva bhāṣitam |
idānīmasi mārīcaḥ pūrvamanyō niśācaraḥ || 6 ||
āruhyatāmayaṁ śīghraṁ rathō ratnavibhūṣitaḥ |
mayā saha tathā yuktaḥ piśācavadanaiḥ kharaiḥ || 7 ||
pralōbhayitvā vaidēhīṁ yathēṣṭaṁ gantumarhasi |
tāṁ śūnyē prasabhaṁ sītāmānayiṣyāmi maithilīm || 8 ||
tatō rāvaṇamārīcau vimānamiva taṁ ratham |
āruhya yayatuḥ śīghraṁ tasmādāśramamaṇḍalāt || 9 ||
tathaiva tatra paśyantau pattanāni vanāni ca |
girīṁśca saritaḥ sarvā rāṣṭrāṇi nagarāṇi ca || 10 ||
samētya daṇḍakāraṇyaṁ rāghavasyāśramaṁ tataḥ |
dadarśa sahamarīcō rāvaṇō rākṣasādhipaḥ || 11 ||
avatīrya rathāttasmāttataḥ kāñcanabhūṣaṇāt |
hastē gr̥hītvā mārīcaṁ rāvaṇō vākyamabravīt || 12 ||
ētadrāmāśramapadaṁ dr̥śyatē kadalīvr̥tam |
kriyatāṁ tatsakhē śīghraṁ yadarthaṁ vayamāgatāḥ || 13 ||
sa rāvaṇavacaḥ śrutvā mārīcō rākṣasastadā |
mr̥gō bhūtvā:’:’śramadvāri rāmasya vicacāra ha || 14 ||
sa tu rūpaṁ samāsthāya mahadadbhutadarśanam |
maṇipravaraśr̥ṅgāgraḥ sitāsitamukhākr̥tiḥ || 15 ||
raktapadmōtpalamukha indranīlōtpalaśravāḥ |
kiñcidabhyunnatagrīvaḥ indranīladalādharaḥ || 16 ||
kundēnduvajrasaṅkāśamudaraṁ cāsya bhāsvaram |
madhūkanibhapārśvaśca padmakiñjalkasannibhaḥ || 17 ||
vaiḍūryasaṅkāśakhurastanujaṅghaḥ susaṁhataḥ |
indrāyudhasavarṇēna pucchēnōrdhvaṁ virājatā || 18 ||
manōharaḥ snigdhavarṇō ratnairnānāvidhairvr̥taḥ |
kṣaṇēna rākṣasō jātō mr̥gaḥ paramaśōbhanaḥ || 19 ||
vanaṁ prajvalayanramyaṁ rāmāśramapadaṁ ca tat |
manōharaṁ darśanīyaṁ rūpaṁ kr̥tvā sa rākṣasaḥ || 20 ||
pralōbhanārthaṁ vaidēhyā nānādhātuvicitritam |
vicaran gacchatē tasmācchādvalāni samantataḥ || 21 ||
rūpyairbinduśataiścitrō bhūtvā sa priyadarśanaḥ |
viṭapīnāṁ kisalayān bhaṅktvādan vicacāra ha || 22 ||
kadalīgr̥hakaṁ gatvā karṇikārānitastataḥ |
samāśrayanmandagatiḥ sītāsandarśanaṁ tathā || 23 ||
rājīvacitrapr̥ṣṭhaḥ sa virarāja mahāmr̥gaḥ |
rāmāśramapadābhyāśē vicacāra yathāsukham || 24 ||
punargatvā nivr̥ttaśca vicacāra mr̥gōttamaḥ |
gatvā muhūrtaṁ tvarayā punaḥ pratinivartatē || 25 ||
vikrīḍaṁśca kvacidbhūmau punarēva niṣīdati |
āśramadvāramāgamya mr̥gayūthāni gacchati || 26 ||
mr̥gayūthairanugataḥ punarēva nivartatē |
sītādarśanamākāṅkṣan rākṣasō mr̥gatāṁ gataḥ || 27 ||
paribhramati citrāṇi maṇḍalāni viniṣpatan |
samudvīkṣya ca taṁ sarvē mr̥gā hyanyē vanēcarāḥ || 28 ||
upagamya samāghrāya vidravanti diśō daśa |
rākṣasaḥ sō:’pi tānvanyān mr̥gān mr̥gavadhē rataḥ || 29 ||
pracchādanārthaṁ bhāvasya na bhakṣayati saṁspr̥śan |
tasminnēva tataḥ kālē vaidēhī śubhalōcanā || 30 ||
kusumāpacayavyagrā pādapānabhyavartata |
karṇikārānaśōkāṁśca cūtāṁśca madirēkṣaṇā || 31 ||
kusumānyapacinvantī cacāra rucirānanā |
anarhā:’raṇyavāsasya sā taṁ ratnamayaṁ mr̥gam || 32 ||
muktāmaṇivicitrāṅgaṁ dadarśa paramāṅganā |
sā taṁ ruciradantōṣṭhī rūpyadhātutanūruham || 33 ||
vismayōtphullanayanā sasnēhaṁ samudaikṣata |
sa ca tāṁ rāmadayitāṁ paśyan māyāmayō mr̥gaḥ || 34 ||
vicacāra punaścitraṁ dīpayanniva tadvanam |
adr̥ṣṭapūrvaṁ taṁ dr̥ṣṭvā nānāratnamayaṁ mr̥gam |
vismayaṁ paramaṁ sītā jagāma janakātmajā || 35 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē araṇyakāṇḍē dvicatvāriṁśaḥ sargaḥ || 42 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : రాబోయే మహాశివరాత్రి సందర్భంగా "శ్రీ శివ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.